इब्रानी
8:1 अधुना वयं यत् उक्तवन्तः तस्य योगः एषः अस्ति यत् अस्माकं तादृशः अस्ति
महापुरोहितः, यः भगवतः सिंहासनस्य दक्षिणभागे स्थितः अस्ति
दिविषु;
८:२ पवित्रस्थानस्य, सच्चिदानन्दस्य च सेवकः, यत् भगवता
पिचः, न तु मनुष्यः।
8:3 यतः प्रत्येकः महापुरोहितः दानं बलिदानं च कर्तुं नियुक्तः भवति।
अतः अस्य मनुष्यस्य किञ्चित् अपि अर्पणं भवितुं आवश्यकम्।
8:4 यदि हि पृथिव्यां स्यात् तर्हि तत्र तत् दृष्ट्वा पुरोहितः न भवेत्
ते याजकाः व्यवस्थानुसारं दानं अर्पयन्ति।
8:5 ये मोशे इव स्वर्गीयवस्तूनाम् उदाहरणं छायां च सेवन्ते
तं तम्बूं निर्मातुम् उद्यतः सन् परमेश् वरेण उपदिष्टः, यतः पश्यतु,
स कथयति यत् त्वं सर्व्वं यथा दर्शितं तथा सृजसि
त्वां पर्वते ।
8:6 किन्तु इदानीं सः कियत् अपि उत्तमं सेवां प्राप्तवान्
श्रेष्ठस्य सन्धिस्य मध्यस्थः अस्ति, यः उत्तमस्य उपरि स्थापितः आसीत्
प्रतिज्ञां करोति।
8:7 यदि हि प्रथमसन्धिः निर्दोषः स्यात् तर्हि स्थानं न स्यात्
द्वितीयस्य कृते अन्विष्यमाणः।
8:8 तेषां दोषं प्राप्य सः कथयति, पश्य, दिवसाः आगच्छन्ति इति
प्रभु, यदा अहं इस्राएलस्य वंशस्य सह नूतनं सन्धिं करिष्यामि
यहूदायाः गृहम् : १.
8:9 न तु यथा मया तेषां पितृभिः सह दिने कृतः सन्धिः
यदा अहं तान् मिस्रदेशात् बहिः नेतुम् तान् हस्तेन गृहीतवान्;
यतः ते मम सन्धिं न धारयन्ति स्म, अहं च तान् न अवलोकितवान्।
इति भगवान् वदति।
8:10 अयं हि सन्धिः यः अहं इस्राएल-वंशस्य सह पश्चात् करिष्यामि
तानि दिनानि, प्रभुः वदति; अहं तेषां मनसि मम नियमाः स्थापयिष्यामि,...
तेषां हृदये लिखत, अहं तेषां कृते ईश्वरः भविष्यामि, ते च भविष्यन्ति
मम कृते जनः भवतु:
8:11 ते च प्रत्येकं स्वपरिजनं न शिक्षिष्यन्ति, प्रत्येकं स्वकीयम्
भ्राता, “प्रभुं विजानीहि, सर्वे मां ज्ञास्यन्ति, लघुतः आरभ्य।”
महत्तमम् ।
8:12 अहं हि तेषां अधर्मस्य, तेषां पापस्य च प्रति दयालुः भविष्यामि
तेषां अधर्मान् अहं पुनः न स्मरिष्यामि।
8:13 यस्मिन् सः कथयति, नूतनः सन्धिः, सः प्रथमं पुरातनं कृतवान्। इदानीं तत्
यत् क्षीणं भवति, वृद्धं च भवति, तत् विलुप्तं कर्तुं सज्जं भवति।