हबक्कूक
१:१ यत् भारं हबक्कूकः भविष्यद्वादिः दृष्टवान्।
1:2 हे भगवन्, कियत्कालं यावत् अहं क्रन्दिष्यामि, त्वं च न शृणोषि! अपि क्रन्दतु
त्वां हिंसायाः, त्वं च न तारयिष्यसि!
1:3 किमर्थं मां अधर्मं दर्शयसि, दुःखं च पश्यसि? कृते
विनाशः हिंसा च मम पुरतः अस्ति, कलहं च उत्थापयन्ति
विवादश्च ।
1:4 अतः व्यवस्था शिथिलं भवति, न्यायः कदापि न गच्छति, यतः...
दुष्टः धर्मिणः परितः कम्पयति; अतः गलत् न्यायः
प्रवर्तते ।
1:5 यूयं विजातीयेषु पश्यन्तु, आश्चर्यं च विस्मय च, यतः अहम्
युष्माकं दिने एकं कार्यं करिष्यन्ति, यत् यूयं न विश्वसिष्यथ, यद्यपि तत्
उक्तवान् भवद्भ्यः।
1:6 अहं हि कल्दीयान् उत्थापयामि, तत् कटुं त्वरितं च राष्ट्रं यत्...
भूमिविस्तारं गमिष्यति, भूमिं धारयितुं
निवासस्थानानि ये तेषां न सन्ति।
१:७ ते घोराः घोराः च तेषां न्यायः तेषां गौरवः च भविष्यति
स्वयमेव प्रवर्तन्ते।
1:8 तेषां अश्वाः च तेजस्वीः, उग्रतराः च सन्ति
सायं वृकाणां अपेक्षया तेषां अश्वाः प्रसृताः भविष्यन्ति, च
तेषां अश्ववाहकाः दूरतः आगमिष्यन्ति; ते गरुड इव उड्डीयन्ते यत्
खादितुम् त्वरयति।
१:९ ते सर्वे हिंसार्थम् आगमिष्यन्ति, तेषां मुखानि पूर्ववत् भोजनं करिष्यन्ति
वायुः, ते च बद्धान् वालुकायाः इव सङ्गृह्णन्ति।
1:10 ते राजानः उपहासयिष्यन्ति, राजपुत्राः च तिरस्कृताः भविष्यन्ति
them: ते प्रत्येकं दुर्गं उपहासयिष्यन्ति; ते हि रजः सञ्चयिष्यन्ति,...
गृहाण ।
१:११ तदा तस्य मनः परिवर्तयिष्यति, सः अतिक्रम्य अपराधं करिष्यति, आरोपयन्
एषा तस्य शक्तिः स्वदेवस्य प्रति।
1:12 हे मम परमेश्वर, मम पवित्रे, किं त्वं अनन्तकालात् न? वयं करिष्यामः
न म्रियते। हे भगवन्, त्वया तान् न्यायाय नियुक्ताः; तथा हे महाबल
देव, त्वया तान् सुधारणाय स्थापिताः।
1:13 त्वं दुष्टदर्शनात् शुद्धतरनेत्रः, न च पश्यितुं शक्नोषि
अधर्मः किमर्थं त्वं विश्वासघातकान् पश्यसि, तथा च
जिह्वां धारय यदा दुष्टः अधिकं पुरुषं भक्षयति
तस्मात् धर्मात्मा?
1:14 मनुष्यान् समुद्रस्य मत्स्यान् इव करोति, सरीसृपान् इव च
तेषां उपरि शासकः नास्ति?
१:१५ तान् सर्वान् कोणेन सह गृह्णन्ति, स्वजाले गृह्णन्ति,
तान् कर्षणेन सङ्गृह्य, अतः ते हर्षयन्ति, प्रसन्नाः च भवन्ति।
1:16 अतः ते स्वजालं यजन्ति, धूपं च दहन्ति
आकर्षति; यतः तेषां भागः स्थूलः, तेषां मांसं च प्रचुरम्।
1:17 अतः ते स्वजालं रिक्तं करिष्यन्ति, नित्यं वधं न मुञ्चन्ति
राष्ट्राणि?