इब्रानी
13:1 भ्रातृप्रेम निरन्तरं भवतु।
13:2 परदेशीयानां मनोरञ्जनं मा विस्मरन्तु, यतः केषाञ्चित् तेन सन्ति
अनभिज्ञः स्वर्गदूतानां मनोरञ्जनं कृतवान्।
13:3 ये बन्धनेषु सन्ति, तेषां सह बद्धाः इति स्मर्यताम्; ये च
व्यसनं भवन्तु, यथा यूयं शरीरे अपि भवन्ति।
13:4 विवाहः सर्वेषु गौरवपूर्णः, शयनं च अशुद्धं, किन्तु वेश्यावृत्तिः
व्यभिचारिणः च परमेश् वरः न्यायं करिष्यति।
13:5 भवतः वार्तालापः लोभरहितः भवतु; तथा तादृशैः सन्तुष्टाः भवन्तु
यथा युष्माकं वस्तूनि सन्ति, यतः सः अवदत्, अहं त्वां कदापि न त्यक्ष्यामि, न च
त्वां परित्यजतु।
13:6 येन वयं साहसेन वदामः, प्रभुः मम सहायकः अस्ति, अहं न भयभीतः भविष्यामि
मनुष्यः किं मां करिष्यति।
13:7 ये युष्माकं शासनं कुर्वन्ति, ये युष्मान् प्रति उक्तवन्तः, तेषां स्मरणं कुरुत
ईश्वरस्य वचनम्: यस्य विश्वासः अनुवर्तते, तेषां अन्तं विचार्य
संवादः।
13:8 येशुमसीहः श्वः अद्य च अनन्तकालं यावत् स एव।
13:9 नाताभिः विचित्रैः सिद्धान्तैः मा वहन्तु। भद्रं हि
यत् हृदयं प्रसादेन स्थापितं भवतु; न मांसैः सह, यत्
तत्र व्याप्तानाम् लाभं न कृतवन्तः।
13:10 अस्माकं वेदी अस्ति, यस्य भोक्तुं तेषां अधिकारः नास्ति, ये सेवां कुर्वन्ति
तम्बू ।
13:11 तेषां पशूनां शरीराणां कृते, येषां रक्तं तेन...
पापस्य महापुरोहितेन पवित्रस्थानं, शिबिरात् बहिः दह्यन्ते।
13:12 अतः येशुः अपि स्वजनेन प्रजाः पवित्रं कर्तुं
रक्तं, द्वारं विना दुःखं प्राप्नोत्।
13:13 अतः शिबिरात् बहिः तस्य समीपं गच्छामः
निन्दनम् ।
13:14 अत्र हि अस्माकं नित्यं नगरं नास्ति, किन्तु आगन्तुं नगरं अन्वेषयामः।
13:15 अतः तेन ईश्वरस्य स्तुतियज्ञं समर्पयामः
नित्यं तस्य नाम्नः धन्यवादं दत्त्वा अस्माकं अधरस्य फलम् इत्यर्थः।
13:16 किन्तु शुभं कर्तुं संवादं कर्तुं च मा विस्मरन्तु, यतः एतादृशैः यज्ञैः
ईश्वरः सुप्रसन्नः अस्ति।
13:17 ये युष्माकं शासनं कुर्वन्ति तेषां आज्ञां पालयित्वा वशं कुरुत, यतः ते
यथा तेषां गणना कर्तव्या यथा तेषां प्राणान् पश्यन्तु
तत् हर्षेण, न तु शोकेन, यतः तत् युष्माकं कृते अहितम्।
13:18 अस्माकं कृते प्रार्थयन्तु, यतः वयं विश्वसामः यत् अस्माकं सद्भावः सर्वेषु विषयेषु अस्ति
प्रामाणिकतया जीवितुं इच्छुकः।
13:19 किन्तु अहं युष्मान् प्रार्थयामि यत् अहं भवद्भ्यः पुनः प्रत्यागन्तुं एतत् कुर्वन्तु
यथा शीघ्रम्।
13:20 शान्तिप्रदः परमेश्वरः, यः अस्माकं प्रभुं येशुं मृतात् पुनः आनयत्।
स महामेषगोपालः, अनादिरक्तेन
सन्धिः, २.
13:21 तस्य इच्छां कर्तुं भवन्तं सर्वेषु सत्कार्येषु सिद्धं कुरु, युष्मासु तत् कार्यं कुर्वन्
येशुमसीहेन तस्य दृष्टौ प्रियं भवति; यस्मै भव
महिमा नित्यं नित्यं। आमेन् ।
13:22 भ्रातरः युष्मान् प्रार्थयामि, उपदेशवचनं गृह्णन्तु, यतः मम अस्ति
अल्पशब्दैः भवद्भ्यः पत्रं लिखितवान्।
13:23 यूयं ज्ञातव्यं यत् अस्माकं भ्राता तिमोथी मुक्तः अभवत्। येन सह, यदि सः
शीघ्रम् आगच्छतु, अहं त्वां पश्यामि।
13:24 ये युष्माकं शासनं कुर्वन्ति, सर्वान् पवित्रान् च नमस्कृत्य। ते के
इटली भवन्तं नमस्कारं करोति।
13:25 अनुग्रहः भवद्भिः सर्वैः सह भवतु। आमेन् ।