उत्पत्तिः
42:1 यदा याकूबः मिस्रदेशे धान्यम् अस्ति इति दृष्ट्वा याकूबः स्वस्य वचनं अवदत्
पुत्राः, यूयं किमर्थं परस्परं पश्यथ?
42:2 सः अवदत्, पश्य, मया श्रुतं यत् मिस्रदेशे धान्यम् अस्ति
तत्र अधः, ततः अस्माकं कृते क्रीणीत; यथा वयं जीवामः, न म्रियमाणाः भवेम।
42:3 ततः योसेफस्य दश भ्रातरः मिस्रदेशे धान्यं क्रीतुम् अवतरन्ति स्म।
42:4 किन्तु योसेफस्य भ्राता बेन्जामिनः याकूबः स्वभ्रातृभिः सह न प्रेषितवान्। स हि
उवाच, कदाचित् तस्य दुष्टता न भवति।
42:5 इस्राएलस्य पुत्राः आगतानां मध्ये धान्यं क्रेतुं आगतवन्तः, यतः...
कनानदेशे दुर्भिक्षः आसीत्।
42:6 योसेफः देशस्य राज्यपालः आसीत्, तस्मै विक्रीतवान्
सर्वे देशस्य जनाः, योसेफस्य भ्रातरः आगत्य प्रणामम् अकरोत्
स्वयमेव तस्य पुरतः पृथिव्यां मुखं कृत्वा।
42:7 ततः योसेफः स्वभ्रातृन् दृष्ट्वा तान् जानाति स्म, किन्तु आत्मानं विचित्रं कृतवान्
तान् प्रति रूक्षतया उक्तवान्; स तान् आह कुतः
आगच्छन्तु यूयं? ते अवदन्, “कनानदेशात् भोजनं क्रेतुं।”
42:8 योसेफः स्वभ्रातृन् जानाति स्म, किन्तु ते तं न जानन्ति स्म।
42:9 ततः योसेफः स्वप्नानि स्मरन् तान् अवदत्
तान्, यूयं गुप्तचराः सन्ति; देशस्य नग्नतां द्रष्टुं यूयं आगताः।
42:10 ते तम् अवदन्, न भो, किन्तु भोजनं क्रेतुं तव दासाः सन्ति
आगच्छ।
42:11 वयं सर्वे एकस्य पुरुषस्य पुत्राः स्मः; वयं सत्याः पुरुषाः, तव दासाः न गुप्तचराः।
42:12 सः तान् अवदत्, न, किन्तु यूयं देशस्य नग्नतां द्रष्टुं सन्ति
आगच्छ।
42:13 ते अवदन्, तव दासाः द्वादश भ्रातरः, एकस्य पुरुषस्य पुत्राः सन्ति
कनानदेशः; पश्य च, कनिष्ठः अद्य अस्माकं सह अस्ति
पिता, एकः च न।
42:14 तदा योसेफः तान् अवदत्, “एतदेव मया युष्मान् उक्तं यत्, यूयं
गुप्तचराः सन्ति : १.
42:15 एतेन भवन्तः परीक्षिताः भविष्यन्ति यत् फारो इत्यस्य प्राणेन यूयं न निर्गमिष्यन्ति
अतः, व्यतिरिक्तं भवतः कनिष्ठः भ्राता अत्र आगच्छतु।
42:16 युष्माकं एकं प्रेषयतु, सः भवतः भ्रातरं आनयतु, ततः भवन्तः अन्तः एव स्थापिताः भविष्यन्ति
कारागार, यत् भवतः वचनं प्रमाणितं भवेत्, यत् किमपि सत्यं अस्ति वा
यूयं, अन्यथा फारो-प्राणेन यूयं अवश्यमेव गुप्तचराः सन्ति।
42:17 ततः सः तान् सर्वान् त्रयः दिवसान् यावत् एकत्र स्थापयति स्म।
42:18 ततः तृतीयदिने योसेफः तान् अवदत्, “एतत् कुरुत, जीवन्तु च। अहं हि भयभीतः
भगवान:
42:19 यदि यूयं सच्चिदानन्दाः सन्ति तर्हि भवतः कश्चन भ्राता गृहे बद्धः भवतु
भवतः कारागारः गच्छन्तु, गृहदुर्भिक्षाय धान्यं वहन्तु।
42:20 किन्तु भवतः कनिष्ठभ्रातरं मम समीपम् आनयतु; तथा भवतः वचनं भविष्यति
सत्यापितं, यूयं न म्रियथ। ते च एवम् अकरोत्।
42:21 ते परस्परं अवदन्, वयं सत्यमेव दोषिणः स्मः
भ्राता, तस्मिन् वयं तस्य आत्मानः पीडां दृष्टवन्तः, यदा सः अस्मान् प्रार्थितवान्।
वयं च न श्रोष्यामः; अतः अस्माकं उपरि एषा दुःखम् आगतं।
42:22 ततः रूबेनः तान् अवदत्, “अहं युष्मान् न उक्तवान् यत् मा कुरु
बालस्य विरुद्धं पापं; यूयं च न श्रोतुम् इच्छन्ति? अतोऽपि पश्यतु
तस्य रक्तम् अपेक्षितम्।
42:23 ते न जानन्ति स्म यत् योसेफः तान् अवगच्छति। यतः सः तान् द्वारा उक्तवान्
व्याख्याकारः ।
42:24 ततः सः तेभ्यः विमुखः भूत्वा रोदिति स्म। तान् प्रति प्रत्यागतवान् च
पुनः तेषां सह संवादं कृत्वा तेभ्यः शिमोनम् आदाय बद्धवान्
तेषां नेत्रयोः पुरतः।
42:25 ततः योसेफः तेषां बोराणि धान्येन पूरयितुं, पुनः स्थापयितुं च आज्ञापितवान्
प्रत्येकं मनुष्यस्य धनं स्वपुटं स्थापयित्वा मार्गस्य भोजनं दातुं।
एवं च तान् अकरोत्।
42:26 ते च गदं धान्यं भारयित्वा ततः प्रस्थितवन्तः।
42:27 यथा तेषु एकः सराये स्वस्य गदस्य भोजनं दातुं स्वपुटं उद्घाटयति स्म।
सः स्वधनस्य अन्वेषणं कृतवान्; यतः तस्य बोटस्य मुखे एव आसीत्।
42:28 सः भ्रातृभ्यः अवदत्, “मम धनं प्रत्यागतम्; तथा पश्य सम इति
मम पुटके, तेषां हृदयं क्षीणं जातम्, ते च भीताः अभवन्
परस्परं, परमेश् वरः अस् माकं किं कृतवान्?
42:29 ततः ते स्वपितुः याकूबस्य समीपं कनानदेशं गत्वा कथितवन्तः
तस्य सर्वं यत् तेषां कृते अभवत्; इति वदन् ।
४२:३० सः पुरुषः भूमिपतिः अस्मान् रूक्षतया उक्त्वा अस्मान् गृहीतवान्
देशस्य गुप्तचरानाम् कृते।
42:31 वयं तं अवदमः, वयं सच्चिदानन्दाः स्मः; वयं गुप्तचराः न स्मः।
42:32 वयं पितुः पुत्राः द्वादश भ्रातरः स्मः; एकः न, कनिष्ठः च
अद्य अस्माकं पित्रा सह कनानदेशे अस्ति।
४२:३३ सः पुरुषः देशपतिः अस्मान् अवदत्, एतेन अहं ज्ञास्यामि
यत् यूयं सच्चिदानन्दाः सन्ति; अत्र मया सह भ्रातरं कञ्चित् त्यक्त्वा गृहाण
गृहेषु दुर्भिक्षस्य भोजनं, गता च।
42:34 भवतः कनिष्ठभ्रातरं मम समीपम् आनयतु, तदा अहं ज्ञास्यामि यत् भवन्तः सन्ति
न गुप्तचराः, किन्तु यूयं सच्चिदानन्दाः इति।
यूयं च भूमिं व्यापारं करिष्यथ।
42:35 यदा ते स्वपुटं रिक्तं कुर्वन्ति स्म तदा प्रत्येकं...
मनुष्यस्य धनपुटं तस्य बोरे आसीत्, यदा च तौ च तेषां च
पिता धनपुञ्जानि दृष्टवान्, ते भीताः अभवन्।
42:36 तेषां पिता याकूबः तान् अवदत्, यूयं मम क्षतिं कृतवन्तः
बालकाः - योसेफः नास्ति, शिमोनः च नास्ति, यूयं बिन्यामिनं गृह्णीष्व
दूरम्: एतानि सर्वाणि मम विरुद्धानि सन्ति।
42:37 ततः रूबेनः स्वपितरं अवदत्, “यदि अहं आनयामि तर्हि मम पुत्रद्वयं हन्तु।”
तं त्वयि न, तं मम हस्ते समर्पयिष्यामि, अहं तं त्वां समीपं आनयिष्यामि।”
पुनः।
42:38 सः अवदत्, मम पुत्रः भवता सह न अवतरति; तस्य भ्राता हि मृतः।
स च एकः एव अवशिष्यते, यदि युष्माकं मार्गेण दुष्टता भवति
गच्छ, तदा त्वं मम श्वेतकेशान् दुःखेन चितायां अवतारयिष्यथ।