हबक्कूक
2:1 अहं मम प्रहरणं कृत्वा स्थित्वा गोपुरे मां स्थापयिष्यामि, प्रहरणं करिष्यामि च
पश्यतु यत् सः मां किं वक्ष्यति, अहं यदा अस्मि तदा किं उत्तरं दास्यामि
भर्त्सितः।
2:2 ततः परमेश् वरः मां प्रत्युवाच, दर्शनं लिखित्वा स् पष् टं कुरु
मेजयोः उपरि, यत् सः पठन् धावतु।
2:3 दर्शनं हि नियतकालाय एव, अन्ते तु भविष्यति
वदतु, न तु मृषा वदतु, यद्यपि विलम्बते तथापि तत् प्रतीक्षस्व; यतः अवश्यमेव भविष्यति
आगच्छतु, न विलम्बयिष्यति।
2:4 पश्य, तस्य आत्मा यः उत्थापितः अस्ति, सः तस्मिन् ऋजुः नास्ति, किन्तु धार्मिकः
तस्य श्रद्धया जीविष्यति।
2:5 आम्, मद्येन अतिक्रमणात् सः अभिमानी न च
गृहे धारयति, यः स्वस्य इच्छां नरकवत् वर्धयति, मृत्युवत् च अस्ति, च
न तृप्तः, किन्तु सर्वाणि राष्ट्राणि तस्य समीपं सङ्गृह्य सञ्चयति
तस्मै सर्वे जनाः।
2:6 किं एते सर्वे तस्य विरुद्धं दृष्टान्तं, उपहासं च न गृह्णन्ति
तस्य विरुद्धं सुभाषितं वदन्तु, धिक् यः यत् अस्ति तत् वर्धयति
न तस्य! कियत्कालं यावत् ? यस्मै च स्थूलमृत्तिकाभारं धारयति!
2:7 किं ते सहसा उत्तिष्ठन्ति ये त्वां दंशिष्यन्ति, तत् च जागरिष्यन्ति
त्वां व्यापादयिष्यसि, त्वं च तेषां लुण्ठनार्थं भविष्यसि?
2:8 यतः त्वया बहवः राष्ट्राणि लुण्ठितानि, सर्वे जनाः अवशिष्टाः
त्वां लुण्ठयिष्यति; मनुष्याणां रक्तात्, हिंसायाः च कारणात्
भूमिः, नगरस्य, तत्र निवसतां च सर्वेषां।
2:9 धिक् यः स्वगृहे दुष्टलोभं लोभयति, येन सः भवतु
तस्य नीडं उच्चैः स्थापयतु, येन सः दुष्टस्य सामर्थ्यात् मुक्तः भवेत्!
2:10 त्वं बहुजनं छित्त्वा स्वगृहं लज्जां परामर्शितवान्, तथा च
तव आत्मानं प्रति पापं कृतवान्।
2:11 हि भित्तितः शिला, काष्ठात् मयूखः च क्रन्दति
तस्य उत्तरं दास्यति।
2:12 यः रक्तेन नगरं निर्माय नगरं स्थापयति, तस्य धिक्
अधर्म !
2:13 पश्यतु, किं न सेनापतिः यत् प्रजाः परिश्रमं करिष्यन्ति
अग्निः एव, प्रजाः च अतिशयेन श्रान्ताः भविष्यन्ति?
2:14 पृथिवी हि महिमाज्ञानेन पूरिता भविष्यति
भगवन् यथा जलं समुद्रं आच्छादयति।
2:15 धिक् यः स्वपरिजनं पिबति, यः तव पुटं पातयति
तं मत्तं च कुरु, येन त्वं तेषां पश्यसि
नग्नता !
2:16 त्वं महिमा कृते लज्जया परिपूर्णः असि, त्वं अपि पिबसि, तव...
अग्रचर्मं विवृतं भवतु, परमेश् वरस्य दक्षिणहस्तस्य प्याला परिवर्तयिष्यते
त्वां प्रति लज्जाजनकं उत्क्षेपणं तव महिमायां भविष्यति।
2:17 लेबनानदेशस्य हिंसा त्वां पशूनां लुण्ठनं च आच्छादयिष्यति।
येन ते भयभीताः अभवन्, मनुष्याणां रक्तात्, हिंसायाः च कारणात्
भूमिः, नगरस्य, सर्वेषां च तत्र निवसतां च।
2:18 उत्कीर्णप्रतिमायाः किं लाभः यत् तस्य निर्माता तां उत्कीर्णवान्।
गलितप्रतिमा, अनृतगुरुः च, यत् तस्य कार्यस्य निर्माता
मूकमूर्तयः निर्मातुं तस्मिन् विश्वसिति?
2:19 धिक् यः काष्ठं वदति, जागर्तु। मूकशिलाय, उत्तिष्ठ, इत्
पाठयिष्यति! पश्य, सुवर्णरजतैः आच्छादितम् अस्ति, तत्र च अस्ति
न तस्य मध्ये सर्वथा निःश्वासः।
2:20 किन्तु परमेश्वरः स्वस्य पवित्रमन्दिरे अस्ति, सर्वा पृथिवी मौनं भवतु
तस्य पुरतः ।