उत्पत्तिः
36:1 इदानीं एदोमः एसावस्य वंशजाः सन्ति।
36:2 एसावः कनानकन्यानां मध्ये स्वपत्नीः गृहीतवान्; अदाः पुत्री
एलोन् हित्ती, अहोलिबामा च अनाहस्य पुत्री
हिवीः जिबेओन्;
36:3 बशेमथ इस्माइलस्य पुत्री च, नबाजोतस्य भगिनी।
36:4 अदा एसावस्य कृते एलीफाजं जनयति स्म। बाशेमतः च रेउलं जनयति स्म;
36:5 अहोलीबामा येऊशं, जालामं, कोरहं च जनयति स्म, एते पुत्राः सन्ति
एसावः ये कनानदेशे तस्य जन्म प्राप्नुवन्।
36:6 एसावः स्वपत्नीः, पुत्राः, कन्याः च सर्वान् च गृहीतवान्
तस्य गृहस्य व्यक्तिः, तस्य पशवः, तस्य सर्वे पशवः, तस्य सर्वे च
पदार्थः, यत् सः कनानदेशे प्राप्तवान् आसीत्; प्रविश्य च
देशः भ्रातुः याकूबस्य मुखात्।
36:7 यतः तेषां धनं एकत्र वसितुं अधिकं आसीत्। तथा
यत्र ते परदेशिनः आसन् भूमिः तेषां कारणात् तान् सहितुं न शक्तवन्तः
पशु।
36:8 एसावः सेइरपर्वते एवं निवसति स्म, एसावः एदोमः।
36:9 एतानि च एदोमीजनानाम् पितुः एसावस्य वंशजाः सन्ति
सेइर् पर्वतः : १.
36:10 एसावस्य पुत्राणां नामानि एतानि सन्ति; एलीफाजः अदाहस्य पुत्रः
एसावः, एसावस्य पत्नी बाशेमथस्य पुत्रः रेउलः।
36:11 एलीफाजस्य पुत्राः तेमानः, ओमरः, सफो, गतमः, केनाजः च आसन्।
36:12 तिम्ना एसावपुत्रस्य एलीफाजस्य उपपत्नी आसीत्। सा एलीफाजं जनयति स्म
अमालेकः - एते अदा एसावस्य भार्यायाः पुत्राः आसन्।
36:13 एते च रेउलस्य पुत्राः सन्ति; नाहथः, जेराः, शम्मा, मिज्जा च।
एते बाशेमथस्य एसावस्य भार्यायाः पुत्राः आसन्।
36:14 एते पुत्राः अहोलिबामायाः पुत्राः आसन्
एसावस्य भार्या सिबियोनस्य, सा एसावस्य कृते जेउशं जालामं च जनयति स्म
कोरः ।
36:15 एते एसावस्य पुत्राणां प्रधानाः आसन्, एलीफाजस्य प्रथमजातस्य पुत्राः
एसावस्य पुत्रः; ड्यूक तेमन, ड्यूक ओमर, ड्यूक जेफो, ड्यूक केनाज,
36:16 ड्यूक कोरहः, ड्यूक गतम्, ड्यूक अमालेक् च एते ड्यूकाः आगताः
एदोमदेशे एलीफाजस्य; एते अदाहस्य पुत्राः आसन्।
36:17 एते च एसावपुत्रस्य रूएलस्य पुत्राः सन्ति। ड्यूक नाहथ, ड्यूक जेराह, ९.
duke Shammah, duke Mizzah: एते ड्यूकाः ये रेवेलस्य आगताः आसन्
एदोमदेशः; एते बशेमथस्य एसावस्य भार्यायाः पुत्राः सन्ति।
36:18 एते अहोलिबामायाः एसावपत्न्याः पुत्राः सन्ति। ड्यूक जेउश, ड्यूक
जालम, ड्यूक कोरह: एते ड्यूकाः आसन् ये अहोलिबामस्य आगताः आसन्
एसावस्य पत्नी अनाहस्य पुत्री।
36:19 एते एसावस्य पुत्राः, यः एदोमः, एते च तेषां राजपुत्राः।
36:20 एते होरीयस्य सेइरस्य पुत्राः सन्ति, ये भूमिं निवसन्ति स्म; लोटन, ९.
शोबलश्च सिबियोनश्च अनः च।
36:21 डिशोनः, एजेरः, दीशानः च, एते होरेयानां राजपुत्राः सन्ति।
एदोमदेशे सेइरस्य सन्तानाः।
36:22 लोतानस्य सन्तानाः होरी हेमाम च आसन्। लोटनस्य भगिनी च आसीत्
तिम्ना ।
36:23 शोबलस्य सन्तानाः एते आसन्; अलवनं मनहथं च एबलं च ।
शेफो, ओनं च ।
36:24 एते च सिबोनस्य सन्तानाः सन्ति; अजः, अनः च उभयम्: एतत् तत् आसीत्
अनः यत् प्रान्तरे खच्चरान् प्राप्नोत्, यथा सः गदं पोषयति स्म
तस्य पिता सिबेओन।
36:25 अनहस्य सन्तानाः एते आसन्; डिशोन्, अहोलिबामा च कन्या
अनः इति ।
36:26 एते च डिशोनस्य सन्तानाः सन्ति; हेमदान् एश्बान् इथ्रान् च ।
चेरान् च ।
36:27 एजेरस्य सन्तानाः एते सन्ति; बिल्हनः, ज़ावनं च, अकन् च।
36:28 दिशानस्य सन्तानाः एते सन्ति; उज्, अरन च ।
36:29 एते ड्यूकाः होरीजनानाम् आगताः; ड्यूक लोटन, ड्यूक शोबल, ९.
ड्यूक जिबेओन्, ड्यूक अनाह, २.
३६:३० ड्यूक डिशोन्, ड्यूक एजेर्, ड्यूक डिशान्: एते ड्यूकाः ये आगताः
होरी, सेइरदेशे तेषां राजपुत्राणां मध्ये।
36:31 एते राजानः अदोमदेशे ततः पूर्वं राज्यं कृतवन्तः
इस्राएलसन्ततिषु कोऽपि राजा राज्यं करोति स्म।
36:32 ततः बिओरस्य पुत्रः बेला एदोमनगरे राज्यं कृतवान्, तस्य नगरस्य नाम आसीत्
दिनहबः ।
36:33 बेला मृतः, बोज्रानगरस्य ज़ेराहस्य पुत्रः जोबाबः तस्य राज्यं कृतवान्
स्थाने ।
36:34 अय्यूबाबः मृतः, तस्य स्थाने तेमानीदेशस्य हुशामः राज्यं कृतवान्।
36:35 ततः हुशामः मृतः, बेदादस्य पुत्रः हदादः च मृतः, यः मिद्यानस्य...
तस्य स्थाने मोआबस्य क्षेत्रं राज्यं कृतवान्, तस्य नगरस्य नाम अविथः आसीत्।
36:36 हददः मृतः, तस्य स्थाने मस्रेकानगरस्य सम्ला राज्यं कृतवान्।
36:37 ततः सम्ला मृतः, तस्य स्थाने रेहोबोतस्य शाऊलः नदीतीरे राज्यं कृतवान्।
36:38 ततः शाऊलः मृतः, तस्य स्थाने अक्बोरस्य पुत्रः बालहाननः राज्यं कृतवान्।
36:39 अचबोरस्य पुत्रः बालहाननः मृतः, तस्य स्थाने हदरः राज्यं कृतवान्।
तस्य नगरस्य नाम पौरु; तस्य भार्यायाः च नाम मेहेताबेल्, द
मेजाहाबस्य कन्यायाः मतरेदस्य पुत्री।
36:40 एतानि च एसावतः आगतानां राजपुत्राणां नामानि यथा
तेषां कुटुम्बाः, स्वस्थानानुसारं, तेषां नामभिः; ड्यूक तिम्ना, ड्यूक
आल्वाहः, ड्यूक जेथेथः, २.
३६:४१ ड्यूक अहोलिबामा, ड्यूक एला, ड्यूक पिनोन, २.
३६:४२ ड्यूक केनाज, ड्यूक टेमन, ड्यूक मिब्जार, २.
36:43 ड्यूक मग्दीएल, ड्यूक इराम: एते एदोमस्य ड्यूकाः यथा तेषां
तेषां स्वामित्वदेशे निवासस्थानानि, सः एसावः पिता
एदोमीजनाः।