उत्पत्तिः
39:1 ततः योसेफः मिस्रदेशं नीतवान्; तथा पोटिफरः, एकः अधिकारी
रक्षकस्य कप्तानः फारो मिस्रदेशीयः तं हस्तात् क्रीतवन्
इश्मीलीयाः, येन तं तत्र अवतारितम् आसीत्।
39:2 परमेश् वरः योसेफस्य समीपे आसीत्, सः समृद्धः पुरुषः आसीत् । सः च आसीत्
तस्य स्वामिनः मिस्रदेशस्य गृहम्।
39:3 तस्य स्वामिः दृष्टवान् यत् परमेश् वरः तेन सह अस्ति, परमेश् वरः च निर्मितवान्
यत् किमपि सः तस्य हस्ते समृद्धिम् अकरोत्।
39:4 ततः योसेफः तस्य दृष्टौ अनुग्रहं प्राप्य तस्य सेवां कृतवान्, सः तं निर्मितवान्
स्वगृहस्य निरीक्षकः, तस्य यत् किमपि आसीत् तत् सर्वं स्वहस्ते निधाय।
39:5 ततः परं यदा सः तं स्वस्य पर्यवेक्षकं कृतवान्
गृहं तस्य सर्वस्य च उपरि, यत् परमेश् वरः मिस्रीयस् य आशीषं दत्तवान्
गृहं योसेफस्य कृते; तेषु सर्वेषु परमेश् वरस् य आशीर्वादः आसीत्
तस्य गृहे, क्षेत्रे च आसीत्।
39:6 ततः सः यत् किमपि योसेफस्य हस्ते आसीत् तत् सर्वं त्यक्तवान्। सः च जानाति स्म यत् सः न अर्हति
आसीत्, रोटिकां रक्षतु यत् सः खादितवान्। योसेफः सत्पुरुषः आसीत् ।
सुअनुकूलं च ।
39:7 एतेषां पश्चात् तस्य स्वामिनः पत्नी तां क्षिप्तवती
योसेफस्य उपरि नेत्राणि; सा च अवदत्, मया सह शयनं कुरु।
39:8 किन्तु सः अस्वीकृत्य स्वामिपत्नीम् अवदत्, पश्य मम स्वामी
न जानाति यत् मया सह गृहे किमस्ति, तत् सर्वं च कृतवान्
तस्य मम हस्ते अस्ति;
39:9 अस्मिन् गृहे मम अपेक्षया महत्तरः कोऽपि नास्ति; न च सः निवारितवान्
त्वां विना मम किमपि, यतः त्वं तस्य भार्या असि, तर्हि अहं कथं करिष्यामि
एतत् महत् दुष्टं, परमेश्वरस्य विरुद्धं पापं च?
39:10 सा यदा दिने दिने योसेफं प्रति वदति स्म तदा सः
न तस्याः समीपे शयनं कर्तुं, तया सह भवितुं वा न श्रुतवान्।
39:11 अस्मिन् समये योसेफः गृहं प्रविष्टवान् यत्...
तस्य व्यापारं कुरुत; तत्र गृहस्य पुरुषाणां कश्चन अपि नासीत्
अन्तरा।
39:12 सा तं वस्त्रेण गृहीतवती, मया सह शयनं कुरु, सः च स्वस्य त्यक्तवान्
वस्त्रं हस्ते कृत्वा पलाय्य तं बहिः कृतवान्।
39:13 तदा सा दृष्टवती यत् सः स्ववस्त्रं तस्याः अन्तः त्यक्तवान्
हस्तः, पलायितः च,
39:14 सा स्वगृहस्य पुरुषान् आहूय तान् अवदत्।
पश्यन्तु, सः अस्माकं उपहासं कर्तुं हिब्रूभाषाम् आनयत्; सः मम समीपम् आगतः
मया सह शयनं कर्तुं, अहं च उच्चैः स्वरेण आक्रोशितवान्।
39:15 ततः सः श्रुत्वा अहं स्वरं उत्थाप्य क्रन्दितवान्।
यत् सः मम समीपे स्ववस्त्रं त्यक्त्वा पलाय्य तं बहिः कृतवान्।
39:16 सा तस्य वस्त्रं स्वसमीपे निधाय यावत् तस्य प्रभुः गृहम् न आगतः।
39:17 सा तम् एतदनुसारेण अवदत्, “हिब्रू।”
यः दासः त्वया अस्माकं समीपम् आनीतः सः मम उपहासं कर्तुं मम समीपम् आगतः।
39:18 यदा अहं स्वरं उत्थाप्य क्रन्दितवान् तदा सः स्वस्य त्यक्तवान्
मया सह वस्त्रं धारयित्वा बहिः पलायितवान्।
39:19 यदा तस्य स्वामिना स्वपत्न्याः वचनं श्रुत्वा यत्...
सा तं उक्तवती, “तव दासः मम कृते एवं कृतवान्;
तस्य क्रोधः प्रज्वलितः इति।
39:20 ततः योसेफस्य स्वामी तं गृहीत्वा कारागारे निक्षिप्तवान्, यत्र...
राज्ञः बन्दिनः बद्धाः आसन्, सः च तत्र कारागारे आसीत्।
39:21 किन्तु परमेश्वरः योसेफस्य समीपे आसीत्, तस्मै दयां कृत्वा अनुग्रहं कृतवान्
कारागारस्य रक्षकस्य दृष्टौ।
39:22 ततः कारागारस्य रक्षकः सर्वान् योसेफस्य हस्ते समर्पितवान्
कारागारे ये बन्दिनः आसन्; तत्र च यत् किमपि कृतवन्तः, सः एव आसीत्
तस्य कर्ता ।
39:23 कारागारस्य रक्षकः स्वस्य अधः यत् किमपि अस्ति तत् किमपि न पश्यति स्म
हस्त; यतः परमेश् वरः तेन सह आसीत्, सः यत् कृतवान्, तत् परमेश् वरः
समृद्धिं कृतवान् ।