उत्पत्तिः
48:1 ततः परं कश्चित् योसेफं अवदत्, पश्यतु।
तव पिता रोगी अस्ति, सः स्वपुत्रद्वयं मनश्शे च स्वेन सह नीतवान्
एफ्रायम् ।
48:2 एकः याकूबम् अवदत्, “पश्य, तव पुत्रः योसेफः भवतः समीपम् आगच्छति।
इस्राएलः बलवान् भूत्वा शय्यायाम् उपविष्टवान्।
48:3 याकूबः योसेफं अवदत्, “सर्वशक्तिमान् परमेश्वरः मम समक्षं लूजनगरे प्रकटितः
कनानदेशं च मां आशीर्वादं दत्तवान्।
48:4 मां च अवदत्, पश्य, अहं त्वां फलं करिष्यामि, बहु च करिष्यामि।
अहं त्वां जनसमूहं करिष्यामि; एतां च भूमिं दास्यति
भवतः पश्चात् तव वंशाय नित्यं सम्पत्तिरूपेण।
48:5 इदानीं तव पुत्रद्वयं एफ्राईमः मनश्शे च, ये भवतः कृते 1990 तमे वर्षे जातः
मया भवतः समीपं मिस्रदेशं गमनात् पूर्वं मिस्रदेशः मम एव। यथा
रूबेनः शिमोनः च मम भविष्यतः।
48:6 तव प्रसवः यः त्वं तेषां पश्चात् जनयसि, सः तव भविष्यति, च...
तेषां वंशजेषु भ्रातृनाम्ना उच्यते।
48:7 अहं तु पादानतः आगत्य राहेलः मया देशे मृता
मार्गे कनानः, यदा अद्यापि किञ्चित् मार्गः आसीत्
एफ्राथः अहं तां तत्र एफ्राथमार्गे दफनम् अकरोम्। स एव
बेथलेहेम।
48:8 इस्राएलः योसेफस्य पुत्रान् दृष्ट्वा अवदत्, एते के सन्ति?
48:9 ततः योसेफः स्वपितरं अवदत्, ते मम पुत्राः सन्ति, ये ईश्वरः दत्तवान्
मां अस्मिन् स्थाने। स उवाच, तान् प्रार्थयामि, मम च समीपम् आनय
तान् आशीर्वादं दास्यति।
48:10 इस्राएलस्य नेत्राणि वयसा मन्दाः आसन्, येन सः न पश्यति स्म। तथा
सः तान् स्वस्य समीपम् आनयत्; स च तान् चुम्बयित्वा आलिंगितवान्।
48:11 इस्राएलः योसेफं अवदत्, “अहं तव मुखं द्रष्टुं न चिन्तितवान्।
परमेश् वरः तव वंशम् अपि मम कृते दर्शितवान्।
48:12 ततः योसेफः तान् जानुभ्यां बहिः आनयत्, सः च प्रणामम् अकरोत्
पृथिव्यां मुखं कृत्वा।
48:13 ततः योसेफः ताभ्यां एफ्राइमं दक्षिणहस्ते इस्राएलस्य दिशि गृहीतवान्
वामहस्ते मनश्शे वामहस्ते इस्राएलस्य दक्षिणहस्ते च
तान् तस्य समीपम् आनयत्।
48:14 इस्राएलः दक्षिणहस्तं प्रसार्य एफ्राइमस्य हस्ते निधाय
शिरः, यः कनिष्ठः आसीत्, तस्य वामहस्तः मनश्शे शिरसि।
ज्ञात्वा हस्तौ मार्गदर्शनं कुर्वन्; यतः मनश्शे प्रथमः जातः आसीत्।
48:15 ततः सः योसेफं आशीर्वादं दत्त्वा अवदत्, “ईश्वरः, यस्य पुरतः मम पूर्वजाः अब्राहमः
इसहाकः चरति स्म, यः परमेश्वरः मम जीवनपर्यन्तं अद्यपर्यन्तं पोषयति स्म।
48:16 यः दूतः मां सर्वेभ्यः दुष्टेभ्यः मोचितवान्, सः बालकान् आशीर्वादं ददातु; तथा मम
तेषु नाम, मम पितरौ अब्राहम इसहाकयोः नाम च भवतु; तथा
ते पृथिव्याः मध्ये जनसमूहं वर्धयन्तु।
48:17 यदा योसेफः दृष्टवान् यत् तस्य पिता स्वस्य दक्षिणहस्तं शिरसि स्थापयति
एप्रैमः तस्य मनसि अप्रियः अभवत्, सः स्वपितुः हस्तं उत्थापितवान्, यत् सः दूरीकर्तुं शक्नोति
एप्रैमस्य शिरसा आरभ्य मनश्शे शिरसा यावत्।
48:18 ततः योसेफः स्वपितरं अवदत्, “न एवम्, मम पिता, यतः एषः एव...
प्रथमजातः; तस्य शिरसि दक्षिणहस्तं स्थापयतु।
48:19 तस्य पिता अस्वीकृत्य अवदत्, अहं जानामि पुत्र, अहं जानामि, सः अपि
प्रजा भविष्यति, सः अपि महान् भविष्यति, किन्तु तस्य कनिष्ठः
भ्राता तस्मात् महत्तरः भविष्यति, तस्य वंशजः जनसमूहः भविष्यति
राष्ट्राणां ।
48:20 तस्मिन् दिने सः तान् आशीर्वादं दत्तवान् यत् त्वयि इस्राएलः आशीर्वादं दास्यति।
उक्तवान्, “ईश्वरः त्वां एफ्राइमं मनश्शें च कुरु।”
मनश्शेः पुरतः।
48:21 इस्राएलः योसेफं अवदत्, पश्य, अहं म्रियमाणः, किन्तु परमेश्वरः युष्माभिः सह भविष्यति।
युष्मान् च पितृदेशं प्रति आनयतु।
48:22 अपि च मया भवतः भ्रातृभ्यः एकः भागः दत्तः, यः अहं...
मम खड्गेन धनुषा च अमोरीहस्तात् बहिः कृतवान्।