इब्रानी
7:1 अस्य कृते सलेमराजः मल्किसेदेकः परमेश्वरस्य याजकः, यः...
राजानां वधात् प्रत्यागच्छन् अब्राहमः मिलित्वा तस्मै आशीर्वादं दत्तवान्;
7:2 यस्मै अब्राहमः सर्वेषां दशमांशं दत्तवान्; प्रथमं भवति द्वारा
interpretation धर्मराजः, तदनन्तरं सलेमराजः अपि।
यत् शान्तिराजः;
७:३ पितरं विना मातरं विना वंशं न उभयम्
दिवसानाम् आरम्भः, न जीवनस्य अन्तः; किन्तु परमेश् वरस् य पुत्रस् य सदृशः कृतः;
याजकः नित्यं तिष्ठति।
7:4 अधुना विचार्यतां यत् एषः मनुष्यः कियत् महान् आसीत्, यस्य कृते पितृपुरुषः अपि आसीत्
अब्राहमः लूटस्य दशमांशं दत्तवान्।
7:5 ये च लेवीपुत्राः सन्ति ये पदं प्राप्नुवन्ति
याजकत्वं, जनानां दशमांशं ग्रहीतुं आज्ञा अस्ति
तेषां भ्रातृणां व्यवस्थानुसारं, यद्यपि ते बहिः आगच्छन्ति
अब्राहमस्य कटिभागस्य।
7:6 किन्तु यस्य वंशः तेभ्यः न गण्यते सः दशमांशं प्राप्तवान्
अब्राहमः, प्रतिज्ञाः यस्य आसीत्, तस्मै आशीर्वादं दत्तवान्।
७ - ७ - विना च सर्वविरोधेन न्यूनः श्रेयस्करस्य धन्यः ।
7:8 अत्र च मृताः जनाः दशमांशं प्राप्नुवन्ति; किन्तु तत्र तान् गृह्णाति, of
यस्य स जीवति इति साक्षी भवति।
7:9 यथा अहं वदामि, लेवी अपि दशमांशं गृह्णाति, सः दशमांशं दत्तवान्
अब्राहम।
7:10 यतः सः पितुः कटिभागे एव आसीत्, यदा मल्कीसेदेकः तं मिलितवान्।
7:11 अतः यदि सिद्धिः लेवीयपुरोहितत्वेन स्यात्, (तस्याधीनः हि
जनाः नियमं प्राप्तवन्तः,) किं अधिकं आवश्यकता आसीत् यत् अन्यस्य
याजकः मल्कीसेदकस्य क्रमेण उत्तिष्ठेत्, न तु उच्यते
हारूनस्य आदेशस्य अनन्तरम्?
७:१२ परिवर्त्यमानस्य याजकत्वस्य कृते अनिवार्यतया परिवर्तनं भवति
विधिस्य अपि ।
7:13 यस्मात् हि एतानि वचनानि उक्ताः स अन्यगोत्रस्य
यत् वेदीयां कोऽपि कश्चित् उपस्थां न दत्तवान्।
7:14 यतः अस्माकं प्रभुः यहूदादेशात् उत्पन्नः इति स्पष्टम्; यस्य गोत्रस्य मूसा
याजकत्वविषये किमपि न उक्तवान्।
7:15 अपि च दूरतरं स्पष्टं भवति, यतः तस्य उपमायाः अनन्तरम्
तत्र मल्किसेदेकः अन्यः याजकः उत्तिष्ठति।
7:16 यः न शारीरिकाज्ञायाः नियमानुसारेण निर्मितः, अपितु तस्य
अनन्तजीवनस्य शक्तिः।
7:17 सः हि साक्ष्यं ददाति यत् त्वं सदा याजकः असि यथाक्रमम्
मल्किसेदेक ।
7:18 हि पुरतः गच्छन्त्याज्ञायाः विच्छेदः खलु अस्ति
तस्य दुर्बलता अलाभत्वं च।
7:19 यतः व्यवस्थायाः कारणात् किमपि सिद्धं न कृतम्, किन्तु उत्तमस्य आशायाः आनयनम् एव
कृतवान्u200c; येन वयं परमेश्वरस्य समीपं गच्छामः।
7:20 यावत् सः शपथं विना न पुरोहितः अभवत्।
७:२१ (ते हि याजकाः शपथेन विना कृताः, किन्तु एतत् शपथेन
यः तम् अवदत्, भगवता शपथं कृत्वा पश्चात्तापं न करिष्यति, त्वं क
मल्किसेदेकस्य क्रमेण सदा याजकः:)
7:22 एतावता एव येशुः उत्तमस्य नियमस्य निश्चयं कृतवान्।
7:23 ते च खलु बहवः याजकाः आसन्, यतः तेषां अनुमतिः नासीत्
मृत्युकारणात् निरन्तरताम् : १.
7:24 किन्तु अयं मनुष्यः नित्यं वर्तते इति कारणतः अपरिवर्तनीयः अस्ति
पुरोहितत्वम् ।
7:25 अतः सः तान् परमपर्यन्तं त्रातुं समर्थः अस्ति ये आगच्छन्ति
ईश्वरः तेन तेषां कृते मध्यस्थतां कर्तुं नित्यं जीवति इति दृष्ट्वा।
7:26 एतादृशः महापुरोहितः पवित्रः, अहानिकारकः, निर्मलः च अस्माकम् अभवत्।
पापिभ्यः पृथक्, स्वर्गात् उच्चतरं कृतम्;
7:27 तेषां महायाजकानाम् इव नित्यं बलिदानस्य आवश्यकता नास्ति।
प्रथमं स्वपापानां कृते, ततः प्रजानां पापानां कृते, यतः सः एकवारं एतत् कृतवान्।
यदा सः आत्मानं अर्पितवान्।
7:28 यतः व्यवस्था मनुष्यान् दुर्बलान् महायाजकान् करोति। किन्तु शब्दः
तस्य शपथस्य, यः व्यवस्थातः परं आसीत्, सः पुत्रं अभिषिक्तं करोति
सदा हि ।