उत्पत्तिः
38:1 तस्मिन् समये यहूदाः स्वतः अवतरत्
भ्रातरः कस्मिंश्चित् अदुल्लामीं हिरा नामकं समीपं गतः।
38:2 यहूदा तत्र कस्यचित् कनानीयाः कन्याम् अपश्यत्, यस्याः नाम आसीत्
शुआः; सः तां गृहीत्वा तस्याः समीपं प्रविशत्।
38:3 सा गर्भवती भूत्वा पुत्रं जनयति स्म। स च तस्य नाम एर् इति आहूतवान्।
38:4 सा पुनः गर्भवती भूत्वा पुत्रं जनयति स्म। सा च तस्य नाम ओनन् इति आह्वयत्।
38:5 सा पुनः गर्भवती भूत्वा पुत्रं जनयति स्म। तस्य नाम शेला इति आह्वयत्।
यदा सा तं जनयति स्म तदा सः केजीबनगरे आसीत्।
38:6 यहूदा प्रथमजातस्य एरस्य तामारस्य नाम भार्यां गृहीतवान्।
38:7 यहूदायाः प्रथमजातः एरः परमेश् वरस्य दृष्टौ दुष्टः आसीत् । तथा
प्रभुः तं मारितवान्।
38:8 यहूदा ओनानं अवदत्, “भवतः भ्रातुः भार्यायाः समीपं गत्वा तां विवाहय।
भ्रातुः कृते बीजं उत्थापय।
38:9 ओनान् च जानाति स्म यत् बीजं तस्य न भवेत्; तथा च अभवत्, यदा
सः भ्रातुः भार्यायाः समीपं गत्वा भूमौ प्रक्षिप्तवान्।
मा भूत् भ्रातुः बीजं दास्यति।
38:10 तस्य यत् कृतं तत् परमेश् वरं अप्रसन्नं जातम्, अतः सः तं मारितवान्
अपि।
38:11 ततः यहूदा स्वश्वशुरम् तामारम् अवदत्, “तव समीपे विधवा तिष्ठ।”
पितुः गृहं यावत् मम पुत्रः शेला वर्धितः न भवति, यतः सः अवदत्, “अतिशयम्।”
कदाचित् सः अपि भ्रातरः इव म्रियते। तामरः गत्वा निवसति स्म
पितुः गृहे ।
38:12 कालान्तरे शुआहस्य यहूदाया: पुत्री मृता। तथा
यहूदा सान्त्वितः सन् तिम्नाथनगरं स्वमेषकर्तकानां समीपं गतः
तस्य मित्रं हिरा अदुल्लामी च।
38:13 तदा तामारं कथितं यत्, पश्य तव श्वशुरः गच्छति
तिम्नाथः स्वस्य मेषं कटयितुं।
38:14 ततः सा स्वविधवावस्त्राणि विमोच्य तां क
आच्छादनं कृत्वा वेष्टयित्वा मुक्तस्थाने उपविष्टवती यत् मार्गे अस्ति
तिम्नाथं प्रति; यतः सा शेलाः वर्धिताम् अपश्यत्, सा च न दत्ता
तस्मै पत्नीं प्रति।
38:15 यहूदा तां दृष्ट्वा वेश्याम् इति मन्यते स्म। यतः तस्याः आसीत्
तस्याः मुखं आच्छादितवान्।
38:16 सः मार्गे तां प्रति आगत्य अवदत्, गच्छ, प्रार्थयामि, मां प्रयच्छतु
भवतः समीपं प्रविशतु; (स हि न जानाति स्म यत् सा तस्य स्नुषा अस्ति।)।
सा च अवदत्, “मम समीपं प्रविश्य किं दास्यसि?
38:17 सः अवदत्, अहं त्वां मेषात् एकं बकं प्रेषयिष्यामि। सा च अवदत्, विल्ट्
त्वं प्रतिज्ञां ददासि यावत् त्वं तत् प्रेषयसि?
38:18 सः अवदत्, अहं त्वां किं प्रतिज्ञां दास्यामि? सा च अवदत्, “तव चिह्नम्।
तव कङ्कणं तव हस्ते स्थितं दण्डं च। स च दत्तवान्
तस्याः समीपं प्रविश्य तेन गर्भधारणं कृतवती।
38:19 ततः सा उत्थाय गत्वा तस्याः आच्छादनं कृत्वा धारयति
तस्याः विधवात्वस्य वस्त्राणि।
38:20 यहूदाः अदुल्लामी मित्रस्य हस्तेन बालकं प्रेषितवान्, यत्...
स्त्रियाः हस्तात् प्रतिज्ञां गृहाण, किन्तु सः तां न प्राप्नोत्।
38:21 ततः सः तत्स्थानस्य पुरुषान् पृष्टवान् कुत्र वेश्या सा
मार्गपार्श्वे मुक्ततया आसीत्? ते अवदन्, “अस्मिन् वेश्या नासीत्।”
स्थानम्u200c।
38:22 ततः सः यहूदादेशं प्रत्यागत्य अवदत्, “अहं तां न प्राप्नोमि। पुरुषाश्चैव च
स्थानस्य उक्तवान् यत् अस्मिन् स्थाने वेश्या नास्ति।
38:23 यहूदा अवदत्, सा तत् तस्याः समीपं नयतु, मा भूत् वयं लज्जिताः भवेम
एतत् बालकं प्रेषितवान्, त्वं च तां न प्राप्नोषि।
38:24 ततः प्रायः मासत्रयानन्तरं यहूदादेशः कथितः।
तव स्नुषा तामारः वेश्याम् अकरोत्। तथा च, २.
पश्य, सा वेश्याया गर्भवती अस्ति। यहूदा उवाच, तां बहिः आनय।
सा च दग्धा भवतु।
38:25 यदा सा नीता तदा सा स्वश्वशुरस्य समीपं प्रेषितवती यत्, By
यः पुरुषः एतानि सन्ति, सः अहं गर्भवती अस्मि, सा च अवदत्, “विवेकी, प्रार्थयामि।”
त्वां यस्य एते चिह्नं कङ्कणं दण्डं च।
38:26 यहूदा तान् स्वीकृत्य अवदत्, सा अपेक्षया अधिकं धार्मिका अभवत्
अहम्u200c; यतः अहं तां मम पुत्राय शेलाय न दत्तवान्। सः च तां पुनः ज्ञातवान्
न पुनः ।
38:27 तस्याः प्रसवकाले पश्यतु द्विजौ
तस्याः गर्भे ।
38:28 यदा सा प्रसवम् अनुभवति स्म तदा एकः हस्तं प्रसारितवान्।
धात्री तस्य हस्ते रक्तसूत्रं बद्ध्वा कथयति स्म।
एतत् प्रथमं बहिः आगतं।
38:29 यदा सः स्वहस्तं प्रतिकर्षयति स्म तदा तस्य भ्रातरं पश्यतु
निर्गतवती सा च अवदत्, “कथं त्वं विच्छिन्नः असि? अयं भङ्गः उपरि भवतु
त्वं: अतः तस्य नाम फारेज इति आसीत्।
38:30 ततः परं तस्य भ्राता निर्गतवान् यः तस्य उपरि रक्तसूत्रं धारयति स्म
हस्तः: तस्य नाम जराह इति आसीत्।