उत्पत्तिः
४३:१ तदा देशे दुर्भिक्षः तीव्रः आसीत् ।
43:2 यदा तेषां धान्यं खादितम्
मिस्रदेशात् बहिः आनीताः, तेषां पिता तान् अवदत्, पुनः गच्छ, अस्मान् क्रीणीत क
अल्पं भोजनम् ।
43:3 यहूदाः तं अवदत्, “सः पुरुषः अस्मान् प्रति गम्भीररूपेण विरोधं कृतवान्।
कथयन् यूयं मम मुखं न द्रक्ष्यथ, यावत् भवतः भ्राता भवद्भिः सह न भविष्यति।
४३:४ यदि त्वं अस्माकं भ्रातरं अस्माभिः सह प्रेषयसि तर्हि वयं अवतीर्य त्वां क्रीणामः
आहारः:
43:5 किन्तु यदि त्वं तं न प्रेषयसि तर्हि वयं न अवतरिष्यामः यतः सः पुरुषः अवदत्
अस्माकं कृते यूयं मम मुखं न द्रक्ष्यथ, यावत् भवतः भ्राता भवद्भिः सह न भविष्यति।
43:6 इस्राएलः अवदत्, “किमर्थं यूयं मयि एतावत् दुःखं कृतवन्तः यत् पुरुषं कथयितुं
किं युष्माकं भ्राता अद्यापि आसीत्?
43:7 ते अवदन्, सः पुरुषः अस्मान् अस्माकं स्थितिं, अस्माकं च विषये संकीर्णतया पृष्टवान्
बन्धुजनाः, “किं तव पिता जीवति?” भवतः अन्यः भ्राता अस्ति वा? तथा
एतेषां वचनानां विषयानुसारं वयं तस्मै अवदमः यत् किं वयं अवश्यमेव
ज्ञातव्यं यत् सः वदेत्, भवतः भ्रातरं अधः आनयतु?
43:8 यहूदा स्वपितरं इस्राएलं अवदत्, “बालकं मया सह प्रेषयतु, वयं इच्छामः।”
उत्थाय गच्छ; यथा वयं जीविताः न म्रियमाणाः भवेम, त्वं च, अपि च
अस्माकं लघुजनाः।
४३:९ अहं तस्य कृते निश्चयः भविष्यामि; मम हस्तात् तं प्रार्थयिष्यसि, यदि अहं आनयामि
तं न त्वां समक्षं स्थापयतु, तदा अहं दोषं वहतु।”
सदा:
43:10 यतः वयं विलम्बं न कृतवन्तः, अवश्यमेव अधुना द्वितीयवारं प्रत्यागताः आसन्।
43:11 तेषां पिता इस्राएलः तान् अवदत्, यदि इदानीं एवम् अवश्यं भवेत् तर्हि एतत् कुरुत।
भूमिस्थं उत्तमं फलं स्वपात्रेषु गृहीत्वा अधः वहन्तु
मनुष्यः उपहारः, किञ्चित् मलम्, किञ्चित् मधु, मसालाः, गन्धकं च,
अण्डानि, बादामानि च : १.
43:12 द्विगुणं धनं च हस्ते गृहाण; यत् धनं पुनः आनीतं तत्
बोराणां मुखे पुनः हस्ते वहन्तु; कदाचित् तत्
एकः निरीक्षणः आसीत् : १.
43:13 भ्रातरम् अपि गृहीत्वा उत्तिष्ठ, पुनः पुरुषस्य समीपं गच्छ।
43:14 सर्वशक्तिमान् ईश्वरः युष्मान् मनुष्यस्य पुरतः दयां करोतु, येन सः प्रेषयति
तव अन्यः भ्राता, बेन्जामिनः च। यदि अहं स्वसन्ततिशोकितः अस्मि, अहं अस्मि
शोकग्रस्तः ।
43:15 तदा पुरुषाः तत् उपहारं गृहीत्वा द्विगुणं धनं हस्ते गृहीतवन्तः।
बेन्जामिनः च; उत्थाय मिस्रदेशं गत्वा पुरतः स्थितवान्
योसेफ।
43:16 यदा योसेफः तेषां सह बेन्जामिनं दृष्टवान् तदा सः स्वस्य शासकं अवदत्
गृहं, एतान् गृहं आनय, हत्वा सज्जं कुरु; एतेषां पुरुषाणां कृते
मध्याह्ने मया सह भोजनं करिष्यति।
43:17 सः पुरुषः यथा योसेफः आज्ञापितवान् तथा अकरोत्। सः पुरुषः तान् पुरुषान् अन्तः आनयत्
योसेफस्य गृहम्।
43:18 ते जनाः योसेफस्य गृहे आनीताः इति कारणतः भयभीताः अभवन्।
ते च अवदन्, अस्माकं बोरेषु यत् धनं प्रत्यागतं तस्य कारणात्
प्रथमवारं वयं आनीताः स्मः; यथा सः अस्माकं विरुद्धं अवसरं अन्वेष्टुम् अर्हति।
पतित्वा अस्मान् दासान् गदान् च गृहाण।
43:19 ततः ते योसेफस्य गृहस्य भण्डारस्य समीपं गत्वा संवादं कृतवन्तः
तेन सह गृहद्वारे, २.
43:20 उवाच हे भो, वयं खलु प्रथमवारं भोजनं क्रेतुं अवतरितवन्तः।
43:21 यदा वयं सरायम् आगताः तदा वयं स्वपुटं उद्घाटितवन्तः।
पश्यतु, प्रत्येकस्य धनं स्वस्य बोरस्य मुखस्य मध्ये आसीत्, अस्माकं धनम्
पूर्णभारेन: पुनः हस्ते आनयन्तः च।
43:22 अन्ये च धनं वयं अन्नक्रयणार्थं हस्तेषु अवतारितवन्तः, न शक्नुमः
अस्माकं धनं कः अस्माकं बोरेषु स्थापयति इति वदतु।
43:23 सः अवदत्, “भवतः शान्तिः भवतु, मा भयम्, भवतः परमेश्वरः, भवतः परमेश्वरः च
पिता, भवतः बोरेषु निधिं दत्तवान्, मम भवतः धनम् आसीत्। स च
शिमोनं तेषां समीपं बहिः आनयत्।
43:24 ततः सः पुरुषः तान् योसेफस्य गृहे आनयन् जलं दत्तवान्।
ते च पादौ प्रक्षालितवन्तः; तेषां गदं च भोजनं दत्तवान्।
43:25 ते मध्याह्ने योसेफस्य विरुद्धं उपहारं सज्जीकृतवन्तः यतः ते
तत्र रोटिकां खादितव्या इति श्रुतम्।
43:26 यदा योसेफः गृहम् आगतः तदा ते तस्मै वर्तमानं उपहारम् आनयन्ति स्म
तेषां हस्तं गृहे प्रविश्य तं पृथिव्यां प्रणामम् अकरोत्।
43:27 स तान् हितं पृष्ट्वा अवदत् किं भवतः पिता स्वस्थः अस्ति वा
वृद्धः यस्य विषये यूयं उक्तवन्तः? सः अद्यापि जीवति वा ?
43:28 ते प्रत्युवाच, तव दासः अस्माकं पिता स्वस्थः अस्ति, सः अद्यापि अस्ति
जीवित। शिरसा च प्रणम्य प्रणम्य च।
43:29 ततः सः नेत्राणि उत्थाप्य स्वभ्रातरं बेन्जामिनं स्वमातुः दृष्टवान्
पुत्रः कथितवान्, “यस्य विषये यूयं मां उक्तवन्तः, एषः भवतः अनुजः किम्?
स उवाच हे पुत्र तव प्रसादं करोतु।
43:30 ततः योसेफः त्वरितम् अकरोत्; यतः तस्य आन्तः भ्रातरं आकांक्षति स्म, सः च
अन्विषत् कुत्र रोदितव्यम्; सः स्वकक्षं प्रविश्य तत्र रोदिति स्म।
43:31 ततः सः मुखं प्रक्षाल्य बहिः गत्वा निवृत्तः सन् अवदत्।
रोटिकायाः उपरि सेट् कुर्वन्तु।
43:32 ते तस्य कृते स्वयमेव, तेषां कृते स्वयमेव, कृते च प्रस्थाय
मिस्रदेशीयाः ये तस्य सह भोजनं कुर्वन्ति स्म, ते स्वयमेव, यतः
मिस्रदेशीयाः इब्रानीभिः सह रोटिकां न खादितुम् अर्हन्ति; तत् हि अण्
मिस्रदेशीयानां कृते घृणितम्।
43:33 ते तस्य पुरतः उपविष्टाः, तस्य जन्माधिकारानुसारं प्रथमजातः,...
यौवनवत् कनिष्ठः, पुरुषाः च एकं विस्मयम् अकुर्वन्
अन्यत्u200c।
43:34 ततः सः तेषां पुरतः गन्दगीं गृहीत्वा प्रेषितवान्, किन्तु बिन्यामीनस्य
मेसः तेषां कस्यापि अपेक्षया पञ्चगुणः आसीत् । ते च पिबन्ति स्म, आसन्
तेन सह प्रसन्नः भवतु।