उत्पत्तिः
45:1 तदा योसेफः सर्वेषां समक्षं स्थितानां समक्षं निवर्तयितुं न शक्तवान्।
सः आक्रोशितवान्, “प्रत्येकं जनान् मम बहिः गच्छतु।” न च पुरुषः स्थितवान्
तेन सह, योसेफः स्वभ्रातृभ्यः स्वं ज्ञापयति स्म।
45:2 सः उच्चैः रोदिति स्म, मिस्रीयाः च फारोगृहं च श्रुतवन्तः।
45:3 ततः योसेफः स्वभ्रातृभ्यः अवदत्, “अहं योसेफः अस्मि; किं मम पिता अद्यापि जीवति?
तस्य भ्रातरः तस्य उत्तरं दातुं न शक्तवन्तः; यतः ते तस्य विषये व्याकुलाः आसन्
उपस्थिति।
45:4 तदा योसेफः भ्रातृभ्यः अवदत्, “प्रार्थयामि, मम समीपं आगच्छन्तु।” ते च
समीपम् आगतः। सः अवदत्, “अहं भवतः भ्राता योसेफः अस्मि, यस्मै यूयं विक्रीतवान्।”
मिस्रदेशः ।
45:5 अतः यूयं मां विक्रीतवान् इति मा दुःखिताः न क्रुद्धाः भवन्तु
अत्र, यतः परमेश् वरः मां जीवनरक्षणार्थं युष् माकं पुरतः प्रेषितवान्।
45:6 एतौ वर्षद्वयं हि देशे दुर्भिक्षं जातम्, तथापि सन्ति
पञ्च वर्षाणि, येषु न कर्णः न च फलानां कटनी भविष्यति।
45:7 ईश्वरः मां भवतः पुरतः प्रेषितवान् यत् भवतः पृथिव्यां वंशजं रक्षितुं, तथा च
महता मोक्षेण भवतः प्राणान् रक्षितुं।
45:8 अतः इदानीं न यूयं मां अत्र प्रेषितवन्तः, अपितु परमेश्वरः एव मां निर्मितवान्
फारोः पिता, तस्य सर्वस्य गृहस्य स्वामी, सर्वत्र शासकः च
सर्वा मिस्रदेशः।
45:9 त्वरितम् यूयं मम पितुः समीपं गत्वा तं वदतु, भवतः पुत्रः एवम् वदति
योसेफ, परमेश् वरः मां सर्वस् य मिस्रस् य स्वामी कृतवान्
नहि:
45:10 त्वं च गोशेनदेशे निवससि, तस्य समीपे च भविष्यसि
मां त्वं च तव सन्तानं च तव सन्तानसन्तानं च तव मेषाः च।
तव गोपाः, तव यत् किमपि अस्ति तत् सर्वं च।
45:11 तत्र च अहं त्वां पोषयिष्यामि; यतः तथापि पञ्च वर्षाणि दुर्भिक्षाः सन्ति;
मा भूत् त्वं च गृहस्थं सर्वं च दारिद्र्यं प्राप्नुयात्।”
45:12 भवतः नेत्राणि मम भ्रातुः बिन्यामीनस्य नेत्राणि च पश्यन्ति यत् एतत्
मम मुखं युष्मान् वदति।
45:13 यूयं मम पितरं मिस्रदेशे मम सर्वं महिमाम्, यत् किमपि यूयं च कथयथ
दृष्टवन्तः; त्वं च शीघ्रं मम पितरं अत्र अवतारयिष्यथ।”
45:14 ततः सः भ्रातुः बिन्यामीनस्य कण्ठे पतित्वा रोदिति स्म। तथा बेन्जामिन
कण्ठे रोदिति स्म।
45:15 अपि च सः सर्वान् भ्रातृन् चुम्बयित्वा रोदिति स्म, तदनन्तरं च
तस्य भ्रातरः तस्य सह वार्तालापं कृतवन्तः।
45:16 तस्य प्रसिद्धिः फारोगृहे श्रूयते स्म यत्, योसेफस्य
भ्रातरः आगताः, तत् फारोः तस्य सेवकाः च प्रसन्नाः अभवन्।
45:17 तदा फारो योसेफं अवदत्, “भवता भ्रातृभ्यः कथयतु, यूयं एतत् कुरुत। लादे
तव पशवः गत्वा कनानदेशं गच्छतु;
45:18 पितरं गृहं च गृहीत्वा मम समीपं आगच्छन्तु, अहं च इच्छामि
मिस्रदेशस्य भद्रं युष्मान् ददातु, ततः यूयं मेदः खादिष्यथ
भूः।
45:19 इदानीं त्वं आज्ञापितः, एतत् कुरु; त्वां शकटं भूमितः बहिः नयतु
तव बालकानां कृते मिस्रदेशः, तव भार्याणां च कृते, पितरं च आनयतु।
आगच्छतु च।
45:20 अपि च भवतः द्रव्यं मा पश्यतु; यतः मिस्रदेशस्य सर्वस्य हिताय अस्ति
तव ।
45:21 इस्राएलस्य सन्तानः एवम् अकरोत्, ततः योसेफः तेभ्यः शकटाः दत्तवान्।
फारो आज्ञानुसारं तेभ्यः भोजनं दत्तवान्
वीथी।
45:22 तेभ्यः सर्वेभ्यः सः प्रत्येकं जनान् वस्त्रान्तरं दत्तवान्; किन्तु बेन्जामिनं प्रति सः
त्रिशतं रजतखण्डं पञ्च वस्त्रपरिवर्तनं च दत्तवान्।
45:23 सः स्वपितुः कृते एवं प्रेषितवान्; दश गदः भारिताः
मिस्रदेशस्य सद्वस्तूनि, दश गदः च धान्यरोटिकाभारयुक्ताः
पितुः कृते मांसं प्रायः।
45:24 ततः सः स्वभ्रातृन् प्रेषितवान्, ते च गतवन्तः, सः तान् अवदत्।
मार्गे न पतन्ति इति पश्यन्तु।
45:25 ते मिस्रदेशात् बहिः गत्वा कनानदेशं गतवन्तः
तेषां पिता याकूबः, २.
45:26 ततः सः तस्मै अवदत्, योसेफः अद्यापि जीवति, सः सर्वेषां राज्यपालः अस्ति
मिस्रदेशस्य भूमिः। याकूबस्य हृदयं मन्दं जातम्, यतः सः तान् न विश्वसिति स्म।
45:27 ततः ते तस्मै योसेफस्य सर्वाणि वचनं कथितवन्तः।
यदा सः योसेफः प्रेषितः शकटाः दृष्टवान् तदा सः...
तेषां पितुः याकूबस्य आत्मा पुनः सजीवः अभवत्।
45:28 इस्राएलः अवदत्, “पर्याप्तम्; मम पुत्रः योसेफः अद्यापि जीवति, अहं गमिष्यामि च
मम मृत्योः पूर्वं तं पश्यतु।