इब्रानी
2:1 अतः अस्माभिः यत् किमपि भवति तत् अधिकं ध्यानं दातव्यम्
श्रुतवन्तः, मा भूत् कदापि तान् स्खलितुं शक्नुमः।
2:2 यतः यदि स्वर्गदूतैः उक्तं वचनं दृढं स्यात्, सर्व्वं अपराधं च
अवज्ञां च न्याय्यं फलं प्राप्नोत्;
2:3 कथं वयं पलायिष्यामः, यदि वयं एतावत् महत् मोक्षं उपेक्षयामः; यस्मात्
प्रथमं भगवता वक्तुं आरब्धः, तेषां कृते अस्माकं कृते दृढः अभवत्
यत् तं श्रुतवान्;
2:4 ईश्वरः अपि तान् साक्ष्यं दत्तवान्, चिह्नैः आश्चर्यैः च
गोताखोराः चमत्काराः, पवित्रात्मनः दानानि च, स्वस्य इच्छानुसारम्?
2:5 यतः सः आगामिं जगत् स्वर्गदूतानां वशं न कृतवान्।
यस्य वयं वदामः।
2:6 किन्तु कश्चित् स्थाने साक्ष्यं दत्तवान्, “किं मनुष्यः, त्वं असि।”
तस्य मनसि? अथवा मनुष्यपुत्रः यत् त्वं तं द्रष्टुं गच्छसि?
2:7 त्वया तं स्वर्गदूतानां अपेक्षया किञ्चित् न्यूनतरं कृतम्; त्वं तं मुकुटं कृतवान्
महिमानं गौरवं च तव हस्तकर्मणाम् उपरि तं स्थापितवान्।
२:८ त्वया सर्वं तस्य पादयोः अधः स्थापितं। तस्मिन् हि सः
सर्वान् वशीकृत्य सः किमपि न त्यक्तवान् यत् अधः न स्थापितं
तस्य। किन्तु अधुना वयं सर्वाणि वस्तूनि तस्य अधीनं न पश्यामः।
2:9 किन्तु वयं येशुं पश्यामः, यः स्वर्गदूतानां अपेक्षया किञ्चित् न्यूनः अभवत्
मृत्युदुःखं, वैभवेन, गौरवेण च अभिषिक्तम्; सः प्रसादेन इति
ईश्वरस्य प्रत्येकस्य मनुष्यस्य कृते मृत्युं आस्वादयेत्।
2:10 यस्मात् सर्व्वाणि सन्ति, येन सर्व्वाणि च सन्ति, सः अभवत्।
अनेकपुत्रान् महिमाम् आनयन् तेषां मोक्षस्य सेनापतिं कर्तुं
दुःखानां माध्यमेन सिद्धः।
2:11 यतः पवित्रकर्तारः पवित्राः च सर्वे एकस्य सन्ति।
यस्मात् कारणात् सः तान् भ्रातरः इति वक्तुं न लज्जते।
2:12 कथयन्, अहं तव नाम मम भ्रातृभ्यः प्रवक्ष्यामि, मध्ये
चर्च अहं भवतः स्तुतिं गायिष्यामि।
२:१३ पुनः च अहं तस्मिन् विश्वासं करिष्यामि। पुनश्च पश्य अहं च
ये सन्तानाः परमेश्वरः मम कृते दत्तवान्।
2:14 यतः बालकाः यथा मांसशोणितभागिनः सन्ति, तथैव सः अपि
स्वयं अपि तथैव तस्यैव भागं गृहीतवान्; यथा मृत्युद्वारा सः शक्नोति
यस्य मृत्युशक्तिः आसीत्, तस्य अर्थात् पिशाचस्य नाशं कुरुत;
2:15 ये च मृत्युभयात् आयुः यावत् आसन् तान् मोचयतु
बन्धनाधीनः ।
2:16 यतः सः खलु स्वर्गदूतानां स्वरूपं न गृहीतवान्; किन्तु सः तं गृहीतवान्
अब्राहमस्य वंशजः।
2:17 अतः सर्वेषु विषयेषु सः स्वस्य सदृशः भवितुम् अर्हति स्म
भ्रातरः, यथा सः विषयेषु दयालुः विश्वासी च महापुरोहितः भवेत्
ईश्वरसम्बद्धं जनानां पापानां मेलनं कर्तुं।
2:18 यतः सः स्वयमेव परीक्षितः सन् सः समर्थः अस्ति
प्रलोभितानां साहाय्यं कुरुत।