इब्रानी
3:1 अतः हे पवित्राः भ्रातरः स्वर्गीयआह्वानस्य भागिनः, विचारयन्तु
अस्माकं व्यवसायस्य प्रेरितः महायाजकः च ख्रीष्टः येशुः;
3:2 सः तं नियुक्तवान् तस्य प्रति विश्वास्यः आसीत्, यथा मूसा अपि विश्वासी आसीत्
तस्य सर्वेषु गृहेषु।
3:3 यतः अयं मनुष्यः मूसापेक्षया अधिकमहिमायोग्यः गण्यते स्म
यः गृहं निर्मितवान्, तस्य गृहात् अधिकं गौरवम् अस्ति।
3:4 यतः प्रत्येकं गृहं केनचित् मनुष्येण निर्मितं भवति; किन्तु यः सर्व्वं निर्मितवान् सः अस्ति
भगवान।
3:5 मूसा खलु स्वगृहे सर्वेषु दासवत् विश्वासपात्रः आसीत् यतः क
तेषां साक्ष्यं यत् पश्चात् वक्तव्यं आसीत्;
3:6 किन्तु ख्रीष्टः स्वगृहस्य उपरि पुत्रवत्; यस्य गृहं वयं धारयामः
अन्त्यपर्यन्तं दृढं आशायाः आनन्दं आनन्दं च धारयन्तु।
3:7 अतः (यथा पवित्रात्मा वदति, अद्य यदि यूयं तस्य वाणीं श्रोष्यन्ति।
3:8 प्रलोभनदिने इव हृदयं मा कठिनं कुरुत
प्रान्तरे : १.
3:9 यदा भवतः पितरः मां परीक्षितवन्तः, मां परीक्षितवन्तः, मम कार्याणि चत्वारिंशत् वर्षाणि दृष्टवन्तः।
3:10 अतः अहं तया जननेन सह दुःखितः अभवम्, अवदम्, ते सर्वदा कुर्वन्ति
तेषां हृदये त्रुटिं कुर्वन्ति; ते च मम मार्गं न ज्ञातवन्तः।
३:११ अतः अहं मम क्रोधेन शपथं कृतवान् यत् ते मम विश्रामं न प्रविशन्ति इति।)
3:12 भ्रातरः सावधानाः भवन्तु, मा भूत् युष्माकं कश्चित् दुष्टहृदयम्
अविश्वासः, जीवितेश्वरात् प्रस्थाने।
3:13 किन्तु अद्य इति कथ्यमानं नित्यं परस्परं उपदेशं कुर्वन्तु। मा भूत् युष्माकं कश्चित्
पापस्य वञ्चनाद्वारा कठोरः भवतु।
3:14 यतः वयं ख्रीष्टस्य भागिनः भवेम, यदि वयं स्वस्य आरम्भं धारयामः
विश्वासः अन्त्यपर्यन्तं दृढः;
3:15 यदा कथ्यते, अद्य यदि यूयं तस्य वाणीं श्रोष्यन्ति तर्हि कठोरं मा कुरुत
हृदयानि, यथा प्रचोदने ।
3:16 केचन हि श्रुत्वा क्रुद्धवन्तः, तथापि सर्वं न आगतं
मूसाद्वारा मिस्रदेशात् बहिः।
3:17 किन्तु चत्वारिंशत् वर्षाणि केन सह दुःखितः आसीत्? किं तेषां सह न आसीत् येषां आसीत्
पापं कृतवान्, यस्य शवः प्रान्तरे पतितः?
3:18 यस्मै च शपथं कृतवान् यत् ते तस्य विश्रामं न प्रविशन्ति, किन्तु
ये न विश्वसन्ति स्म?
3:19 अतः वयं पश्यामः यत् ते अविश्वासात् प्रवेशं कर्तुं न शक्तवन्तः।