होशे
2:1 भ्रातृभ्यः अम्मी इति वदथ। भगिन्यै च रुहमा।
2:2 मातरं याचय, याचस्व, यतः सा मम भार्या नास्ति, अहं च सा नास्मि
husband: अतः सा स्वस्य वेश्यावृत्तिं स्वस्य दृष्टौ दूरं कुरु, तथा च
तस्याः स्तनयोः मध्ये व्यभिचारः;
2:3 मा भूत् तां नग्नं कृत्वा जन्मदिने इव स्थापयामि, तथा च
तां प्रान्तरं कृत्वा शुष्कभूमिवत् स्थापयित्वा तां हन्ति
तृष्णा ।
2:4 अहं च तस्याः सन्तानेषु दयां न करिष्यामि; ते हि सन्तानाः भवन्ति
वेश्यावृत्तिः ।
2:5 यतः तेषां माता वेश्याम् अकरोत्, सा तान् गर्भं कृतवती
लज्जया कृतं यतः सा अवदत्, अहं मम कान्तानाम् अनुसरणं करिष्यामि, ये मां ददति
मम रोटिका मम जलं मम ऊनं मम सनं च मम तैलं मम पेयम्।
2:6 अतः पश्य, अहं तव मार्गं कण्टकैः परिवृत्य भित्तिं करिष्यामि।
यत् सा स्वमार्गान् न प्राप्स्यति।
2:7 सा च स्वप्रेमिणः अनुसरणं करिष्यति, किन्तु सा तान् न प्राप्स्यति;
सा तान् अन्वेषयिष्यति, किन्तु तान् न प्राप्स्यति, तदा सा वक्ष्यति, अहं
गत्वा मम प्रथमपतिं प्रति आगमिष्यामि; तदा हि मया सह श्रेयस्करम् आसीत्
इदानीं अपेक्षया।
2:8 सा हि न जानाति स्म यत् अहं तस्याः कृते धान्यं, मद्यं, तैलं,...
तस्याः रजतं सुवर्णं च बहुकृतवन्तः, यत् ते बालस्य कृते सज्जीकृतवन्तः।
2:9 अतः अहं प्रत्यागत्य तस्य काले मम धान्यं हरिष्यामि, तथा च
तस्य ऋतौ मम मद्यं मम ऊनानि मम सनं च पुनः प्राप्स्यति
तस्याः नग्नतां आच्छादयितुं दत्तम्।
2:10 इदानीं च तस्याः कान्तानाम् दृष्टौ तस्याः अश्लीलतां आविष्करिष्यामि, च...
न कश्चित् तां मम हस्तात् मोचयिष्यति।
2:11 अहं तस्याः सर्वान् आनन्दान् अपि निवर्तयिष्यामि, तस्याः उत्सवदिनानि, तस्याः अमावस्याः।
तस्याः विश्रामदिनानि, तस्याः सर्वेऽपि उत्सवाः च।
2:12 अहं तस्याः लताः पिप्पलीवृक्षान् च नाशयिष्यामि, येषां विषये सा उक्तवती।
एतानि मम फलानि मम कान्तैः दत्तानि, अहं च तान् करिष्यामि
वनम्, क्षेत्रपशवः च तान् खादिष्यन्ति।
2:13 अहं तस्याः उपरि बालिमस्य दिवसान् आगमिष्यामि, यस्मिन् सा धूपं दहति स्म
तेभ्यः, सा च कुण्डलैः, रत्नैः च अलङ्कृतवती, च
सा स्वप्रेमान् अनुसृत्य मां विस्मृतवती इति परमेश् वरः वदति।
2:14 अतः पश्य, अहं तां लोभयिष्यामि, प्रान्तरे च आनयिष्यामि।
तां च आरामेन वदतु।
2:15 ततः तस्याः द्राक्षाक्षेत्राणि अकोर-द्रोणीं च दास्यामि
आशाद्वारं हि सा तत्रैव गायति यथा स्वदिनेषु
यौवनं यथा च यदा सा मिस्रदेशात् निर्गतवती।
2:16 तस्मिन् दिने एव मां आह्वयिष्यसि इति परमेश् वरः वदति
इशि; पुनः मां बाली इति न वदिष्यति।
2:17 यतः अहं तस्याः मुखात् बालिमानां नामानि हरिष्यामि, तानि च
न पुनः तेषां नाम्ना स्मर्यते।
2:18 तस्मिन् दिने अहं तेषां कृते पशूभिः सह सन्धिं करिष्यामि
क्षेत्रं, स्वर्गपक्षिभिः सह, सरीसृपैः सह च
ground: अहं च धनुषं खड्गं च युद्धं च भङ्गयिष्यामि
पृथिवी, तान् च सुरक्षितं शयनं करिष्यति।
2:19 अहं च त्वां नित्यं मया सह नियोगं करिष्यामि; आम्, अहं त्वां नियोगं करिष्यामि
मां धर्मे न्याये च प्रेम्णि च
दया।
2:20 अहं त्वां विश्वासेन मयि नियोगं करिष्यामि, त्वं च ज्ञास्यसि
प्रभुः।
2:21 तस्मिन् दिने अहं श्रोष्यामि, परमेश् वरः वदति, अहम्
स्वर्गं श्रोष्यन्ति, पृथिवीं च श्रोष्यन्ति;
2:22 पृथिवी च धान्यं, मद्यं, तैलं च श्रोष्यति। ते च
यज्रेलं श्रोष्यति।
2:23 अहं तां पृथिव्यां मम कृते वपिष्यामि; अहं च तां दयां करिष्यामि
यत् दयां न प्राप्तवती आसीत्; ये च मम न आसन् तान् अहं वक्ष्यामि
जनाः, त्वं मम प्रजाः असि; ते च वदिष्यन्ति, त्वं मम ईश्वरः असि।