उत्पत्तिः
40:1 एतेषां पश्चात् राज्ञः सेवकः...
मिस्रदेशः तस्य बेकरः च मिस्रराजस्य स्वामिनः अपमानं कृतवन्तः आसन्।
40:2 ततः फारो स्वस्य अधिकारिणां द्वयोः विरुद्धं क्रुद्धः अभवत्, तस्य प्रमुखस्य विरुद्धं
भृत्यकर्तृणां प्रमुखस्य विरुद्धं च।
40:3 ततः सः तान् रक्षकसेनापतिगृहे, अन्तः
कारागारं, यत्र योसेफः बद्धः आसीत्।
40:4 ततः रक्षकसेनापतिः योसेफं तान् आज्ञापयत्, सः सेवां कृतवान्
them: ते च वार्डे एकं ऋतुम् अकुर्वन्।
40:5 तौ द्वौ अपि स्वप्नं स्वप्नं दृष्टवन्तौ, एकैकं स्वप्नं एकरात्रौ।
प्रत्येकं पुरुषः स्वप्नस्य व्याख्यानुसारं, भृत्यः च
कारागारे बद्धाः मिस्रराजस्य बेकरः।
40:6 ततः प्रातःकाले योसेफः तेषां समीपम् आगत्य तान् अवलोक्य।
पश्यन्तु, ते दुःखिताः आसन्।
40:7 ततः सः फारो-अधिकारिणः पृष्टवान् ये तस्य पालके सह आसन्
भगवतः गृहं वदन् अद्य किमर्थम् एतावत् दुःखिताः पश्यथ?
40:8 ते तं अवदन्, वयं स्वप्नं दृष्टवन्तः, नास्ति
तस्य व्याख्याकारः । तदा योसेफः तान् अवदत् , “अथवा व्याख्यां मा कुरुत।”
ईश्वरस्य सन्ति? तान् वदतु, अहं भवन्तं प्रार्थयामि।
40:9 ततः मुख्यः दासः योसेफं स्वप्नं कथयति स्म, तम् अवदत् च, “मम...
स्वप्नं पश्य, मम पुरतः एकः बेलः आसीत्;
40:10 द्राक्षायाः त्रीणि शाखाः आसन्, सा च अङ्कुर इव आसीत्, तथा च
तस्याः पुष्पाणि विस्फोटितानि; तस्य च समूहाः पक्वाः उत्पन्नाः
द्राक्षा:
40:11 मम हस्ते फारोः चषकः आसीत्, अहं द्राक्षाफलं गृहीत्वा निपीडितवान्
तान् फारो-प्याले, अहं च चषकं फारो-हस्ते दत्तवान्।
40:12 ततः योसेफः तम् अवदत्, “एषा व्याख्या अस्ति, त्रयः
शाखाः त्रयः दिवसाः सन्ति : १.
40:13 तथापि त्रिदिनान्तरे फारो तव शिरः उत्थाप्य त्वां पुनः स्थापयिष्यति
तव स्थानं प्रति, त्वं फारोस् य चषकं तस्य हस्ते समर्पयिष्यसि।
पूर्वप्रकारेण यदा त्वं तस्य भृत्यः आसीः।
40:14 किन्तु यदा भवतः कुशलं भविष्यति तदा मां चिन्तय, दयां च कुरु अहं
प्रार्थय त्वं मां फारों समक्षं स्मृत्वा मां आनय
अस्मात् गृहात् बहिः : १.
40:15 यतः अहं हिब्रूदेशात् अपहृतः अभवम्, अत्र च
also have I done anything that ते मां कालकोठरे स्थापयेयुः।
40:16 यदा मुख्यः बेकरः व्याख्यां उत्तमम् इति दृष्ट्वा अवदत्
योसेफ, अहमपि स्वप्ने आसम्, पश्य मम त्रीणि श्वेतपुटकानि आसन्
मम शिरसि : १.
40:17 ऊर्ध्वं च टोपले सर्वविधं पक्वान्नस्य कृते आसीत्
फारो; पक्षिणः च मम शिरसि स्थितस्य टोकरीतः तान् खादितवन्तः।
40:18 ततः योसेफः अवदत्, “तस्य व्याख्या एषा अस्ति
त्रयः टोकरीः त्रयः दिवसाः सन्ति : १.
40:19 तथापि त्रिदिनान्तरे फारो भवतः शिरः उत्थापयिष्यति,...
त्वां वृक्षे लम्बयिष्यति; खगाः च तव मांसं दूरतः खादिष्यन्ति
त्वा ।
40:20 तृतीये दिने यत् फारोः जन्मदिवसः आसीत्, तदा सः
सर्वेभ्यः दासेभ्यः भोज्यम् अकरोत्, सः च शिरः उत्थापितवान्
मुख्यं भृत्यानां मध्ये मुख्यं भृत्यकर्तुः च।
40:21 ततः सः मुख्यं भृत्यपालं पुनः स्वस्य दासत्वे पुनः स्थापयति स्म; स च दत्तवान्
चषकं फारोः हस्ते स्थापयति।
40:22 किन्तु सः मुख्यं बेकरं लम्बितवान् यथा योसेफः तान् व्याख्यातवान्।
40:23 तथापि मुख्यः दासः योसेफं न स्मरति स्म, किन्तु तं विस्मृतवान्।