इब्रानी
11:1 इदानीं विश्वासः आशासितवस्तूनाम् पदार्थः, वस्तुनां प्रमाणम्
न दृष्टः ।
११:२ तेन हि वृद्धाः सुसमाचारं प्राप्तवन्तः।
11:3 विश्वासेन वयं अवगच्छामः यत् लोकाः वचनेन निर्मिताः आसन्
परमेश्u200dवरः, येन दृष्u200dट्u200dवा वस्u200dतुः कर्मणाम्u200c न निर्मितः
उत्प्लवते।
11:4 विश्वासेन हाबिलः कैनस्य अपेक्षया उत्तमं बलिदानं परमेश्वराय अर्पितवान्, by
यस्मात् सः धार्मिकः इति साक्ष्यं प्राप्तवान्, ईश्वरः तस्य विषये साक्ष्यं दत्तवान्
दानानि, तेन मृतः सन् अपि वदति।
11:5 विश्वासेन हनोकः मृत्युं न पश्यतु इति अनुवादितः; न च आसीत्
प्राप्तः, यतः परमेश् वरः तं अनुवादितवान्, यतः तस् य अनुवादात् पूर्वं सः अस् ति
एतत् साक्ष्यं यत् सः ईश्वरं प्रीणयति स्म।
11:6 किन्तु विश्वासं विना तस्य प्रीतिः कर्तुं न शक्यते, यतः यः आगच्छति
ईश्वरः अवश्यमेव विश्वासं करोति यत् सः अस्ति, सः च तेषां पुरस्कृतः अस्ति यत्
प्रयत्नपूर्वकं तं अन्वेष्यताम्।
11:7 विश्वासेन नूहः अद्यापि अदृष्टानां विषये ईश्वरेण सावधानः सन् सः सह गतः
भयम्, स्वगृहस्य उद्धाराय एकं पोतं सज्जीकृतवान्; येन सः
निन्द्य जगत्, धर्मस्य उत्तराधिकारी अभवत् यः द्वारा अस्ति
विश्वासः।
11:8 विश्वासेन अब्राहमः यदा सः स्थानं गन्तुं आहूतः आसीत् यस्मिन् सः
उत्तराधिकारार्थं प्राप्तव्यः, आज्ञापितः; सः च बहिः गतः, न
कुत्र गतः इति ज्ञात्वा।
11:9 विश्वासेन सः प्रतिज्ञादेशे परदेशवत् निवसति स्म।
इसहाकस्य याकूबस्य च सह निवासस्थानेषु निवसन्, तस्य उत्तराधिकारिणः तस्य सह
स एव प्रतिज्ञा : १.
11:10 यतः सः एकं नगरं अन्विषत् यस्य आधाराः सन्ति, यस्य निर्मातारः निर्माता च
ईश्वरः अस्ति।
11:11 विश्वासेन सारा अपि बीजगर्भधारणाय बलं प्राप्तवती,...
वयसि गता बालस्य प्रसवः अभवत् यतः सा तस्य न्यायं कृतवती
निष्ठावान् यः प्रतिज्ञातवान् आसीत्।
11:12 अतः एकः अपि तत्र मृतसदृशः समुद्भूतः, तावन्तः
आकाशनक्षत्राणां बहुलं यथा च वालुकायाः समुद्रपार्श्वे
तीरम् असंख्यम् ।
11:13 एते सर्वे विश्वासेन मृताः, प्रतिज्ञाः न प्राप्य, किन्तु प्राप्य
दूरं दृष्ट्वा तान् प्रत्ययमानाः आलिंगिताः च
स्वीकृतवन्तः यत् ते पृथिव्यां परदेशिनः तीर्थयात्रिकाः च सन्ति।
11:14 ये हि तादृशं वदन्तः देशं अन्विष्यन्ते इति स्पष्टतया वदन्ति।
11:15 सत्यं च यदि ते तस्य देशस्य विषये मनसि कृतवन्तः स्यात् यतः ते
बहिः आगतः, तेषां पुनरागमनस्य अवसरः स्यात्।
11:16 इदानीं तु श्रेष्ठं देशं अर्थात् स्वर्गीयं देशं इच्छन्ति, अतः
परमेश् वरः तेषां परमेश् वरः इति कथयितुं न लज्जते, यतः सः तेषां कृते सज्जीकृतवान्
a city.
11:17 विश्वासेन अब्राहमः परीक्षितः सन् इसहाकं बलिदानं कृतवान्
प्रतिज्ञाः प्राप्य एकपुत्रः समर्पिताः,
11:18 तस्य विषये उक्तं यत्, इसहाके तव वंशजः उच्यते।
11:19 परमेश् वरः तं मृतात् अपि पुनरुत् थापयितुं समर्थः इति गणयन् । इत्यस्मात्u200c
यतः अपि सः तं आकृतौ गृहीतवान्।
11:20 विश्वासेन इसहाकः याकूबं एसावं च भविष्यत्विषयेषु आशीर्वादं दत्तवान्।
11:21 विश्वासेन याकूबः म्रियमाणः सन् योसेफस्य पुत्रयोः आशीर्वादं दत्तवान्।
दण्डशिखरं च अवलम्ब्य पूजितवान्।
11:22 विश्वासेन योसेफः मृतः सन् तस्य प्रस्थानस्य उल्लेखं कृतवान्
इस्राएलस्य सन्तानाः; तस्य अस्थिविषये च आज्ञां दत्तवान्।
11:23 विश्वासेन मूसा जन्मनः मासत्रयं यावत् मातापितृणां निगूढः अभवत्।
यतः ते दृष्टवन्तः यत् सः सम्यक् बालकः अस्ति; ते च न बिभ्यन्ति स्म
राज्ञः आज्ञा ।
11:24 विश्वासेन मूसा वर्षीयः सन् पुत्रः इति वक्तुं न अस्वीकृतवान्
फारो-पुत्र्याः;
11:25 ईश्वरस्य जनानां सह दुःखं भोक्तुं वरम्, न तु
ऋतुकालं यावत् पापभोगान् भोजयन्तु;
11:26 ख्रीष्टस्य निन्दां निधिभ्यः अधिकं धनं मन्यमानः
मिस्रदेशः, यतः सः फलस्य प्रतिफलस्य आदरं करोति स्म।
11:27 विश्वासेन सः राज्ञः क्रोधात् न बिभेन् मिस्रदेशं त्यक्तवान् यतः सः
सोढः, अदृश्यं तं पश्यन् इव।
11:28 विश्वासेन सः निस्तारपर्वं रक्तसिञ्चनं च आचरति स्म, मा भूत्
तत् प्रथमजाननाशकं तान् स्पृशेत्।
11:29 विश्वासेन ते शुष्कभूमिवत् रक्तसमुद्रं गतवन्तः, यस्मात्...
कर्तुं परीक्षमाणाः मिस्रदेशीयाः मग्नाः अभवन् ।
11:30 विश्वासेन यरीहोनगरस्य भित्तिः परिवृत्य पतिता
सप्त दिवसाः ।
11:31 विश्वासेन वेश्या राहाबः अविश्वासिनः सह न विनश्यति, यदा
सा गुप्तचराः शान्तिपूर्वकं स्वीकृतवती आसीत्।
11:32 किं च अधिकं वदामि? यतः कालः मम गिदोनस्य विषये वक्तुं असफलः भविष्यति।
बरकस्य, शिमशोनस्य, यफ्तस्य च; दाऊदस्य शमूएलस्य च।
भविष्यद्वादिनां च।
11:33 यः श्रद्धया राज्यानि वशीकृतवान्, धर्मं कृतवान्, प्राप्तवान्
प्रतिज्ञायते, सिंहानां मुखानि निवारितवान्, .
11:34 अग्निहिंसां निवारयन्, खड्गधारात् पलायितवान्, बहिः
दुर्बलता बलवन्तः कृताः, युद्धे शूराः मोमिताः, पलायनं कृतवन्तः
परग्रहीणां सेनाः।
11:35 स्त्रियः स्वमृतान् पुनरुत्थापितवन्तः, अन्ये च
पीडितः, मोक्षं न स्वीकुर्वन्; यथा ते उत्तमं प्राप्नुयुः
पुनरुत्थानम् : १.
11:36 अन्येषां च क्रूरविडम्बनप्रहारयोः परीक्षा अभवत्, आम्, अपि च
बन्धनानि कारावासः च : १.
11:37 ते शिलापातिताः, ते विच्छिन्नाः, प्रलोभिताः, तेषां सह हताः
खड्गः मेषचर्मबकचर्मणि च भ्रमन्ति स्म; स्थितवत्u200c
निराश्रयः, पीडितः, पीडितः;
११:३८ (यस्य जगतः योग्यः नासीत्:) ते मरुभूमिषु भ्रमन्ति स्म, अन्तः च
पर्वतेषु, पृथिव्याः गुहासु गुहासु च।
11:39 एते सर्वे श्रद्धया सुसमाचारं प्राप्य न प्राप्तवन्तः
प्रतिज्ञा : १.
11:40 ईश्वरः अस्माकं कृते किञ्चित् उत्तमं वस्तु प्रदत्तवान् यत् ते अस्मान् विना
सिद्धं न कर्तव्यम्।