हग्गै
१:१ द्वितीयवर्षे दारियुषः षष्ठे मासे प्रथमे
मासस्य दिने, हग्गै भविष्यद्वादिना परमेश् वरस् य वचनं आगतं
यहूदादेशस्य राज्यपालः शेल्तिएलस्य पुत्रः जरुब्बाबेलः यहोशूः च
महायाजकस्य जोसेदेकस्य पुत्रः कथयति स्म।
1:2 एवम् वदति सेनापतिः, एषः जनाः वदन्ति, कालः अस्ति
यदा परमेश् वरस् य गृहं भविष् यति, सः समयः न आगच्छेत्।
1:3 ततः परमेश् वरस् य वचनं हग्गै भविष्यद्वादिना आगतः।
1:4 किं युष्माकं गृहेषु अस्मिन् गृहे च निवसितुं समयः अस्ति
असत्यं अपव्ययम्?
1:5 अतः इदानीं सेनापतिः एवम् वदति। भवतः मार्गान् विचारयतु।
1:6 यूयं बहु रोपितवन्तः, अल्पं च आनयन्ति; भवन्तः खादन्ति, किन्तु युष्माकं पर्याप्तं नास्ति;
यूयं पिबथ, किन्तु पेयेन न पूरिताः; यूयं भवन्तं वस्त्रं धारयन्ति, किन्तु अस्ति
न कश्चित् उष्णः; यः वेतनं गृह्णाति सः तत् पुटं स्थापयितुं वेतनं लभते
छिद्रैः सह ।
1:7 इति सेनापतिः परमेश् वरः वदति। भवतः मार्गान् विचारयतु।
1:8 पर्वतं गत्वा काष्ठं आनय गृहं निर्मायताम्; अहं च करिष्यामि
तस्मिन् प्रीयन्ते, अहं महिमा प्राप्स्यामि इति परमेश् वरः वदति।
1:9 यूयं बहु अन्विषथ, पश्यतु, अल्पं जातम्; यदा च यूयं तत् आनयथ
गृहं, अहं तस्मिन् फूत्कृतवान्। किमर्थम्u200c? इति सेनापतिः परमेश् वरः वदति। मम कारणात्
विध्वस्तं गृहं यूयं प्रत्येकं स्वगृहं प्रति धावन्ति।
1:10 अतः तव उपरि स्वर्गः ओसात् स्थगितः पृथिवी च
तस्याः फलात् एव स्थितवान् ।
1:11 अहं च भूमिं पर्वतं च अनावृष्टिं आहूतवान्
धान्यस्य उपरि नवमद्यस्य उपरि तैलस्य उपरि च तस्मिन्
यत् भूमिः जनयति, पशवः, उपरि च
हस्तानां सर्वं श्रमः।
1:12 ततः शेल्तिएलस्य पुत्रः जरुब्बाबेलः, योसेदेकस्य पुत्रः यहोशूः च।
महापुरोहितः सर्वैः जनानां अवशिष्टैः सह तस्य वाणीं ज्ञापयति स्म
तेषां परमेश् वरः परमेश् वरः परमेश् वरस् य, हग्गीभविष्यद्वादिना वचनं च परमेश् वरः इव
तेषां परमेश् वरः तं प्रेषितवान्, प्रजाः परमेश् वरस् य समक्षं भयभीताः अभवन्।
1:13 ततः परमेश् वरस् य दूतः हग्गायः परमेश् वरस् य सन्देशे अब्रवीत्
जनाः, “अहं युष्माभिः सह अस्मि” इति परमेश् वरः वदति।
1:14 ततः परमेश् वरः शाल्तिएलस्य पुत्रस्य जरुब्बाबेलस्य आत्मानं प्रेरितवान्।
यहूदादेशस्य राज्यपालः, जोशदेकस्य पुत्रस्य यहोशूस्य आत्मा च, यः
महायाजकः, सर्वेषां जनानां अवशिष्टानां आत्मानम्; ते च
आगत्य तेषां परमेश् वरस् य परमेश् वरस् य गृहे कार्यं कृतवान् ।
१:१५ षष्ठमासस्य चतुर्विंशतितमे दिने द्वितीयवर्षे
दारियुः राजा ।