इब्रानी
1:1 परमेश् वरः, यः विविधकालेषु विविधेषु च काले पूर्वम् उक्तवान्
पितरः भविष्यद्वादिभिः, २.
१:२ एतेषु अन्तिमेषु दिनेषु सः अस्मान् स्वपुत्रेण उक्तवान्, यस्य सः अस्ति
सर्ववस्तूनाम् उत्तराधिकारी नियुक्तः, येन सः लोकान् अपि निर्मितवान्;
1:3 यः तस्य महिम्नः तेजः, तस्य च व्यक्तप्रतिबिम्बः
व्यक्तिः, स्वस्य सामर्थ्यवचनेन च सर्वाणि वस्तूनि धारयन्, यदा तस्य आसीत्
स्वयमेव अस्माकं पापं शुद्धं कृतवान्, भगवतः दक्षिणहस्ते उपविष्टवान्
उच्चैः;
1:4 स्वर्गदूतानां अपेक्षया एतावत् श्रेष्ठः सन् यथा उत्तराधिकारेण प्राप्तः
तेभ्यः अपेक्षया उत्तमं नाम प्राप्तवान्।
1:5 यतः सः कस्मैचित् दूतेभ्यः कदापि अवदत्, त्वं मम पुत्रः असि, एतत्
दिने मया त्वां जातम्? पुनः च अहं तस्य पिता भविष्यामि, सः च
मम पुत्रः भविष्यति?
1:6 पुनश्च यदा प्रथमजनं जगति आनयति तदा सः
कथयति, परमेश्वरस्य सर्वे स्वर्गदूताः तं भजन्तु।”
1:7 स्वर्गदूतानां विषये च कथयति, यः स्वदूतान् आत्मानं करोति, स्वस्य च
मन्त्रिणः अग्निज्वाला।
1:8 किन्तु पुत्राय कथयति, हे परमेश्वर, तव सिंहासनं अनन्तकालं यावत् अस्ति
धर्मदण्डः तव राज्यस्य दण्डः |
1:9 त्वं धर्मं प्रेम्णा अधर्मं च द्वेष्टि; अतः ईश्वरः अपि
तव ईश्वरः त्वां सहचरानाम् उपरि आनन्दतैलेन अभिषिक्तवान्।
1:10 त्वं च भगवन् आदौ पृथिव्याः आधारं स्थापितवान्;
स्वर्गाश्च तव हस्तकर्माणि सन्ति।
१:११ ते विनश्यन्ति; त्वं तु तिष्ठसि; ते च सर्वे यथा वृद्धाः भविष्यन्ति
वस्त्रं करोति;
1:12 त्वं तान् वेषवत् गुञ्जयसि, ते च परिवर्तयिष्यसि, किन्तु
त्वं तथैव असि, तव वर्षाणि न क्षीणानि भविष्यन्ति।
1:13 किन्तु सः कस्मैचित् दूतेभ्यः कदापि अवदत्, “मम दक्षिणे उपविशतु।
यावत् अहं तव शत्रून् तव पादपाठं न करोमि?
1:14 किं ते सर्वे सेवकात्मानाः न सन्ति, तेषां सेवार्थं प्रेषिताः
के मोक्षस्य उत्तराधिकारिणः भविष्यन्ति?