हबक्कूक
३:१ शिगियोनोथस्य उपरि हबक्कूकभविष्यद्वादिना प्रार्थना।
3:2 हे भगवन्, अहं तव वचनं श्रुत्वा भीतः अभवम्, हे परमेश् वरः, तव कार्यं पुनः सजीवं कुरु
वर्षाणां मध्ये वर्षाणां मध्ये ज्ञापयतु; इत्यस्मिन्u200c
क्रोधः दयां स्मर्यताम्।
3:3 ईश्वरः तेमनतः आगतः, पवित्रः च पारनपर्वतः। सेलाः । तस्य महिमा
आवृत्य दिवं तस्य स्तुतिपूर्णा पृथिवी।
3:4 तस्य तेजः प्रकाशवत् आसीत्; तस्य शृङ्गाणि निर्गच्छन्ति स्म
हस्तः: तत्र च तस्य शक्तिनिगूढता आसीत्।
3:5 तस्य पुरतः व्याधिः गतः, तस्य उपरि ज्वलन्तः अङ्गाराः निर्गताः
पादौ।
3:6 सः स्थित्वा पृथिवीं परिमितवान्, सः दृष्ट्वा विदारितवान्
राष्ट्राणि; नित्याः च पर्वताः विकीर्णाः, नित्याः
पर्वताः प्रणमन्ति स्म, तस्य मार्गाः शाश्वताः सन्ति।
3:7 अहं कुशानस्य तंबूः दुःखे दृष्टवान्, देशस्य पर्दाः च
मिदियनः कम्पितवान् एव।
3:8 किं परमेश् वरः नद्यः प्रति अप्रसन्नः अभवत्? विरुद्धः तव क्रोधः आसीत्
नद्यः? समुद्रे तव क्रोधः आसीत् यत् त्वं तव उपरि आरुह्य असि
अश्वाः तव मोक्षरथाः च?
३:९ तव धनुः सर्वथा नग्नः अभवत्, गोत्राणां शपथैः, अपि
तव वचनम्। सेलाः । त्वं नद्यः पृथिवीं विदारयसि।
३:१० पर्वताः त्वां दृष्ट्वा कम्पितवन्तः जलस्य अतिप्रवाहः
passed by: गहनः स्वरं उच्चारितवान्, उच्चैः हस्तौ उत्थापितवान्।
३:११ सूर्यचन्द्रौ स्वनिवासस्थाने स्थितौ तव प्रकाशे
बाणाः ते गताः, तव स्फुरद्शूलस्य भासेन च।
३:१२ त्वं क्रोधेन भूमिं गतः, त्वं मर्दितवान्
विधर्मी क्रोधेन।
3:13 त्वं स्वजनस्य मोक्षाय, मोक्षाय अपि निर्गतवान्
तव अभिषिक्तेन सह; त्वं शिरः क्षतवान् गृहात् बहिः
दुष्टाः, कण्ठपर्यन्तं आधारं आविष्कृत्य। सेलाः ।
३:१४ त्वं तस्य दण्डैः तस्य ग्रामशिरः प्रहृतवान्
मां विकीर्णं कर्तुं भ्रामरी इव बहिः आगतः, तेषां आनन्दः भक्षयितुम् इव आसीत्
निर्धनाः गुप्तरूपेण।
3:15 त्वं अश्वैः सह समुद्रं गतः, तस्य राशौ
महान् जलम् ।
3:16 श्रुत्वा मम उदरं कम्पितम्; मम अधरं वाणीं दृष्ट्वा कम्पितम्।
मम अस्थिषु सड़्गता प्रविष्टा, अहं च आत्मनः कम्पितः अभवम्
क्लेशदिने विश्रामं कुरुत, यदा सः प्रजानां समीपं गमिष्यति तदा सः इच्छति
तान् स्वसैनिकैः आक्रमयतु।
3:17 यद्यपि पिप्पलीवृक्षः न प्रफुल्लितः भविष्यति तथापि फलं च न भविष्यति
बेलाः; जैतुनस्य श्रमः क्षीणः भविष्यति, क्षेत्राणि च न फलं दास्यन्ति
मांसं; मेषः कूटात् छिन्नः भविष्यति, न च भविष्यति
स्तम्भेषु यूथः : १.
3:18 तथापि अहं भगवता आनन्दयिष्यामि, मम मोक्षदातृदेवे आनन्दयिष्यामि।
3:19 परमेश् वरः परमेश् वरः मम बलः, सः मम पादौ मृगचरणवत् करिष्यति।
सः मां मम उच्चस्थानेषु भ्रमणं करिष्यति। मुख्यगायकाय
मम तारयुक्तेषु वाद्येषु।