इब्रानी
9:1 तदा प्रथमसन्धिः ईश्वरसेवायाः नियमाः अपि आसन्।
लौकिकं च अभयारण्यम्।
9:2 यतः तत्र एकः निवासः निर्मितः आसीत्; प्रथमं यस्मिन् दीपकः आसीत्,
मेजं च शोभनरोटिका च; यद् अभयारण्यम् उच्यते।
9:3 द्वितीयपर्देः अनन्तरं च निवासस्थानं यः पवित्रतमः इति कथ्यते
सर्वे;
9:4 यस्मिन् सुवर्णधूपपात्रं, सन्धिसन्दूकं च परितः आच्छादितम् आसीत्
सुवर्णेन सह, यस्मिन् सुवर्णकुम्भः मन्नायुक्तः, हारूनस्य च घटः आसीत्
दण्डः यः अङ्कुरितवान्, सन्धिपट्टिकाः च;
9:5 तस्य उपरि च दयापीठस्य छायां कुर्वन्तः महिमा करुबाः। यस्य वयं
इदानीं विशेषतया वक्तुं न शक्नोति।
9:6 यदा एतानि वस्तूनि निर्धारितानि तदा याजकाः सर्वदा अन्तः प्रविशन्ति स्म
प्रथमं निवासस्थानं, परमेश्वरस्य सेवां सम्पादयन्।
9:7 किन्तु द्वितीये महायाजकः प्रतिवर्षं एकवारं एकः एव गच्छति स्म, न
विना रक्तं, यत् सः स्वस्य कृते, दोषाणां च कृते अर्पितवान्
जनाः:
9:8 पवित्रात्मा एतत् सूचयति यत् सर्वेषां पवित्रतमस्य मार्गः आसीत्
यदा प्रथमस्तम्भः स्थितः आसीत्, तदा अद्यापि न प्रकटितः।
९:९ यत् तदा वर्तमानकालस्य आकृतिः आसीत्, यस्मिन् उभयम् अपि अर्पितम् आसीत्
दानं यज्ञं च, यत् न शक्तवान् तं कर्तुं यः सेवां कृतवान्
सिद्ध, यथा अन्तःकरणसम्बद्धम्;
9:10 ये केवलं मांसेषु पेयेषु, गोताखोरेषु प्रक्षालनेषु, शारीरिकेषु च स्थिताः आसन्
अध्यादेशाः, सुधारकालपर्यन्तं तेषु आरोपिताः।
9:11 किन्तु ख्रीष्टः आगमिष्यमाणानां सद्विषयाणां महापुरोहितः सन् क
महत्तरं सिद्धतरं च तम्बूं न हस्तनिर्मितं अर्थात्
कथयतु, न अस्य भवनस्य;
9:12 न बकवत्सानां रक्तेन, अपितु स्वस्य रक्तेन सः
प्रविश्य सकृद् तीर्थं प्राप्य शाश्वतं मोक्षम्
अस्माकं कृते।
9:13 यदि हि वृषभबकस्य रक्तं गोधूमस्य च भस्म
अशुद्धं सिञ्चन् मांसशुद्ध्यर्थं पवित्रं करोति।
9:14 अनन्तात्मना ख्रीष्टस्य रक्तं कियत् अधिकं भविष्यति
ईश्वरं प्रति निर्मलं अर्पितवान्, मृतात् भवतः अन्तःकरणं शुद्धं कुरु
जीवितेश्वरस्य सेवां कर्तुं कार्यं करोति?
९:१५ अत एव च सः नूतननियमस्य मध्यस्थः यत् द्वारा
मृत्युसाधनम्, अधः ये अतिक्रमणानि आसन्, तेषां मोचनाय
प्रथमनियमः, ये आहूताः सन्ति, ते प्रतिज्ञां प्राप्नुयुः
शाश्वतं वंशम् ।
9:16 यत्र हि नियमः अस्ति, तत्रैव मृत्युः अपि अवश्यं भवितुमर्हति
वसीयतकर्ता ।
9:17 मनुष्याणां मृतानां पश्चात् नियमः बलवत् भवति, अन्यथा तस्य न
बलं सर्वथा वसीयतकर्ता जीवति।
9:18 ततः प्रथमः नियमः अपि रक्तरहितः न समर्पितः।
9:19 यतः मूसा यथानुसारं सर्वेभ्यः जनेभ्यः सर्वान् उपदेशान् उक्तवान्
नियमः, सः वत्सानां बकस्य च रक्तं जलेन सह, च
रक्त ऊनम्, हिसोपं च, पुस्तकं सर्वं च सिञ्चितवान्
जनाः,
9:20 उक्तवान्, “एतत् तस्य नियमस्य रक्तं यत् ईश्वरः आज्ञापितवान्।”
त्वम्u200c।
9:21 अपि च सः निवासस्थानं सर्वान् च रक्तेन सिञ्चितवान्
मन्त्रालयस्य पात्राणि ।
9:22 प्रायः सर्वाणि वस्तूनि नियमेन रक्तेन शुद्धानि भवन्ति; विना च
रक्तपातनं न क्षमा।
९:२३ अतः आवश्यकम् आसीत् यत् स्वर्गेषु वस्तूनाम् प्रतिमानाः
एतैः सह शुद्धिः कर्तव्या; स्वर्गवस्तूनि तु स्वयं सह
एतेभ्यः श्रेष्ठाः यज्ञाः।
9:24 यतः ख्रीष्टः हस्तनिर्मितपवित्रस्थानेषु न प्रविष्टः, यत्...
सत्यस्य आकृतयः सन्ति; किन्तु स्वर्गे एव इदानीं प्रकटितुं
अस्माकं कृते ईश्वरस्य उपस्थितिः :
9:25 न च महापुरोहितः यथा प्रविशति तथा बहुधा आत्मानं अर्पयेत्
प्रतिवर्षं पररक्तेन तीर्थस्थानं प्रविशति;
9:26 यतः सः जगतः सृष्टेः आरभ्य बहुधा दुःखं प्राप्नुयात्।
किन्तु इदानीं एकवारं जगतः अन्ते सः पापं दूरीकर्तुं प्रकटितः
आत्मनः त्यागः ।
9:27 यथा च मनुष्याणां एकवारं मृत्यवे नियतं, किन्तु तदनन्तरं...
न्यायः : १.
9:28 अतः ख्रीष्टः एकदा बहूनां पापं वहितुं अर्पितः; तेभ्यः च तत्
तं पश्यन्तु सः द्वितीयवारं पापं विना मोक्षाय प्रकटितः भविष्यति।