उत्पत्तिः
47:1 ततः योसेफः आगत्य फारोम् अवदत्, “मम पिता मम भ्रातरः च।
तेषां मेषाः, तेषां गोपाः, तेषां सर्व्वं च निर्गताः
कनानदेशस्य; ते च गोशेनदेशे सन्ति।
47:2 ततः सः स्वभ्रातृणां केचन पञ्च पुरुषान् आदाय तान् समक्षं समर्पितवान्
फारो ।
47:3 तदा फारो भ्रातृन् अवदत्, युष्माकं किं व्यवसायः? ते च
फारोमब्रवीत्, तव दासाः गोपालकाः सन्ति, वयं च अस्माकम् अपि
पितरः ।
47:4 ते अपि फारों अवदन्, वयं हि देशे निवासं कर्तुं आगताः।
यतो हि तव दासानां मेषानां चरागणं नास्ति; दुर्भिक्षं हि
कनानदेशे वेदना अस्ति, अतः इदानीं प्रार्थयामः, भवतः
सेवकाः गोशेनदेशे निवसन्ति।
47:5 ततः फारो योसेफं प्रति अवदत्, “तव पिता तव भ्रातरौ च सन्ति।”
भवतः समीपम् आगच्छ।
४७:६ मिस्रदेशः भवतः पुरतः अस्ति; भूमिश्रेष्ठे तव कुरु
पिता भ्रातरौ निवसितुं; गोशेनदेशे ते निवसन्तु
यदि तेषु कञ्चित् कर्मपुरुषान् जानासि तर्हि तान् शासकाः कुरु
मम पशूनां उपरि।
47:7 ततः योसेफः स्वपितरं याकूबम् आनयत्, तं च फिरौनस्य समक्षं स्थापितवान्
याकूबः फारों आशीर्वादं दत्तवान्।
47:8 तदा फारो याकूबम् अवदत्, “भवतः कियत् वयः?
47:9 याकूबः फारों अवदत्, “मम यात्रायाः वर्षाणां दिवसाः सन्ति।”
शतं त्रिंशत् वर्षाणि: अल्पानां दुष्टानां च वर्षाणां दिवसाः सन्ति
मम जीवनं वर्षाणां दिवसान् यावत् न प्राप्तम्
मम पितृणां यात्रादिनेषु जीवनम्।
47:10 याकूबः फारों आशीर्वादं दत्त्वा फारो इत्यस्य पुरतः निर्गतवान्।
47:11 ततः योसेफः स्वपितरं भ्रातरं च स्थापयित्वा तेभ्यः क
स्वामित्वं मिस्रदेशे, श्रेष्ठे देशे, देशे
रमेसेस् इति फारोना आज्ञानुसारम्।
47:12 ततः योसेफः स्वपितरं भ्रातृन् पितुः सर्वान् च पोषयति स्म
गृहे, रोटिका सह, तेषां कुटुम्बानुसारम्।
47:13 सर्वेषु देशे रोटिका नासीत्; दुर्भिक्षं हि अतीव तीव्रम् आसीत्, अतः
यत् मिस्रदेशः सर्वः कनानदेशः च मूर्च्छितः अभवत्
दुर्भिक्षम् ।
47:14 ततः योसेफः सर्वं धनं सङ्गृहीतवान् यत् देशे प्राप्तम् आसीत्
मिस्रदेशे कनानदेशे च तेषां क्रीतस्य धान्यस्य कृते
योसेफः तत् धनं फारो गृहे आनयत्।
47:15 यदा मिस्रदेशे कनानदेशे च धनं क्षीणं जातम्।
सर्वे मिस्रदेशीयाः योसेफस्य समीपं गत्वा अवदन्, “अस्माकं रोटिकां ददातु, यतः किमर्थम्।”
किं वयं तव सन्निधौ मृताः भवेम? यतः धनं विफलं भवति।
47:16 तदा योसेफः अवदत्, “भवतः पशवः ददातु। अहं च त्वां पशूनां कृते दास्यामि,
यदि धनं विफलं भवति।
47:17 ते स्वपशवः योसेफस्य समीपम् आनयन्, योसेफः तान् रोटिकां दत्तवान्
अश्वानाम्, मेषानां, पशूनां च विनिमयः
यूथाः, गदानां च कृते, तेषां सर्वेषां कृते रोटिकां भोजयति स्म
तस्य वर्षस्य कृते पशवः ।
47:18 तत् वर्षं समाप्तं तदा ते द्वितीयवर्षे तस्य समीपम् आगत्य अवदन्
तस्मै, “अस्माकं धनं कथं व्यय्यते इति वयं मम प्रभुतः न गोपयिष्यामः।
मम प्रभुः अपि अस्माकं पशुयूथाः सन्ति; तत्र न अवशिष्यते
मम भगवतः दर्शनं, किन्तु अस्माकं शरीराणि, अस्माकं भूमिः च।
47:19 वयं किमर्थं तव दृष्टेः पुरतः म्रियमाणाः भविष्यामः, वयं च अस्माकं भूमिः च? अस्मान् क्रीणीत
अस्माकं भूमिः च रोटिकायाः कृते, वयं च अस्माकं भूमिः च तस्य दासाः भविष्यामः
फारो: अस्मान् बीजं ददातु, येन वयं जीवामः, न म्रियमाणाः भवेम, यत् भूमिः
निर्जन मा भूत्।
47:20 ततः योसेफः मिस्रदेशस्य सर्वान् भूमिं फारोनः कृते क्रीतवन्। मिस्रदेशीयानां कृते
प्रत्येकं जनान् स्वक्षेत्रं विक्रीतवान्, यतः तेषां उपरि दुर्भिक्षः प्रबलः आसीत्, अतः तेषां...
भूमिः फारोः अभवत्।
47:21 जनान् च एकस्मात् अन्तात् नगरेषु अपसारयत्
मिस्रदेशस्य सीमाः तस्य परान्ते अपि।
४७:२२ केवलं याजकानाम् भूमिः सः न क्रीतवन्; पुरोहितानां हि क
भागः तान् फारोना नियुक्तवान्, तेषां भागं च खादितवान् यत्
फारो तान् दत्तवान्, अतः ते स्वभूमिं न विक्रीतवन्तः।
47:23 तदा योसेफः जनान् अवदत्, पश्यत, अहं युष्मान् अद्य क्रीतवन्
भवतः भूमिः फारोः कृते, पश्य, अत्र भवतः बीजं वर्तते, यूयं च वपयथ
भूः।
४७:२४ वर्धने च पञ्चमं दास्यथ
भागं फारों प्रति, चत्वारः भागाः भवतः स्वकीयाः भविष्यन्ति, बीजस्य कृते
क्षेत्रं भवतः भोजनाय च गृहेषु तेषां भोजनाय च
भवतः लघुजनानाम् कृते।
47:25 ते अवदन्, त्वया अस्माकं प्राणाः रक्षिताः, वयं दृष्टौ अनुग्रहं प्राप्नुमः
मम प्रभोः, वयं च फारोः दासाः भविष्यामः।
47:26 योसेफः अद्यपर्यन्तं मिस्रदेशस्य विषये नियमं कृतवान् यत्...
फारोः पञ्चमः भागः भवेत्; केवलं याजकभूमिं विहाय, २.
यत् न फारोः अभवत्।
47:27 इस्राएलः मिस्रदेशे गोशेनदेशे निवसति स्म। तथा
तेषां तत्र सम्पत्तिः आसीत्, तेषां वर्धनं बहु च अभवत्।
47:28 याकूबः मिस्रदेशे सप्तदशवर्षं यावत् निवसति स्म
याकूबस्य शतचत्वारिंशत् वर्षाणि आसन्।
47:29 इस्राएलस्य मृत्योः समयः समीपं गतः, सः स्वपुत्रम् आहूतवान्
योसेफः तं अवदत्, “यदि मया तव दृष्टौ अनुग्रहः प्राप्तः, तर्हि स्थापयतु।
मम ऊरुस्य अधः हस्तं प्रार्थयामि, मया सह दयालुतया सत्यं च व्यवहारं कुरु;
मा मां मिस्रदेशे दफनयतु।
47:30 अहं तु मम पितृभिः सह शयनं करिष्यामि, त्वं मां मिस्रदेशात् बहिः नयिष्यसि।
तेषां श्मशाने मां च दफनयन्तु। स उवाच, अहं तव यथा कृतं तथा करिष्यामि
उक्तवान्u200c।
४७:३१ सः अवदत्, शपथं कुरु मम। स च तस्मै शपथं कृतवान्। इस्राएलः प्रणामम् अकरोत्
स्वयं शय्यायाः शिरसि।