इब्रानी
10:1 यतः व्यवस्था आगमिष्यमाणानां सद्विषयाणां छायां धारयति, न तु तस्यैव
वस्तुनां प्रतिबिम्बं, ताभिः यज्ञैः सह कदापि न शक्नुवन्ति ये ते अर्पितवन्तः
वर्षे वर्षे नित्यं तत्र आगच्छन्तं सिद्धं कुरुत।
10:2 तर्हि किं तेषां अर्पणं न निवर्तते स्म? यतः तत्
एकदा शुद्धा उपासकानां पापानाम् अन्तःकरणं न भवितुमर्हति स्म।
१०:३ तेषु तु यज्ञेषु पुनः पापानां स्मरणं भवति प्रत्येकं
वर्ष।
१०:४ न हि वृषभबकयोः रक्तं ग्रहीतुं शक्यते
दूरं पापम् ।
10:5 अतः सः जगति आगत्य वदति, यज्ञः च
अर्पणं न इच्छसि, किन्तु त्वया मम शरीरं सज्जीकृतम्।
१०:६ होमबलिषु पापबलिषु च तव न प्रीतिः अभवत्।
10:7 तदा अहं अवदम्, पश्य अहम् आगच्छामि (पुस्तकखण्डे मम विषये लिखितम् अस्ति)।
तव इच्छां कर्तुं देव।
10:8 उपरि यदा उक्तवान् बलिदानं होमहोमं च
पापस्य अर्पणं न इच्छसि, तस्मिन् च प्रीतिः न अभवत्;
ये विधिना अर्पिताः सन्ति;
10:9 तदा सः अवदत्, पश्य, अहं तव इच्छां कर्तुं आगच्छामि, हे परमेश्वर। स हरति
प्रथमं द्वितीयं स्थापयेत् इति।
10:10 येन इच्छाया वयं शरीरस्य अर्पणेन पवित्राः भवेम
येशुमसीहः एकवारं सर्वदा कृते।
10:11 प्रत्येकं च याजकः नित्यं सेवां कुर्वन् बहुधा अर्पणं च कुर्वन् तिष्ठति
समानाः यज्ञाः, ये कदापि पापं हर्तुं न शक्नुवन्ति।
१०:१२ किन्तु अयं मनुष्यः सदा पापानाम् एकं बलिदानं कृत्वा उपविष्टवान्
ईश्वरस्य दक्षिणहस्ते अधः;
10:13 इतः परं यावत् तस्य शत्रवः तस्य पादपाठः न भवन्ति तावत् अपेक्षते।
10:14 यतः सः एकेन अर्पणेन पवित्रान् अनन्तकालं यावत् सिद्धवान्।
10:15 पवित्रात्मा अपि अस्माकं साक्षी अस्ति, यतः ततः परं तस्य साक्षी आसीत्
उक्तं पूर्वं, २.
10:16 एषः एव सन्धिः यत् अहं तेषां दिनानां अनन्तरं तेषां सह करिष्यामि इति वदति
प्रभु, अहं मम नियमाः तेषां हृदयेषु स्थापयिष्यामि, तेषां मनसि च स्थापयिष्यामि
अहं तान् लिखामि;
10:17 तेषां पापान् अधर्मान् च न पुनः स्मरिष्यामि।
10:18 इदानीं यत्र एतेषां क्षमा भवति तत्र पापस्य नैवेद्यं नास्ति।
10:19 अतः हे भ्रातरः, पवित्रतमं स्थानं प्रविष्टुं साहसं कृत्वा
येशुना रक्तं, २.
10:20 नूतनेन जीवितेन च मार्गेण, यत् सः अस्माकं कृते अभिषिक्तवान्, तस्य माध्यमेन
आवरण इत्यर्थः तस्य मांसम्;
10:21 परमेश् वरस् य गृहे महायाजकः अस्ति।
10:22 वयं सत्यहृदयेन सह पूर्णविश्वासेन समीपं गच्छामः
अस्माकं हृदयं दुष्टात्मना सिक्तं, अस्माकं शरीरं च प्रक्षालितम्
शुद्धं जलम् ।
10:23 अस्माकं विश्वासस्य स्वीकारं अविचलितं धारयामः; (स हि
प्रतिज्ञातं यत् निष्ठावान् अस्ति;)
10:24 वयं परस्परं प्रेम्णः सत्कर्मणां च प्रेरयितुं विचारयामः।
10:25 न त्यक्त्वा अस्माकं समागमं यथाविधिः
केचन सन्ति; किन्तु परस्परं उपदेशं कुर्वन्तः, यथा यथा भवन्तः पश्यन्ति
दिवसः समीपं गच्छति।
10:26 यतः यदि वयं इच्छया पापं कुर्मः ततः परं वयं ज्ञानं प्राप्नुमः
सत्यं, पापानां यज्ञः पुनः न तिष्ठति।
10:27 किन्तु कश्चित् भयभीतः न्यायस्य उग्रक्रोधस्य च अन्विषः।
या प्रतिद्वन्द्वीन् भक्षयिष्यति।
10:28 यः मोशेन नियमं अवहेलयति स्म सः द्वयोः त्रयोः वा अधः दयाहीनः मृतः
साक्षिणः : १.
10:29 कियत् दुःखतरं दण्डं भवन्तः मन्यन्ते, सः योग्यः इति मन्तव्यः भविष्यति।
यः परमेश् वरस् य पुत्रं पदाभ्यां पदाति, रक्तं च गणितवान्
तस्य सन्धिस्य, येन सः पवित्रः अभवत्, अपवित्रं वस्तु अस्ति, अस्ति च
अनुग्रहस्य आत्मानं प्रति कृतं?
10:30 यतः वयं तं जानीमः यत् प्रतिशोधः मम एव, अहं इच्छामि
प्रतिफलं कुरु इति भगवान् वदति। पुनश्च प्रभुः स्वजनस्य न्यायं करिष्यति।
10:31 जीवेश्वरस्य हस्ते पतनं भयङ्करं वस्तु अस्ति।
10:32 किन्तु पूर्वदिनानि स्मर्यताम्, येषु दिनेषु यूयं आसन्
प्रकाशिताः यूयं क्लेशानां महत् युद्धं सहन्ते स्म;
10:33 अंशतः, यदा यूयं निन्दनेन च दृष्टिगोचराः अभवन्
क्लेशाः; अंशतः च यूयं ये आसन् तेषां सहचराः अभवन्
तथा प्रयुक्त।
10:34 यतः यूयं मम बन्धनेषु मयि दयां कृत्वा लुण्ठनं हर्षेण गृहीतवन्तः
भवतः मालस्य, स्वर्गे भवतः श्रेष्ठं च इति ज्ञात्वा स्वतः
स्थायिद्रव्यम् ।
10:35 अतः भवतः विश्वासं मा क्षिपन्तु, यस्य महत् प्रतिफलं भवति
सम्मान।
10:36 यतः युष्माकं धैर्यस्य आवश्यकता अस्ति यत् यूयं परमेश्वरस्य इच्छां कृत्वा।
यूयं प्रतिज्ञां प्राप्नुथ।
10:37 यतः किञ्चित्कालं यावत् आगमिष्यमाणः आगमिष्यति, न च आगमिष्यति
टार्रिति ।
10:38 धर्मात्मा विश्वासेन जीविष्यति, किन्तु यदि कश्चित् निवर्तते तर्हि मम आत्मा
तस्मिन् प्रीतिः न भविष्यति।
10:39 किन्तु वयं तेषु न स्मः ये विनाशं प्रति गच्छन्ति; तेषां तु तत्
आत्मानः त्राणाय विश्वासः।