उत्पत्तिः
35:1 ततः परमेश् वरः याकूबम् अवदत्, उत्तिष्ठ, बेथेल्-नगरं गत्वा तत्र निवसतु
तत्र परमेश् वरस् य वेदीं कुरु, यस् तव पलायनसमये तव समक्षं प्रकटितः
तव भ्रातुः एसावस्य मुखात्।
35:2 ततः याकूबः स्वगृहस्थं सर्वान् च अवदत्, “स्थापनम्” इति
भवद्भिः मध्ये ये विदेशीयाः देवाः सन्ति तान् दूरं कृत्वा शुद्धाः भवन्तु, भवतः परिवर्तनं च कुर्वन्तु
वस्त्राणि : १.
35:3 वयं उत्थाय बेथेलनगरं गच्छामः। अहं च तत्र वेदीं करिष्यामि
परमेश्u200dवराय, यः मम दुःखदिने मम उत्तरं दत्तवान्, मया सह च आसीत्
यः मार्गः अहं गतः।
35:4 ते याकूबस्य हस्ते ये परदेशीयाः देवाः आसन्, तान् सर्वान् दत्तवन्तः।
तेषां कर्णयोः सर्वाणि कुण्डलानि च; याकूबः तान् गोपितवान्
ओकवृक्षस्य अधः यत् शेकेमस्य समीपे आसीत्।
35:5 ते प्रस्थिताः, परमेश् वरस् य आतङ्कः तेषु नगरेषु आसीत्
तान् परितः, ते याकूबस्य पुत्रान् न अनुसृत्य।
35:6 ततः याकूबः कनानदेशे अर्थात् बेथेलदेशं लूजनगरं आगतः।
सः तस्य समीपे ये जनाः आसन् ते सर्वे च।
35:7 ततः सः तत्र वेदीं निर्मितवान्, तत् स्थानं च एल्बेथेल इति आह्वयति स्म, यतः
तत्र परमेश् वरः तस्मै प्रकटितः यदा सः स्वभ्रातुः मुखात् पलायितवान्।
35:8 किन्तु दबोरा रिबेकायाः परिचारिका मृता, सा बेथेलस्य अधः दफनाता
under an oak: तस्य नाम च Allonbachuth इति आसीत्।
35:9 ततः परमेश् वरः याकूबस्य समीपं पुनः प्रकटितः, यदा सः पदनारामात् बहिः आगतः, ततः...
तस्मै आशीर्वादं दत्तवान्।
35:10 ततः परमेश् वरः तम् अवदत् , “तव नाम याकूबः, तव नाम न उच्यते।”
पुनः याकूबः, किन्तु इस्राएलः तव नाम भविष्यति, सः तस्य नाम आहूतवान्
इजरायल् ।
35:11 ततः परमेश् वरः तम् अवदत् , “अहं सर्वशक्तिमान् परमेश् वरः अस्मि। एकः
राष्ट्रं राष्ट्रसङ्घं च तव भविष्यति, राजानः च आगमिष्यन्ति
तव कटिभ्यः बहिः;
35:12 अहं यत् भूमिं अब्राहमं इसहाकं च दत्तवान्, तत् त्वां दास्यामि,...
भवतः पश्चात् तव वंशाय भूमिं दास्यामि।
35:13 ततः परमेश् वरः तस्मात् स्थाने उपरि गतः यत्र सः तेन सह सम्भाषणं करोति स्म।
35:14 याकूबः यस्मिन् स्थाने स्वेन सह वार्तालापं करोति स्म तत्र स्तम्भं स्थापयति स्म, यत् क
पाषाणस्तम्भः, तस्मिन् च पेयबलिदानं पातयित्वा पातितवान्
तत्र तैलम् ।
35:15 याकूबः तस्य स्थानस्य नाम बेथेल इति आह्वयत्।
35:16 ते बेथेलतः प्रस्थिताः। किञ्चित् एव च आगन्तुं मार्गः आसीत्
एफ्राथं प्रति राहेलः प्रसवम् अकरोत्, तस्याः कठिनश्रमः अभवत्।
35:17 यदा सा कठिनप्रसवम् अनुभवति स्म तदा धात्री अवदत्
तस्याः कृते, मा भयम्; तव अपि एषः पुत्रः भविष्यति।
35:18 यदा तस्याः आत्मा गच्छति स्म, तदा सा मृता आसीत्
सा तस्य नाम बेनोनी इति आह्वयत्, किन्तु तस्य पिता तं बेन्जामिन इति आह्वयत्।
35:19 राहेलः मृतः, एफ्राथस्य मार्गे दफनः अभवत्, अर्थात्
बेथलेहेम।
35:20 याकूबः तस्याः चितायां स्तम्भं स्थापयति स्म, सः राहेलस्य स्तम्भः अस्ति
अद्यपर्यन्तं चिता ।
35:21 इस्राएलः प्रस्थानं कृत्वा एदारगोपुरात् परं स्वस्य तंबूं प्रसारितवान्।
35:22 यदा इस्राएलः तस्मिन् देशे निवसति स्म तदा रूबेनः गतः
पितुः उपपत्नी बिल्हा सह शयितः, इस्राएलः तत् श्रुतवान्। अधुना द
याकूबस्य पुत्राः द्वादश आसन्।
३५:२३ लीयाः पुत्राः; रूबेनः याकूबस्य प्रथमः पुत्रः शिमोनः लेवी च
यहूदा, इस्साकर, जबूलून च।
३५:२४ राहेलस्य पुत्राः; योसेफः, बेन्जामिनः च ।
35:25 राहेलस्य दासी बिलहायाः पुत्राः। दान, नफ्ताली च : १.
35:26 लीयायाः दासी जिल्पायाः पुत्राः; गद्, आशेर च: एते एव
याकूबस्य पुत्राः, ये तस्य पदनारामे जाताः।
35:27 ततः याकूबः स्वपितुः इसहाकस्य समीपं मम्रेनगरं अर्बानगरम् आगतः।
यत्र अब्राहमः इसहाकः च निवसतः।
35:28 इसहाकस्य दिवसाः शतचत्वारिंशत् वर्षाणि आसन्।
35:29 इसहाकः आत्मानं त्यक्त्वा मृतः, स्वजनस्य समीपं समाहितः च अभवत्।
वृद्धः पूर्णः च सन् तस्य पुत्रौ एसावः याकूबः च तं दफनम् अकरोत्।