हग्गै इत्यस्य रूपरेखा

I. प्रथमः सन्देशः : एकः सन्देशः
प्रेरणा १:१-१५
उ. सन्देशस्य परिस्थितयः १:१
ख. सन्देशस्य विषयवस्तु १:२-१५
1. गृहस्य पुनर्निर्माणस्य आवश्यकता
प्रभुः १:२-६
2. पुनर्निर्माणस्य आयोगः 1:7-11
3. पुनर्निर्माणार्थं अनुपालनम् 1:12-15

II. द्वितीयः सन्देशः : एकः सन्देशः
सान्त्वना २:१-९
उ. सन्देशस्य परिस्थितयः २:१-२
ख. सन्देशस्य विषयवस्तु २:३-९
1. प्रश्नः 2:3
2. चोदना 2:4-9

III. तृतीयः सन्देशः : एकः सन्देशः
प्रतिपादनम् २:१०-१९
उ. सन्देशस्य परिस्थितयः २:१०-११
ख. सन्देशस्य विषयवस्तु २:१२-१९
1. दूषणस्य दृष्टान्तः 2:12-13
2. इस्राएलस्य कृते अनुप्रयोगः 2:14-17
3. आशीर्वादस्य घोषणा 2:18-19

IV. चतुर्थः सन्देशः - एकः सन्देशः
प्रत्याशा २:२०-२३
उ. सन्देशस्य परिस्थितयः २:२०-२१क
ख. सन्देशस्य विषयवस्तु २:२१ख-२३
1. द्यावापृथिवी 2:21ख
2. पृथिव्याः राष्ट्राणि 2:22
3. जरुब्बाबेल 2:23