उत्पत्तिः
49:1 याकूबः स्वपुत्रान् आहूय अवदत्, युष्माकं समागम्यताम्।
येन अहं युष्मान् वदामि यत् अन्तिमेषु दिनेषु युष्माकं भविष्u200dयति।
49:2 हे याकूबस्य पुत्राः एकत्र समागत्य शृणुत। तथा शृणुत
इस्राएल तव पिता।
49:3 रूबेन, त्वं मम प्रथमजः, मम पराक्रमः, मम आरम्भः च
बलं गौरवमुत्तमं शक्तिमुत्तमं च :
४९:४ जलवत् अस्थिरः, त्वं न उत्कृष्टः; यतः त्वं तव समीपं गतः
पितुः शयनम्; ततः त्वं तत् दूषितं कृतवान् सः मम पर्यङ्कं प्रति गतः।
49:5 शिमोनः लेवी च भ्रातरौ स्तः। क्रूरतायन्त्राणि तेषु सन्ति
निवासस्थानानि ।
49:6 हे मम आत्मा तेषां रहस्यं मा आगच्छतु; तेषां सभाय मम
मान, मा त्वं एकीकृतः भव, यतः तेषां क्रोधेन ते पुरुषं मारितवन्तः, अन्तः च
स्वेच्छा ते भित्तिं खनितवन्तः।
49:7 तेषां क्रोधः शापितः भवतु, यतः सः उग्रः आसीत्; तेषां क्रोधः च, यतः तत् आसीत्
क्रूरः अहं तान् याकूबदेशे विभज्य इस्राएलदेशे तान् विकीर्णं करिष्यामि।
49:8 यहूदा, त्वं यस्याः स्तुवन्ति तव भ्रातरः, तव हस्तः अन्तः भविष्यति
तव शत्रुणां कण्ठः; तव पितुः सन्तानाः पुरतः प्रणमिष्यन्ति
त्वा ।
४९:९ यहूदा सिंहपशुः शिकारात् पुत्र त्वं ऊर्ध्वं गतः सः
नत्वा सिंहवत् वृद्धसिंहवत् शयनं कृतवान्; यः प्रबोधयिष्यति
तं उपरि?
49:10 यहूदादेशात् राजदण्डः न गमिष्यति, न च तस्य मध्ये नियमदाता
पादाः, यावत् शिलोः न आगच्छति; तस्य च जनानां समागमः भविष्यति
भव।
49:11 स्वस्य बछडं द्राक्षायां बद्ध्वा गदं च वरं लतायां बद्ध्वा।
सः मद्येन स्ववस्त्राणि प्रक्षालितवान्, द्राक्षारक्तेन च स्ववस्त्राणि प्रक्षालितवान्।
49:12 तस्य नेत्राणि मद्येन रक्तानि भविष्यन्ति, तस्य दन्ताः क्षीरेण श्वेताः भविष्यन्ति।
49:13 जबुलूनः समुद्रस्य आश्रये निवसति; स च एकस्य कृते भविष्यति
जहाजानां आश्रयस्थानम्; तस्य सीमा सिदोनपर्यन्तं भविष्यति।
४९:१४ इस्साचारः द्वयोः भारयोः मध्ये शयनं कृत्वा बलवान् गदः अस्ति ।
49:15 सः विश्रामं सुष्ठु, भूमिं च सुखदं दृष्टवान्। तथा
सहनार्थं स्कन्धं नत्वा करस्य दासः अभवत्।
49:16 दानः स्वजनस्य न्यायं करिष्यति, यथा इस्राएलस्य गोत्रेषु अन्यतमः।
49:17 दानः मार्गे नागः भविष्यति, पथिः अदकः, यः दंशति
अश्वपार्ष्णिः, येन तस्य सवारः पश्चात् पतति।
49:18 अहं तव मोक्षं प्रतीक्षामि भगवन्।
49:19 गाद, तं सैन्यदलं जित्वा अन्ते सः विजयं प्राप्स्यति।
४९:२० आशेरात् तस्य रोटिका स्थूलः भविष्यति, सः राजभोजनं दास्यति।
४९:२१ नफ्ताली मुक्तः हिण्डः सद्वचनं ददाति।
49:22 योसेफः फलशाखः, कूपस्य समीपे फलप्रदः शाखा अपि; कस्य
भित्तिं उपरि शाखाः धावन्ति : १.
49:23 धनुर्धराः तं बहु दुःखितवन्तः, तं विदारितवन्तः, तं द्वेष्टि च।
49:24 तस्य धनुः तु बलेन वसति स्म, तस्य हस्तबाहूः कृताः
याकूबस्य पराक्रमी परमेश्वरस्य हस्तेन बलवन्तः; (ततः इति
गोपालः, इस्राएलस्य शिला:)
49:25 तव पितुः ईश्वरेण अपि यः त्वां साहाय्यं करिष्यति; सर्वविभुना च, २.
यः त्वां उपरि स्वर्गस्य आशीर्वादैः आशीर्वादं दास्यति
गभीरं यत् अधः स्थितं स्तनयोः गर्भस्य च आशीर्वादः।
४९:२६ मम आशीर्वादात् पितुः आशीर्वादः प्रबलः अभवत्
पूर्वजाः शाश्वतपर्वतानां परमबन्धनपर्यन्तं, ते करिष्यन्ति
योसेफस्य शिरसि, तस्य शिरसि मुकुटं च भवतु
भ्रातृभ्यः पृथक्।
49:27 बेन्जामिनः वृकः इव कूपं करिष्यति, प्रातःकाले सः शिकारं भक्षयिष्यति।
रात्रौ च लूटं विभजति।
49:28 एते सर्वे इस्राएलस्य द्वादश गोत्राः सन्ति, एतत् च तेषां
पिता तान् उक्तवान् आशीर्वादं च दत्तवान्; प्रत्येकं स्वस्य अनुसारं
आशीर्वादं दत्त्वा सः तान् आशीर्वादं दत्तवान्।
49:29 ततः सः तान् आज्ञाप्य अवदत्, “अहं मम समीपं सङ्गृहीतः अस्मि
people: पितृभिः सह मां दफनयन्तु गुहायां यत् क्षेत्रे अस्ति
एफ्रोन् हित्तीयः, २.
४९ - ३० - मम्रे पुरतः मक्पेला क्षेत्रे या गुहायां इन्
कनानदेशः, या अब्राहमः एफ्रोनस्य क्षेत्रेण क्रीतवन् आसीत्
श्मशानस्थानस्य स्वामित्वार्थं हित्ती।
49:31 तत्र ते अब्राहमं तस्य पत्नीं सारा च अन्त्येष्टौ। तत्र ते इसहाकं दफनम् अकरोत्
तस्य पत्नी रिबेका च; तत्रैव अहं लीयाम् अन्त्येष्टवान्।
४९ - ३२ - क्षेत्रस्य च गुहायाश्च क्रयणं यस्मात्
हेथस्य सन्तानाः।
49:33 याकूबः स्वपुत्रान् आज्ञां दत्त्वा सङ्गृहीतवान्
पादौ शयने स्थापयित्वा भूतं त्यक्त्वा समागतः
तस्य जनाः।