उत्पत्तिः
46:1 इस्राएलः स्वस्य सर्वैः सह यात्रां कृत्वा बेर्शेबानगरम् आगतः।
पितुः इसहाकस्य परमेश्वराय बलिदानं कृतवान्।
46:2 ततः परमेश् वरः रात्रौ दर्शनेषु इस्राएलं प्रति उक्तवान्, “याकूब!
याकूब। स च आह-अहम्।
46:3 सः अवदत्, अहं परमेश्वरः, तव पितुः परमेश्वरः, अधः गन्तुं मा भयम्
मिस्रदेशः; यतः अहं तत्र त्वां महत् राष्ट्रं करिष्यामि।
46:4 अहं त्वया सह मिस्रदेशं गमिष्यामि; अहं च त्वामपि अवश्यं आनयिष्यामि
पुनः उपरि, योसेफः तव नेत्रयोः उपरि हस्तं स्थापयिष्यति।
46:5 याकूबः बेर्शेबातः उत्थितः, इस्राएलस्य पुत्राः याकूबं नीतवन्तः
तेषां पिता, तेषां लघुबालानां, तेषां भार्याः च शकटेषु
यत् फारो तं वहितुं प्रेषितवान् आसीत्।
46:6 ते च स्वपशवः, तेषां मालः च गृहीतवन्तः
कनानदेशं गत्वा मिस्रदेशम् आगत्य याकूबः सर्वैः वंशैः सह
तस्य:
४६:७ तस्य पुत्राः पुत्रपुत्राः च तस्य कन्याः पुत्राः च ।
कन्याः, तस्य सर्वे वंशाः च सः स्वेन सह मिस्रदेशं नीतवान्।
46:8 एतानि च इस्राएलस्य सन्तानानां नामानि सन्ति, ये अन्तः आगताः
मिस्रदेशः, याकूबः तस्य पुत्राः च: याकूबस्य प्रथमः पुत्रः रूबेनः।
46:9 रूबेनस्य पुत्राः च; हनोक् च फल्लू च हेस्रोन् कार्मी च।
46:10 शिमोनस्य पुत्राः च; यमूएलः जामिनः ओहदः जचिनः च
ज़ोहरः, कनानदेशीयायाः पुत्रः शौलः च।
46:11 लेवीपुत्राः च; गेर्शोनः कोहतः मेरारी च।
46:12 यहूदापुत्राः च; एर्, ओनान्, शेला, फारेस्, जराहः च।
किन्तु एर् ओनान् च कनानदेशे मृतौ। फारेजस्य पुत्राः आसन्
हेज्रोन् च हामुल् च।
46:13 इस्साकरस्य च पुत्राः; तोला च फुवः अय्यूबः शिम्रोनः च।
46:14 जबुलूनस्य पुत्राः च; सेरेड्, एलोन्, जहलील च।
46:15 एते लीयाः पुत्राः सन्ति, येषां सह सा याकूबस्य कृते पदानरामनगरे जनितवती
तस्य पुत्री दीना: तस्य पुत्राणां कन्याः च सर्वे प्राणाः आसन्
त्रिंशत् त्रिंशत् ।
46:16 गादस्य च पुत्राः; जिफियोन् च हग्गी च शुनी च एज्बोन् एरी च
अरोदी, अरेली च ।
46:17 आशेरस्य च पुत्राः; जिम्ना च ईशुः च इसुई च बेरिया च
तेषां भगिनी सेरा, बेरियायाः पुत्राः च; हेबरः, मल्कीएलः च।
46:18 एते जिल्पायाः पुत्राः, ये लाबानः स्वपुत्रीं लीयाम् अददात्,...
एतान् सा याकूबस्य कृते षोडश प्राणान् अपि जनयति स्म।
46:19 याकूबस्य भार्यायाः राहेलस्य पुत्राः; योसेफः, बेन्जामिनः च।
46:20 मिस्रदेशे योसेफस्य मनश्शे एप्रैमः च जातः।
तत् ओन-नगरस्य पुरोहितस्य पोतिफेरा-पुत्री आसेनाथः तस्मै जनयति स्म।
46:21 बिन्यामीनस्य पुत्राः बेला, बेकर, अशबेल, गेरा,...
नामनः एही च रोशः मुप्पिमः हुप्पिमः अर्दः च।
46:22 एते राहेलस्य पुत्राः याकूबस्य जाताः सर्वे प्राणाः
चतुर्दश आसन्।
46:23 दानपुत्राः च; हुशिम ।
46:24 नफ्तालिपुत्राः च; याहजीलः गुनीः येजेरः शिलेमः च।
46:25 एते बिलहस्य पुत्राः सन्ति, ये लाबानः स्वपुत्रीं राहेलं दत्तवान्।
सा याकूबस्य कृते एतानि जनयति स्म, सर्वे प्राणिनः सप्त आसन्।
46:26 याकूबेन सह मिस्रदेशम् आगताः सर्वे प्राणिनः तस्य निर्गताः
कटिः याकूबस्य पुत्रपत्न्याः अतिरिक्तं सर्वे प्राणाः षष्टिशत् च आसन्
षष्टं;
46:27 योसेफस्य पुत्राः ये मिस्रदेशे जातः, ते द्वौ प्राणौ आस्ताम्।
याकूबस्य वंशस्य सर्वे प्राणिनः मिस्रदेशम् आगताः आसन्
त्रिशतं दश च ।
46:28 ततः सः यहूदां पुरतः योसेफस्य समीपं प्रेषितवान् यत् सः स्वमुखं प्रेषितवान्
गोशेन; ते गोशेनदेशम् आगताः।
46:29 ततः योसेफः स्वस्य रथं सज्जीकृत्य स्वस्य इस्राएलं मिलितुं गतः
पिता, गोशेन् प्रति, तस्य समीपं समर्पितवान्; सः च स्वस्य उपरि पतितः
कण्ठे, कण्ठे च सुकालं रोदिति स्म।
46:30 इस्राएलः योसेफं अवदत्, “अधुना अहं म्रियम्, यतः अहं तव मुखं दृष्टवान्।
यतः त्वं अद्यापि जीवसि।
46:31 ततः योसेफः स्वभ्रातृभ्यः स्वपितुः गृहं च अवदत्, “अहं इच्छामि।”
गत्वा फारों दर्शयित्वा तं वद, मम भ्रातरः मम पितुः च
कनानदेशे ये गृहाः आसन्, ते मम समीपम् आगताः;
46:32 पुरुषाः च गोपालकाः सन्ति, यतः तेषां व्यापारः पशुपालनम् अभवत्; तथा
तेषां मेषाः, तेषां गोपाः, तेषां सर्व्वं च आनयन्ति।
46:33 तदा भविष्यति यदा फारो युष्मान् आहूय वक्ष्यति।
भवतः व्यवसायः कः ?
४६:३४ यत् यूयं वदथ, तव दासानां व्यापारः अस्मात् पशुविषये अभवत्
यौवनम् अद्यावधि वयं पितरौ च युष्माकं निवसितुं शक्नुथ
गोशेनदेशे; यतः प्रत्येकः गोपालकः घृणितः अस्ति
मिस्रदेशीयाः।