इब्रानी
4:1 अतः वयं भयं कुर्मः यत् अस्माकं प्रवेशस्य प्रतिज्ञा अवशिष्टा अस्ति
तस्य विश्रामः, भवद्भिः कश्चन अपि तस्मात् न्यूनः इव आगतः इव भवेत्।
4:2 अस्माकं कृते सुसमाचारः तेषां कृते अपि प्रचारितः आसीत्, किन्तु वचनम्
प्रचारितः तेषां लाभं न कृतवान्, न तेषु विश्वासेन मिश्रितः यत्
श्रुतम् ।
4:3 यतो वयं ये विश्वासिनः विश्रामं प्राप्नुमः, यथा सः अवदत्, यथा मम
शपथं मम क्रोधे यदि ते मम विश्रामं प्रविशन्ति, यद्यपि कार्याणि
जगतः आधारात् एव समाप्ताः आसन्।
4:4 यतः सप्तमदिने कस्मिंश्चित् स्थाने उक्तवान्, “ईश्वर च।”
सप्तमे दिने सर्वेभ्यः कार्येभ्यः विश्रामं कृतवान्।
४:५ अत्र च पुनः, यदि ते मम विश्रामं प्रविशन्ति।
4:6 अतः अवशिष्टम् अस्ति यत् केचन तत्र प्रविशन्ति, ते च
येषु प्रथमं प्रचारः कृतः, सः अविश्वासात् न प्रविष्टवान्।
4:7 पुनः सः कञ्चित् दिवसं सीमितं करोति, दाऊदग्रन्थे अद्य एतावत्कालं यावत्
a time; यथा उच्यते, अद्य यदि यूयं तस्य वाणीं श्रोष्यन्ति तर्हि भवतः कठोरताम् मा कुरुत
हृदयाः ।
4:8 यदि यीशुः तान् विश्रामं दत्तवान् स्यात् तर्हि पश्चात् सः न प्राप्नुयात्
अन्यदिवसस्य विषये उक्तम्।
4:9 अतः परमेश् वरस् य जनानां विश्रामः अवशिष्टः अस्ति।
4:10 यतः यः स्वविश्रामं प्रविष्टः सः अपि स्वस्य विश्रामं त्यक्तवान्
कार्यं करोति, यथा ईश्वरः स्वस्य कृते अकरोत्।
4:11 अतः तस्मिन् विश्रामं कर्तुं परिश्रमं कुर्मः, मा भूत् कश्चित् पश्चात् पतति
अविश्वासस्यैव उदाहरणम् ।
4:12 यतः परमेश् वरस् य वचनं शीघ्रं, प्रबलं च, कस्मात् अपि अपेक्षया तीक्ष्णतरं च अस्ति
द्विधातुः खड्गः, विदारकः अपि विभजनात्मना च
आत्मा, सन्धिमज्जा च, विचारविवेकी च
हृदयस्य च अभिप्रायाः।
4:13 न च कश्चित् प्राणी अस्ति यः तस्य दृष्टौ न प्रकटितः, किन्तु सर्वः
यस्य सह अस्माभिः कर्तव्यं तस्य नेत्रेभ्यः नग्नाः उद्घाटिताः च सन्ति
करोतु।
4:14 तदा अस्माकं महान् महापुरोहितः अस्ति इति दृष्ट्वा सः देशान्तरे गतः
स्वर्गाः, परमेश्वरस्य पुत्रः येशुः, वयं स्वव्यापारं दृढतया धारयामः।
4:15 यतः अस्माकं महापुरोहितः नास्ति यः भावेन स्पर्शं कर्तुं न शक्नोति
अस्माकं दुर्बलतायाः; किन्तु सर्वेषु विषयेषु वयं इव प्रलोभितः आसीत्, तथापि
पापं विना।
4:16 अतः वयं साहसेन अनुग्रहसिंहासनं प्रति आगच्छामः यत् वयं शक्नुमः
दयां प्राप्नुवन्तु, आवश्यकताकाले साहाय्यार्थं च अनुग्रहं प्राप्नुवन्तु।