हग्गै
२:१ सप्तमे मासस्य विंशतिमे दिने आगतः
हग्गै भविष्यद्वादिना परमेश् वरस् य वचनम्।
2:2 इदानीं यहूदादेशस्य राज्यपालं शाल्तिएलस्य पुत्रं जरुब्बाबेलं च...
यहोशूः महायाजकस्य योसेदेकस्य पुत्रः, शेषेभ्यः च
जनाः इति वदन् ।
2:3 युष्माकं मध्ये कः अवशिष्टः यः प्रथमवैभवे एतत् गृहं दृष्टवान्? कथं च कुर्वन्ति
यूयं इदानीं पश्यथ? किं न भवतः दृष्टौ तस्य तुलनायां किमपि नास्ति?
2:4 तथापि हे जरुब्बाबेल, इदानीं बलवन्तः भव, इति परमेश् वरः वदति। बलवान् च भव ओ
महायाजकस्य जोसेदेकस्य पुत्रः यहोशूः; यूयं सर्वे जनाः बलवन्तः भवन्तु
देशस्य विषये, परमेश् वरः वदति, कार्यं च कुरुत, यतः अहं युष् माभिः सह अस्मि इति परमेश् वरः वदति
गणानाम् : १.
2:5 यथा मया युष्माभिः सह सन्धिः कृतः यदा यूयं निर्गताः
मिस्रदेशः, तथैव मम आत्मा युष्माकं मध्ये तिष्ठति, यूयं मा भयम्।
2:6 यतः सेनापतिः एवम् वदति। तथापि एकदा, किञ्चित् कालः अस्ति, अहं च
आकाशं पृथिवीं च समुद्रं शुष्कभूमिं च कम्पयिष्यति;
2:7 अहं सर्वान् राष्ट्रान् कम्पयिष्यामि, सर्वेषां राष्ट्राणां कामना आगमिष्यति।
अहं च एतत् गृहं महिमानेन पूरयिष्यामि इति सेनापतिः परमेश् वरः वदति।
2:8 रजतं मम, सुवर्णं च मम इति सेनापतिः परमेश्वरः वदति।
२:९ अस्य उत्तरस्य गृहस्य महिमा पूर्वस्य अपेक्षया अधिकः भविष्यति।
इति सेनापतिः परमेश् वरः वदति, अहम् अस्मिन् स्थाने शान्तिं दास्यामि इति वदति
सेनानां प्रभुः।
2:10 नवमीमासस्य चतुर्विंशतितमे दिने द्वितीयवर्षे
दारियुः, हग्गै भविष्यद्वादिना परमेश् वरस् य वचनं आगतः।
2:11 इति सेनापतिः परमेश् वरः वदति। इदानीं याजकान् व्यवस्थाविषये पृच्छतु।
इति वदन् ।
2:12 यदि कश्चित् स्ववस्त्रस्य स्कन्धे, स्कन्धेन च पवित्रं मांसं धारयति
रोटिकां वा पोटेजं वा मद्यं वा तैलं वा मांसं वा स्पृशन्तु, तत् स्यात्
पवित्रम्? पुरोहिताः च प्रत्युवाच, न।
2:13 ततः हग्गी अवदत्, यदि मृतशरीरेण अशुद्धः कश्चित् स्पृशति
एते, किं अशुद्धं भविष्यति? पुरोहिताः प्रत्युवाच भविष्यत्
अशुद्धः भवतु।
2:14 ततः हग्गयः अवदत्, “एषः प्रजः, तथैव अयं राष्ट्रः।”
मम पुरतः परमेश् वरः वदति; तथा तेषां हस्तस्य प्रत्येकं कार्यम्; तच्च
यत् तत्र अर्पयन्ति तत् अशुद्धम्।
2:15 अधुना च प्रार्थयामि, अद्यतः ऊर्ध्वं च पूर्वतः क
परमेश् वरस् य मन् दिरे शिलायाः उपरि शिला स्थापितः आसीत् ।
2:16 यतः तानि दिनानि विंशतिप्रमाणराशिं प्राप्य ।
दश एव आसन् यदा एकः पञ्चाशत् बहिः आकर्षयितुं प्रेसफैट् प्रति आगतः
मुद्रणात् बहिः पात्राणि, विंशतिः एव आसन्।
2:17 अहं त्वां विस्फोटेन फफून्देन च सर्वेषु अश्मपातेन च आहतः
तव हस्तस्य श्रमाः; तथापि यूयं मम समीपं न गताः इति परमेश् वरः वदति।
2:18 अद्यतः उपरि चतुःविंशतिदिनात् आरभ्य विचार्यताम्
नवममासस्य, यस्मात् दिनात् परमेश् वरस् य आधारः अभवत्
मन्दिरं स्थापितं, विचार्यताम्।
२:१९ किम् अद्यापि बीजं कोष्ठे अस्ति ? आम्, अद्यापि लता, पिप्पलीवृक्षः, च
दाडिमः जैतुनवृक्षः च अस्मात् न उत्पन्नः
दिवसं अहं भवन्तं आशीर्वादं दास्यामि।
2:20 पुनः परमेश् वरस् य वचनं हग्गयस् य समीपम् आगतं चतुर्षु च
मासस्य विंशतितमे दिने इति वदन् ।
2:21 यहूदादेशस्य राज्यपालं जरुब्बाबेलं कथयतु, अहं स्वर्गं कम्पयिष्यामि
पृथिवी च;
2:22 अहं च राज्यसिंहासनं पातयिष्यामि, अहं च विनाशयिष्यामि
विधर्मीराज्यानां बलम्; अहं च निपातयिष्यामि
रथाः, ये च तेषु आरुह्यन्ते; अश्वाश्च सवाराः च
प्रत्येकं भ्रातुः खड्गेन अवतरति।
2:23 तस्मिन् दिने, अहं त्वां गृह्णामि, हे जरुब्बाबेल, मम
सेवकः, शेल्तिएलस्य पुत्रः, परमेश् वरः वदति, त्वां च क
signet, यतः अहं त्वां चिनोमि, इति सेनापतिः परमेश् वरः वदति।