इब्रानी
5:1 यतः मनुष्याणां मध्ये हृतः प्रत्येकः महायाजकः विषयेषु मनुष्याणां कृते नियुक्तः भवति
परमेश् वरस् य विषये यत् सः पापानाम् आदानं बलिदानं च अर्पयति।
५:२ अज्ञानिनः, ये च बहिः सन्ति, तेषां प्रति कः दयां कर्तुं शक्नोति
वीथी; तदर्थं स्वयम् अपि दुर्बलताभिः आवृतः अस्ति।
5:3 अतः सः प्रजानां इव आत्मनः कृते अपि भवितव्यः।
पापानां कृते अर्पयितुं ।
5:4 न कश्चित् एतत् गौरवं स्वस्य कृते न गृह्णाति, किन्तु यः आहूतः अस्ति
ईश्वरः, यथा हारूनः आसीत्।
5:5 तथैव ख्रीष्टः अपि महापुरोहितः भवितुं स्वस्य महिमाम् अकरोत्। स तु
सः तं अवदत्, त्वं मम पुत्रः, अद्य अहं त्वां जनितवान्।
५:६ यथा सः अन्यत्र अपि वदति, त्वं याजकः असि सदा अनन्तरम्
मल्किसेदेकस्य क्रमः ।
5:7 यः स्वशरीरदिनेषु प्रार्थनां कृत्वा
यः समर्थः आसीत्, तस्मै प्रबलेन क्रन्दनेन, अश्रुभिः च याचनाम् अकरोत्
तं मृत्योः त्राहि, सः भयभीतः इति श्रुतः;
5:8 यद्यपि सः पुत्रः आसीत् तथापि सः यत् वस्तूनि आज्ञापालनं शिक्षितवान्
दुःखं प्राप्नोत्;
५:९ सिद्धः सन् सः अनन्तमोक्षस्य कर्ता अभवत्
ये तस्य आज्ञापालकाः सर्वे;
5:10 मल्कीसेदेकस्य क्रमेण परमेश्वरेण महायाजकत्वेन आहूतः।
5:11 यूयं दृष्ट्वा तस्य विषये अस्माकं बहुवचनं वक्तुं कठिनं च अस्ति
श्रवणस्य जडाः भवन्ति।
5:12 यदा युष्माकं गुरुत्वं भवितव्यं तदा युष्माकं तस्य आवश्यकता वर्तते
पुनः भवन्तं शिक्षयतु यत् ईश्वरस्य वचनानां प्रथमसिद्धान्ताः के सन्ति; तथा
क्षीरस्य आवश्यकता भवति तादृशाः भवन्ति, न तु बलवन्तमांसस्य।
5:13 यतः यः कश्चित् क्षीरस्य उपयोगं करोति सः धर्मवचने अकुशलः भवति।
सः हि शिशुः अस्ति।
5:14 किन्तु बलवन्तं मांसं तेषां पूर्णवयोवृद्धानां भवति, ये अपि
उपयोगकारणात् तेषां इन्द्रियाणि सद्विवेचनार्थं प्रयुक्तानि सन्ति तथा च
पीडा।