उत्पत्तिः
44:1 ततः सः स्वगृहस्य भण्डारीम् आज्ञापयत्, “पुरुषाणां पुटं पूरयतु।”
भोजनेन सह, यावत् वहितुं शक्नुवन्ति, प्रत्येकस्य मनुष्यस्य धनं स्वस्य धनं स्थापयन्ति
बोरस्य मुखम् ।
४४:२ मम चषकं रजतचषकं च कनिष्ठस्य बोरमुखे स्थापयित्वा...
तस्य कुक्कुटधनम्। योसेफः यत् वचनं उक्तवान् तदनुसारं सः अकरोत्।
४४:३ प्रातःकाले एव ते पुरुषाः प्रेषिताः, ते तेषां च
गदः ।
44:4 यदा ते नगरात् बहिः गत्वा अद्यापि दूरं न गच्छन्ति स्म, तदा योसेफः
तस्य भण्डारीम् अवदत्, “उत्तिष्ठ, पुरुषान् अनुसृत्य; यदा च त्वं करोषि
तान् आक्रम्य वदतु, यूयं किमर्थं शुभस्य प्रति अशुभं प्रतिफलं दत्तवन्तः?
४४:५ किं न एतत् यस्मिन् मम प्रभुः पिबति येन च खलु
दिव्यम् ? एवं कृत्वा यूयं दुष्कृतं कृतवन्तः।
44:6 ततः सः तान् आक्रम्य एतानि एव वचनानि तान् अवदत्।
44:7 ते तम् अवदन्, “किमर्थं मम प्रभुः एतत् वचनं वदति? ईश्वरः न करोतु
तव दासाः यथावत् कुर्युः।
44:8 पश्यन्तु, यत् धनं वयं अस्माकं बोराणां मुखयोः प्राप्तवन्तः, तत् वयं पुनः आनयामः
कनानदेशात् त्वां प्रति कथं चोरयेम
प्रभुगृहं रजतं वा सुवर्णं वा?
44:9 यस्य कस्यचित् सह तव दासः लभ्यते, सः मृतः भवतु, वयं च
अपि मम प्रभुस्य दासाः भविष्यन्ति।
44:10 सः अवदत्, “अधुना अपि युष्माकं वचनं भवतु, येन सह
लभ्यते मम सेवकः भविष्यति; यूयं च निर्दोषाः भविष्यथ।
44:11 ततः ते शीघ्रं प्रत्येकं जनस्य स्वपुटं भूमौ अवतारयन्तः,...
प्रत्येकं पुरुषं स्वस्य बोरं उद्घाटितवान्।
44:12 सः अन्वेष्य ज्येष्ठात् आरभ्य कनिष्ठात् निर्गतवान्
चषकः बेन्जामिनस्य बोरे प्राप्तः।
44:13 ततः ते स्ववस्त्राणि विदारयित्वा प्रत्येकं गदं भारयित्वा प्रत्यागतवन्तः
नगरं प्रति ।
44:14 यहूदा तस्य भ्रातृभिः सह योसेफस्य गृहम् आगतवन्तः। यतः सः अद्यापि तत्रैव आसीत्।
ते तस्य पुरतः भूमौ पतिताः।
44:15 तदा योसेफः तान् अवदत् , यूयं किं कर्म कृतवन्तः? वोत् ये
न तु तादृशः पुरुषः यथा मया अवश्यमेव दिव्यः?
44:16 यहूदा अवदत्, वयं मम प्रभुं किं वदामः? किं वदामः? वा
कथं वयं स्वं स्वच्छं करिष्यामः? ईश्वरः तव अधर्मं ज्ञातवान्
दासाः पश्य, वयं मम प्रभुस्य दासाः स्मः, सः च सह
यं चषकं लभ्यते।
44:17 सः अवदत्, ईश्वरः मया एवम् न कर्तव्यः, किन्तु यस्य हस्ते अस्ति सः मनुष्यः
चषकः लभ्यते, सः मम दासः भविष्यति; यथा च त्वां अन्तः उत्तिष्ठतु
भवतः पितुः शान्तिः भवतु।
44:18 ततः यहूदा तस्य समीपं गत्वा अवदत्, हे प्रभो, तव दासः, अहं
प्रार्थय, मम भगवतः कर्णयोः एकं वचनं वद, तव क्रोधः मा दहतु
तव दासस्य विरुद्धं, यतः त्वं फारो इव असि।
44:19 मम प्रभुः स्वभृत्यान् पृष्टवान्, युष्माकं पिता वा भ्राता वा?
44:20 ततः वयं मम प्रभुं अवदमः, अस्माकं पिता, वृद्धः, बालकः च अस्ति
तस्य जरा, किञ्चित्; भ्राता च मृतः स एव अवशिष्टः
मातुः, पिता च तं प्रेम करोति।
44:21 त्वं च भृत्यान् उक्तवान्, अहं तं मम समीपं आनयतु
तस्य उपरि मम नेत्राणि स्थापयतु।
44:22 ततः वयं मम प्रभुं अवदमः, बालकः पितरं त्यक्तुम् न शक्नोति, यतः यदि सः
पितरं त्यजेत्, तस्य पिता म्रियते स्म।
44:23 त्वं च भृत्यान् उक्तवान्, यावत् तव कनिष्ठः भ्राता न आगच्छति
भवद्भिः सह अधः यूयं मम मुखं न द्रक्ष्यथ।
44:24 यदा वयं तव दासस्य मम पितुः समीपम् आगताः तदा वयं अवदमः
तस्मै मम भगवतः वचनम्।
44:25 अस्माकं पिता उक्तवान् पुनः गत्वा किञ्चित् अन्नं क्रीणीत।
44:26 वयं च अवदमः, वयं अधः गन्तुं न शक्नुमः, यदि अस्माकं कनिष्ठः भ्राता अस्माभिः सह अस्ति तर्हि
किं वयं अधः गमिष्यामः, यतः वयं तस्य पुरुषस्य मुखं न पश्यामः, केवलं अस्माकं कनिष्ठं विना
भ्राता अस्माभिः सह भवतु।
44:27 तव दासः मम पिता अस्मान् अवदत्, यूयं जानन्ति यत् मम भार्या मम द्वौ प्रसूतिम्
पुत्राः : १.
44:28 एकः मम समीपं निर्गत्य अहं अवदम्, सः खलु विदीर्णः अस्ति।
अहं च तं न दृष्टवान् ततः परम्।
44:29 यदि च यूयं मम अपि एतदपि हृत्वा तस्य दुष्टता भवति तर्हि यूयं करिष्यन्ति
मम धूसरकेशान् दुःखेन चितायां अवतारयतु।
44:30 अतः यदा अहं तव दासस्य मम पितुः समीपम् आगच्छामि, बालकः न भवेत्
अस्माभिः सह; बालकस्य जीवने तस्य प्राणः बद्धः इति दृष्ट्वा;
४४:३१ भविष्यति यदा सः बालकः अस्माभिः सह नास्ति इति पश्यति तदा सः
सः म्रियते, तव दासाः तव श्वेतकेशान् अवतारयिष्यन्ति
सेवकः अस्माकं पिता दुःखेन चिताम्।
44:32 यतः तव दासः मम पितुः बालकस्य कृते निश्चयं कृतवान् यत् यदि अहं
तं मा तव समीपं आनय, तदा अहं मम पितुः दोषं वहिष्यामि
नित्यम्u200c।
४४:३३ अतः इदानीं तव दासः बालकस्य स्थाने तिष्ठतु क
मम प्रभुस्य दासः; बालकः भ्रातृभिः सह आरुह्य गच्छतु।
44:34 अहं कथं पितुः समीपं गमिष्यामि, बालकः मया सह न भविष्यति? मा भूत्
कदाचित् अहं पश्यामि यत् मम पितुः उपरि यत् दुष्टं भविष्यति।