होशे
4:1 हे इस्राएलस्य सन्तानाः परमेश्वरस्य वचनं शृणुत यतः परमेश् वरस्य क
भूमिवासिभिः सह विवादः, सत्याभावात्,
न दया, न च देशे ईश्वरस्य ज्ञानम्।
४:२ शपथेन, मृषावादेन, वधेन, चोरेण, करणेन च
व्यभिचारं विदारयन्ति, रक्तं च रक्तं स्पृशति।
4:3 अतः भूमिः शोचति, तत्र निवसन्तः च सर्वे
क्षीणः भविष्यति, क्षेत्रपशुभिः सह, पक्षिभिः सह च
स्वर्गः; आम्, समुद्रस्य मत्स्याः अपि हरिताः भविष्यन्ति।
4:4 तथापि कोऽपि विवादं न करोतु, अन्यं न भर्त्सयतु, यतः तव प्रजाः तेषां सदृशाः सन्ति
यत् पुरोहितेन सह प्रयतन्ते।
4:5 अतः त्वं दिवा पतिष्यसि, भविष्यद्वादिः अपि पतति
त्वया सह रात्रौ, अहं तव मातरं नाशयिष्यामि।
4:6 मम प्रजाः ज्ञानाभावात् नष्टाः यतः त्वया अस्ति
तिरस्कृतं ज्ञानं अहं त्वामपि तिरस्कुर्वामि यत् त्वं न भविष्यसि
पुरोहितः मम कृते, त्वं तव परमेश्वरस्य नियमं विस्मृतवान्, अहं अपि करिष्यामि
तव बालकान् विस्मरतु।
4:7 यथा ते वर्धिताः, तथैव ते मम विरुद्धं पापं कृतवन्तः, अतः अहं करिष्यामि
तेषां महिमा लज्जायां परिवर्तयन्तु।
4:8 ते मम प्रजानां पापं खादन्ति, तेषां हृदयं च स्थापयन्ति
अधर्मः ।
4:9 जनाः इव याजक इव भविष्यन्ति, अहं च तान् दण्डयिष्यामि
तेषां मार्गाः, तेषां कर्माणि च पुरस्कृत्य।
4:10 ते हि खादिष्यन्ति, अपर्याप्तं च, वेश्यावृत्तिं करिष्यन्ति,...
न वर्धयिष्यन्ति, यतः ते परमेश् वरस् य सावधानतां त्यक्तवन्तः।
4:11 वेश्या मद्यं नवमद्यं च हृदयं हरन्ति।
4:12 मम जनाः स्वस्तम्भेषु परामर्शं याचन्ते, तेषां दण्डः च वदति
तेषां, यतः वेश्याभावेन तेषां भ्रष्टता कृता, तेषां च
गतः वेश्यावृत्तिः तेषां ईश्वरस्य अधः।
४:१३ पर्वतशिखरेषु यजन्ति, धूपं च दहन्ति
पर्वताः, ओक-पीपल-एल्म-वृक्षाणाम् अधः, यतः तस्य छाया अस्ति
good: अतः भवतः कन्याः वेश्यावृत्तिं करिष्यन्ति, भवतः पतिपत्न्यः च
व्यभिचारं करिष्यति।
4:14 अहं भवतः कन्याः वेश्यायां न दण्डयिष्यामि, न च भवतः
व्यभिचारं कुर्वन्तः पतिपत्न्यः स्वतः विरक्ताः भवन्ति
वेश्याश्च वेश्याभिः सह यज्ञं कुर्वन्ति, अतः ये जनाः कुर्वन्ति
न अवगमिष्यति पतति।
4:15 यद्यपि त्वं इस्राएल वेश्याम् अकरोषि तथापि यहूदा मा अपराधं करोतु। आगच्छतु च
न यूयं गिलगालनगरं गच्छथ, न च बेथावेन्नगरं गच्छथ, न च परमेश् वरः इति शपथं कुर्वन्ति
जीवति ।
4:16 यतः इस्राएलः पश्चात्तापी गोधूमवत् पृष्ठतः स्खलति, इदानीं परमेश् वरः पोषयिष्यति
तान् विशाले स्थाने मेषवत्।
४:१७ एप्रैमः मूर्तिभिः सह सम्बद्धः अस्ति, किं पुनः।
4:18 तेषां पेयम् अम्लम् अस्ति, ते नित्यं वेश्यावृत्तिं कृतवन्तः
शासकाः लज्जया प्रेम कुर्वन्ति, यूयं ददातु।
4:19 वायुः तां पक्षेषु बद्धवान्, ते च लज्जिताः भविष्यन्ति
तेषां यज्ञानाम् कारणात् ।