होशे
1:1 परमेश् वरस्य वचनं यत् दिनेषु बेरीपुत्रस्य होशेयाः समीपम् आगतं
उज्जिया, योथाम, आहाज, हिजकिया च यहूदाराजानाम्, दिनेषु च
इस्राएलराजस्य योआशस्य पुत्रस्य यारोबामस्य।
१:२ होशेन परमेश्वरस्य वचनस्य आरम्भः। ततः परमेश् वरः अवदत्
होशे, गच्छ, वेश्या-पत्नीं वेश्या-सन्ततिं च गृहाण।
यतः भूमिः परमेश् वरात् विसृज्य महतीं वेश्यावृत्तिम् अकरोत्।
1:3 ततः सः गत्वा डिब्लैमस्य पुत्रीं गोमेरं गृहीतवान्; यया कल्पितम्, च
तस्मै पुत्रं जनयति स्म।
1:4 ततः परमेश् वरः तम् अवदत् , “तस्य नाम यज्रेल् इति वदतु। किञ्चित् हि अद्यापि
अहं च यज्रेलस्य रक्तस्य प्रतिशोधं येहूवंशस्य उपरि करिष्यामि।
इस्राएलस्य वंशस्य राज्यं च निवर्तयिष्यति।
1:5 तस्मिन् दिने च अहं धनुषं भङ्गयिष्यामि
यज्रेल-उपत्यकायां इस्राएलः।
1:6 सा पुनः गर्भवती अभवत्, पुत्रीं च जनयति स्म। ततः परमेश् वरः तं अवदत् .
तस्याः नाम लोरुहमा वदतु, यतः अहं पुनः गृहे दयां न करिष्यामि
इजरायल्; किन्तु अहं तान् सर्वथा हरिष्यामि।
1:7 किन्तु अहं यहूदागृहं प्रति दयां करिष्यामि, तान् तारयिष्यामि च
परमेश् वरः तेषां परमेश् वरः, धनुषा, खड्गेन, न च तान् तारयिष्यति
युद्धं, अश्वैः, न च अश्वैः।
1:8 सा लोरुहमां दुग्धविच्छेदनं कृत्वा गर्भधारणं कृत्वा पुत्रं जनयति स्म।
1:9 तदा परमेश्वरः अवदत्, “तस्य नाम लोअम्मी इति वदतु, यतः यूयं मम प्रजाः न च अहं च
भवतः ईश्वरः न भविष्यति।
1:10 तथापि इस्राएलस्य सन्तानानां संख्या वालुकायाः इव भविष्यति
समुद्रः, यः न प्रमेयः न च गण्यते; भविष्यति च।
यत्र तेभ्यः उक्तं यत् यूयं मम प्रजाः न सन्ति।
तत्र तेभ्यः कथयिष्यते, यूयं जीवेश्वरस्य पुत्राः।
1:11 तदा यहूदा-सन्ततिः इस्राएल-सन्ततिः च सङ्गृहीतः भविष्यन्ति
मिलित्वा एकं शिरः स्थापयित्वा ते बहिः आगमिष्यन्ति
भूमिः यज्रेलस्य दिवसः महती भविष्यति।