इब्रानी
12:1 अतः दृष्ट्वा वयं अपि एतावता महता मेघेन परितः स्मः
साक्षिणः, वयं यत्किमपि भारं तत् पापं च परित्यजामः
सहजतया अस्मान् व्यापादयतु, धैर्येण च दौडं स्थापयामः
अस्माकं पुरतः, २.
12:2 अस्माकं विश्वासस्य निर्माता समाप्तिकर्ता च येशुं पश्यन्तः। यः आनन्दाय
यत् तस्य पुरतः स्थापितं लज्जां अवहेलयन् क्रूसं सहितवान्, अस्ति च
परमेश् वरस् य सिंहासनस् य दक्षिणे भागे उपविशत्।
12:3 यः हि पापिनां विरुद्धं तादृशं विरोधं सहितवान् तं विचारयतु
स्वयम्, मा भूत् श्रान्ताः, मन्दाः च।
12:4 यूयं पापेन सह युद्धं कुर्वन्तः अद्यापि रक्तं प्रति न प्रतिरोधितवन्तः।
12:5 यूयं च यत् उपदेशं युष्मान् प्रति वदति तत् विस्मृतवन्तः
बालकाः पुत्र मा त्वं भगवतः दण्डं अवहेलय, न च मूर्च्छितः
यदा त्वं तस्य भर्त्सितः असि।
12:6 यस्मात् प्रभुः प्रेम करोति सः प्रत्येकं पुत्रं दण्डयति, प्रहारं च करोति
प्राप्नोति।
12:7 यदि यूयं दण्डं सहन्ते तर्हि परमेश्वरः युष्मान् पुत्रवत् व्यवहारं करोति। कस्मात् पुत्राय
किं पिता यं न दण्डयति?
12:8 किन्तु यदि यूयं दण्डहीनाः सन्ति, यस्मिन् सर्वे भागिनः सन्ति, तर्हि भवेयुः
यूयं ह्रासाः, न तु पुत्राः।
12:9 अपि च अस्माकं शरीरस्य पितरः आसन् ये अस्मान् संशोधितवन्तः, वयं च
तेभ्यः आदरं दत्तवान्, किं वयं बहु अधिकं वशीकृताः न भवेम
आत्मानां पिता, जीवन्ति च?
12:10 यतः ते कतिपयान् दिनानि यावत् अस्मान् स्वप्रसन्नतानुसारं दण्डयन्ति स्म;
किन्तु सः अस्माकं हिताय तस्य पवित्रतायाः भागिनः भवेम।
12:11 इदानीं कृते कोऽपि दण्डः आनन्ददायकः इव दृश्यते किन्तु दुःखदः।
तथापि पश्चात् धर्मस्य शान्तिकरं फलं ददाति
ये तेन प्रयुज्यन्ते तेभ्यः।
12:12 अतः लम्बितहस्तान् दुर्बलजानुनाम् उत्थापयतु।
12:13 भवतः पादयोः ऋजुमार्गान् कुरुत, मा पङ्गुः न व्यावर्तते
मार्गात् बहिः; किन्तु तत् चिकित्सितं भवतु।
12:14 सर्वैः मनुष्यैः सह शान्तिं पवित्रतां च अनुसृत्य यस्मात् विना कोऽपि न पश्यति
प्रभुः : १.
12:15 ईश्वरस्य अनुग्रहात् कोऽपि न विफलः भवेत् इति प्रयत्नपूर्वकं पश्यन्। मा भूत् किमपि मूलम्
उत्पद्यमानस्य कटुतायाः भवन्तं क्लेशं करोति, तेन बहवः दूषिताः भवेयुः;
12:16 यथा एसावः इव कोऽपि व्यभिचारी अपवित्रः वा न भवेत्, यः एकस्य कृते
मांसस्य खण्डः तस्य जन्माधिकारं विक्रीतवान्।
12:17 यतः यूयं जानथ कथं पश्चात् यदा सः उत्तराधिकारं प्राप्नुयात्
आशीर्वादः, सः तिरस्कृतः, यतः सः पश्चात्तापस्य स्थानं न प्राप्नोत्, तथापि
सः अश्रुभिः सावधानतया अन्विषत्।
12:18 यतः यूयं स्पृष्टः पर्वतः न आगताः, तत् च
अग्निना दग्धं, न कृष्णं, अन्धकारं, तूफानं च।
12:19 तुरङ्गस्य शब्दः, वचनस्य च स्वरः; यत् स्वरं ते
तत् श्रुत्वा प्रार्थितवान् यत् तेभ्यः किमपि न वक्तव्यम् इति
अधिकः:
१२:२० (न हि ते यत् आज्ञापितं तत् सहितुं न शक्तवन्तः, यदि च तावत् क
पशुः पर्वतं स्पृशति, सः शिलापातः, अथवा क
बाणः : १.
12:21 तत् दर्शनं एतावत् घोरम् आसीत् यत् मूसा अवदत्, “अहं बहु भयभीतः अस्मि च
भूकम्पः) २.
12:22 किन्तु यूयं सियोनपर्वतं जीवितेश्वरस्य नगरं च आगताः।
स्वर्गीयं यरूशलेमम्, असंख्यं स्वर्गदूतसमूहं च।
12:23 प्रथमजातानां सामान्यसभायाः चर्चस्य च कृते ये लिखिताः सन्ति
स्वर्गे, सर्वेषां न्यायाधीशस्य परमेश्वरस्य, धार्मिकानां आत्मानां च कृते
सिद्धं कृतम्, २.
12:24 नूतननियमस्य मध्यस्थं येशुं च रक्तं च
सिञ्चन् यः हाबिलस्य अपेक्षया श्रेष्ठं वदति।
12:25 पश्यन्तु यत् भवन्तः वदन्तं मा अङ्गीकुर्वन्ति। यदि हि ते पलायिताः न कः
पृथिव्यां वदन् तं अङ्गीकृतवान्, यदि वयं बहु अधिकं न पलायिष्यामः
स्वर्गात् वदन्तं विमुखं कुरुत।
12:26 तस्य वाणी तदा पृथिवीं कम्पयति स्म, किन्तु इदानीं सः प्रतिज्ञां कृतवान् यत्, तथापि
एकवारं पुनः न केवलं पृथिवीं, अपितु स्वर्गम् अपि कम्पयामि।
12:27 अथ च एकवारं पुनः इति शब्दः तानि वस्तूनि निष्कासयितुं सूचयति
ये कम्पिताः, यथा निर्मितवस्तूनाम्, ये वस्तूनि
न कम्पितुं शक्यते तिष्ठति।
12:28 अतः अस्माभिः अचलं राज्यं प्राप्य अस्माकं भवतु
अनुग्रहः, येन वयं स्वीकार्यरूपेण ईश्वरस्य सेवां आदरपूर्वकं, ईश्वरीयतया च कर्तुं शक्नुमः
भयम्u200c:
12:29 अस्माकं परमेश्वरः हि भक्षकवह्निः अस्ति।