उत्पत्तिः
37:1 याकूबः यस्मिन् देशे तस्य पिता परदेशीयः आसीत्, तस्मिन् देशे निवसति स्म
कनानदेशस्य भूमिः।
३७:२ एते याकूबस्य वंशजाः सन्ति। योसेफः सप्तदशवर्षीयः सन् ।
भ्रातृभिः सह मेषं पोषयति स्म; बालकः च पुत्रैः सह आसीत्
बिलहस्य पितुः भार्याभिः सिल्पापुत्रैः सह योसेफः च
तेषां दुष्कृतं पितुः समीपम् आनयत्।
37:3 इस्राएलः सर्वेभ्यः बालकेभ्यः अधिकं योसेफं प्रेम्णा पश्यति स्म, यतः सः...
वृद्धावस्थायाः पुत्रः: बहुवर्णकोटं च कृतवान्।
37:4 यदा तस्य भ्रातरः दृष्टवन्तः यत् तेषां पिता तं सर्वेभ्यः अपेक्षया अधिकं प्रेम करोति
भ्रातरः, ते तं द्वेष्टि, शान्तिपूर्वकं वक्तुं न शक्तवन्तः।
37:5 ततः योसेफः स्वप्नं स्वप्नं दृष्टवान्, सः स्वभ्रातृभ्यः तत् कथितवान्, ते च द्वेष्टि
तं तथापि अधिकं।
37:6 सः तान् अवदत्, “शृणुत, प्रार्थयामि, मम एषः स्वप्नः।”
स्वप्नं दृष्टवान् : १.
37:7 पश्यत, वयं क्षेत्रे गुच्छान् बद्धवन्तः, मम गुच्छं च
उत्थितः, अपि च ऋजुः स्थितः; तव गुच्छाः परितः स्थिताः
विषये, मम गुच्छं च नमस्कृतवान्।
37:8 तस्य भ्रातरः तम् अवदन्, किं त्वं खलु अस्माकं राज्यं करिष्यसि? अथवा शाल्ट्
त्वं खलु अस्मासु आधिपत्यं करोषि? ते च तं तदपि अधिकं द्वेष्टि स्म
तस्य स्वप्नानां, तस्य वचनस्य कृते च।
37:9 सः अपरं स्वप्नं स्वप्नं दृष्ट्वा भ्रातृभ्यः कथितवान्।
पश्य, मया अधिकं स्वप्नं दृष्टम्; तथा पश्य सूर्य चन्द्रमा च
एकादश ताराश्च मम नमस्कृतवन्तः।
37:10 ततः सः स्वपितरं भ्रातृभ्यः च तत् पितरं च अवदत्
भर्त्सयित्वा तं प्राह, किं स्वप्नं तव दृष्टम्
स्वप्नं दृष्टवान्? किं खलु अहं तव माता तव भ्रातरः च प्रणामार्थम् आगमिष्यामि
स्वयमेव त्वां पृथिव्यां प्रति?
37:11 तस्य भ्रातरः तस्मै ईर्ष्याम् अकरोत्; किन्तु तस्य पिता तत् वचनं अवलोकितवान्।
37:12 तस्य भ्रातरः शेकेमनगरे स्वपितुः मेषं पोषयितुं गतवन्तः।
37:13 इस्राएलः योसेफं अवदत्, “किं तव भ्रातरः मेषं मा पोषयन्ति।”
शेकेम? आगच्छ, अहं त्वां तेषां समीपं प्रेषयिष्यामि। स च तमब्रवीत्-अत्र
अहम् अस्मि ।
37:14 ततः सः तं अवदत्, गच्छ, प्रार्थयामि, पश्यतु यत् भवतः कुशलं वा
भ्रातरः, मेषैः सह च कुशलाः; पुनः वचनं च आनयतु। अतः सः प्रेषितवान्
सः हेब्रोन-द्रोणिकायाः बहिः शेकेम-नगरम् आगतः।
37:15 कश्चित् तं दृष्ट्वा सः क्षेत्रे भ्रमन् आसीत्।
स पुरुषः तं पृष्टवान्, किं त्वं किं अन्विष्यसि?
37:16 सः अवदत्, अहं मम भ्रातृन् अन्वेषयामि, ते कुत्र पोषयन्ति इति मां वदतु
तेषां मेषाः।
37:17 सः पुरुषः अवदत्, “ते इतः प्रस्थिताः; तेषां वचनं मया श्रुतम्, “अस्तु” इति
दोथानं गच्छतु। ततः योसेफः स्वभ्रातरः अनुसृत्य तान् अवाप्तवान्
दोथन ।
37:18 ते तं दूरं दृष्ट्वा तेषां समीपं गमनात् पूर्वमपि ते
तस्य वधार्थं तस्य विरुद्धं षड्यंत्रं कृतवान्।
37:19 ते परस्परं अवदन्, पश्य, अयं स्वप्नदर्शी आगच्छति।
37:20 अतः अधुना आगत्य तं हत्वा कस्मिंश्चित् गर्ते क्षिपामः,...
वयं वदामः, कश्चन दुष्टः पशुः तं भक्षितवान्, किं च पश्यामः
तस्य स्वप्नानां भविष्यति।
37:21 रूबेनः तत् श्रुत्वा तेषां हस्तात् तं मुक्तवान्। उवाच च, .
तं मा हन्ति।
37:22 ततः रूबेनः तान् अवदत्, “रक्तं मा पातयन्तु, किन्तु तं अस्मिन् गर्ते क्षिपन्तु।”
सः प्रान्तरे अस्ति, तस्य उपरि हस्तं मा स्थापयतु; यथा सः मुक्तः भवेत्
तं पुनः पितुः समक्षं प्रदातुं तेषां हस्तात् बहिः।
37:23 यदा योसेफः स्वभ्रातृणां समीपम् आगतः तदा ते...
योसेफस्य कोटात् बहिः कृतवान्, तस्य कोटः बहुवर्णीयः यः तस्य उपरि आसीत्;
37:24 ते तं गृहीत्वा गर्ते क्षिप्तवन्तः, तत्र गर्तः शून्यः आसीत्
तस्मिन् जलं नासीत् ।
37:25 ते रोटिकां खादितुम् उपविष्टाः, ते नेत्राणि उत्थाप्य...
पश्यन् पश्यन् गिलियद्देशात् इश्मीलजनानाम् एकः समूहः सह आगतः
तेषां उष्ट्राः मसाला-बाम-गन्धक-धारिणः, तत् अधः वहितुं गच्छन्ति स्म
मिस्रदेशं प्रति ।
37:26 यहूदा भ्रातृभ्यः अवदत्, यदि वयं स्वहत्यां कुर्मः तर्हि किं लाभः
भ्राता, तस्य रक्तं च गोपयितुं?
37:27 आगच्छतु, तं इश्मीलेभ्यः विक्रयामः, अस्माकं हस्तः मा भवतु
तस्य उपरि; यतः सः अस्माकं भ्राता अस्माकं मांसं च अस्ति। तस्य भ्रातरः च आसन्
विषयः।
37:28 ततः मिद्यानीयाः वणिक्जनाः गतवन्तः; ते च आकृष्य उत्थापितवन्तः
योसेफः गर्तात् बहिः गत्वा योसेफं इश्मीलीभ्यः विंशतिभ्यः विक्रीतवान्
रजतखण्डाः, ते योसेफं मिस्रदेशं नीतवन्तः।
37:29 ततः रूबेनः गर्तं प्रति प्रत्यागतवान्। पश्यतु, योसेफः तस्मिन् न आसीत्
खड्ड; सः च स्ववस्त्राणि विदारयति।
37:30 ततः सः भ्रातृणां समीपं गत्वा अवदत्, “बालकः नास्ति; अहं च, .
अहं कुत्र गमिष्यामि?
37:31 ततः ते योसेफस्य कोटं गृहीत्वा बकबकं हत्वा मज्जितवन्तः
रक्ते कोटः;
37:32 ते बहुवर्णीयं कोटं प्रेषयित्वा स्वस्य समीपम् आनयन्ति स्म
पिता; उवाच, “अस्माभिः एतत् प्राप्तम्, इदानीं ज्ञातव्यं यत् एतत् तव पुत्रस्य अस्ति वा।”
कोटः वा न ।
37:33 सः तत् ज्ञात्वा अवदत्, मम पुत्रस्य कोटः अस्ति। दुष्टपशुः अस्ति
तं भक्षयत्; योसेफः निःसंदेहं खण्डखण्डे किरायान् अस्ति।
37:34 याकूबः स्ववस्त्राणि विदारयन् कटिबन्धं च स्थापयित्वा...
पुत्रस्य कृते बहुदिनानि शोचति स्म।
37:35 तस्य सर्वे पुत्राः सर्वा कन्याः च तस्य सान्त्वनाय उत्थिताः। स तु
सान्त्वनं न कृतवान्; सः अवदत्, “अहं हि चितायां अवतरिष्यामि।”
मम पुत्राय शोकं प्रति। एवं तस्य पिता तस्य कृते रोदिति स्म।
37:36 ततः मिद्यानीजनाः तं मिस्रदेशं पोटिफराय विक्रीतवन्तः
फिरौनस्य, रक्षकस्य च कप्तानः।