उत्पत्तिः
50:1 ततः योसेफः स्वपितुः मुखं पतित्वा तं रोदिति, चुम्बनं च कृतवान्
तस्य।
50:2 ततः योसेफः स्वसेवकान् वैद्यान् आज्ञापयत् यत् ते स्वपितुः मलसंस्कारं कुर्वन्तु।
वैद्याः च इस्राएलस्य मलमूत्रं कृतवन्तः।
50:3 चत्वारिंशत् दिवसाः तस्य कृते पूर्णाः अभवन्; तथा हि पूर्णाः भवन्ति दिवसाः
ये मलमूत्रिताः सन्ति, मिस्रदेशीयाः च तस्य कृते षष्टिशत् शोचन्ति स्म
दशदिनानि च।
50:4 यदा तस्य शोकदिनानि व्यतीतानि तदा योसेफः गृहं प्रति उक्तवान्
फिरौनस्य विषये उक्तवान्, यदि इदानीं मया भवतः नेत्रयोः अनुग्रहः प्राप्तः, तर्हि वद, अहम्
प्रार्थयध्वं, फारोः कर्णयोः।
50:5 मम पिता मां शपथं कृतवान् यत् पश्य अहं म्रियमाणः मम चितायां यत् मम अस्ति
कनानदेशे मम कृते खनितः, तत्र मां दफनयिष्यसि। अधुना
अतः अहं प्रार्थयामि, अहं त्वां गत्वा मम पितरं दफनयतु, अहं आगमिष्यामि
पुनः।
50:6 तदा फारो अवदत्, “आरोह्य पितरं यथा निर्मितवान् तथा दफनय।”
शपथ।
50:7 ततः योसेफः स्वपितुः अन्त्येष्ट्यर्थं गतः, तेन सह सर्वे अपि गतवन्तः
फिरौनस्य सेवकाः, तस्य गृहस्य वृद्धाः, सर्वे वृद्धाः च
मिस्रदेशस्य भूमिः, २.
50:8 योसेफस्य सर्वं गृहं तस्य भ्रातरः तस्य पितुः गृहं च।
केवलं स्वल्पाः, तेषां मेषाः, तेषां यूथाः च, ते अन्तः त्यक्तवन्तः
गोशेनदेशः।
50:9 ततः तेन सह रथाः अश्वाः च गतवन्तः, तदा अतीव
महान् सङ्गतिः।
50:10 ततः ते अतादस्य मण्डपस्थानं प्रति आगत्य, यत् यरदननद्याः परे अस्ति, ततः...
तत्र ते महता अतीव दुःखेन शोचन्ते स्म, सः च क
सप्तदिनानि पितुः शोकं कुर्वन्।
50:11 यदा कनानीजनाः शोकं दृष्टवन्तः
अतादस्य तलस्य मध्ये ते अवदन्, एतत् शोकं दुःखदं प्रति
मिस्रदेशीयाः, अतः तस्य नाम आबेलमिज्रैम इति अभवत्, अर्थात्
जॉर्डनतः परम्।
50:12 तस्य पुत्राः तस्य यथा आज्ञां तथैव कृतवन्तः।
50:13 यतः तस्य पुत्राः तं कनानदेशं नीत्वा कनानदेशे अन्त्येष्टवन्तः
मकपेलाक्षेत्रस्य गुहा, यस्याः कृते अब्राहमः क्षेत्रेण क्रीतवन् आसीत्
मम्रे इत्यस्य पुरतः हित्तीयस्य एफ्रोनस्य श्मशानस्य स्वामित्वम्।
50:14 ततः योसेफः भ्रातृभिः सह गतैः सर्वैः सह मिस्रदेशं प्रत्यागतवान्
पितरं दफनार्थं तया सह उपरि, पितरं दफनानन्तरं।
50:15 यदा योसेफस्य भ्रातरः स्वपितरं मृतं दृष्ट्वा अवदन्।
योसेफः सम्भवतः अस्मान् द्वेष्टि, अवश्यमेव अस्मान् सर्वान् प्रतिकारं करिष्यति
यत् दुष्टं वयं तस्य कृते कृतवन्तः।
50:16 ततः ते योसेफस्य समीपं दूतं प्रेषितवन्तः यत् तव पिता आज्ञां दत्तवान्
मृत्योः पूर्वं .
50:17 तथा यूसुफं वदथ, क्षमस्व, इदानीं प्रार्थयामि, अपराधं क्षमस्व
तव भ्रातरः तेषां पापं च; यतः ते भवतः दुष्कृतं कृतवन्तः, अधुना वयं
प्रार्थय, तव ईश्वरस्य सेवकानां अपराधं क्षमस्व
पिता। तदा योसेफः रोदिति स्म।
50:18 तस्य भ्रातरः अपि गत्वा तस्य मुखस्य पुरतः पतिताः। ते च अवदन्।
पश्य, वयं तव दासाः स्मः।
50:19 तदा योसेफः तान् अवदत्, “मा भयं कुरुत, यतः अहं परमेश्वरस्य स्थाने अस्ति वा?
50:20 किन्तु यूयं मम विरुद्धं दुष्टं चिन्तितवन्तः। किन्तु परमेश् वरः तत् भद्रार्थम् अभिप्रेतवान् ।
अद्यत्वे इव बहुजनानाम् उद्धाराय सम्पादयितुं।
50:21 अतः यूयं मा भयात, अहं युष्मान् युष्माकं बालकान् च पोषयिष्यामि। तथा
सः तान् सान्त्वयति स्म, तान् प्रति दयालुतया च अवदत्।
50:22 योसेफः पितुः गृहे च मिस्रदेशे निवसति स्म, योसेफः च निवसति स्म
शतं दश वर्षाणि।
50:23 ततः योसेफः एप्रैमस्य तृतीयजन्मस्य बालकान् दृष्टवान्
मनश्शेपुत्रस्य मकीरस्य अपि योसेफस्य जानुभ्यां पालितः।
50:24 ततः योसेफः स्वभ्रातृभ्यः अवदत्, “अहं म्रियमाणः, ईश्वरः युष्मान् अवश्यमेव आगमिष्यति।
युष्मान् अस्मात् देशात् बहिः आनयतु, यस्मिन् देशे सः अब्राहमस्य शपथं कृतवान्।
इसहाकं याकूबं च।
50:25 ततः योसेफः इस्राएलस्य सन्तानानां शपथं कृतवान् यत् ईश्वरः इच्छति
अवश्यं युष्मान् आगच्छन्तु, मम अस्थीनि इतः उत्थापयिष्यथ।”
50:26 तदा योसेफः शतदशवर्षीयः सन् मृतः, ते च मृत्यवे मृत्यवे
तं मिस्रदेशे चितायां स्थापितः।