उत्पत्तिः
34:1 ततः लीया कन्या दीना याकूबस्य कृते जनितवती, सा तस्य समीपं निर्गतवती
भूमिसुताः पश्यन्तु।
34:2 यदा हिवीयस्य हामोरस्य पुत्रः शेकेमः देशराजः दृष्टवान्
तां गृहीत्वा तया सह शयनं कृत्वा दूषितं कृतवान्।
34:3 तस्य आत्मा याकूबस्य कन्यायाः दीनायाः समीपे आलम्बितवान्, सः च...
कन्याम्, कन्यायाः सह दयालुतया उक्तवान्।
34:4 शेकेमः स्वपितरं हामोरं अवदत्, “एषा कन्या मम समीपं गच्छतु।”
भार्या।
34:5 याकूबः श्रुतवान् यत् सः स्वपुत्रीं दीनाम् अशुद्धवान्, इदानीं तस्य पुत्राः
क्षेत्रे पशवैः सह आसन्, याकूबः यावत् ते यावत् मौनम् अकरोत्
आगताः आसन्।
34:6 ततः शेकेमस्य पिता हामोरः याकूबस्य समीपं तस्य सह संवादं कर्तुं निर्गतवान्।
34:7 याकूबस्य पुत्राः तत् श्रुत्वा क्षेत्रात् बहिः आगतवन्तः
मनुष्याः दुःखिताः अभवन्, ते च अतीव क्रुद्धाः अभवन्, यतः सः मूर्खताम् अकरोत्
इस्राएलदेशे याकूबस्य कन्यायाः सह शयनं कृत्वा; यत् वस्तु न भवितुमर्हति
कृतम्u200c।
34:8 ततः हामोरः तान् अवदत्, “मम पुत्रस्य शेकेमस्य आत्मा आकांक्षति
भवतः कन्यायाः कृते : अहं प्रार्थयामि यत् भवन्तः तां भार्यायाः कृते ददातु।
34:9 यूयं अस्माभिः सह विवाहं कुरुत, स्वकन्याः अस्मान् दत्त्वा गृहाण
अस्माकं कन्याः भवद्भ्यः।
34:10 यूयं अस्माभिः सह निवसन्ति, भूमिः च युष्माकं पुरतः भविष्यति। निवसति च
तत्र व्यापारं कुरुत, तत्र सम्पत्तिं च प्राप्नुथ।
34:11 शेकेमः स्वपितरं भ्रातृभ्यां च अवदत्, “अहं अन्वेषयामि।”
युष्माकं नेत्रयोः अनुग्रहः, यत् यूयं मां वदथ, तत् अहं दास्यामि।
34:12 कदापि तावत् दहेजं दानं च मां याचत, अहं च यथा युष्माकं तथा दास्यामि
मां वदिष्यति, किन्तु कन्याम् मम भार्यायै ददातु।”
34:13 याकूबस्य पुत्राः तस्य पितरं शेकेमं हामोरं च छलेन प्रत्युवाच।
तेन तेषां भगिनीं दीनाम् अपवित्रं कृत्वा उक्तवान्।
34:14 ते तान् अवदन्, अस्माकं भगिनीं दातुं न शक्नुमः
अछतनं यस्य; यतः तत् अस्माकं निन्दनीयम् आसीत्।
34:15 किन्तु अस्मिन् वयं युष्मान् अनुमोदिष्यामः, यदि यूयं अस्माकं इव भवेयुः तर्हि प्रत्येकं...
पुरुषः युष्माकं खतना भवतु;
34:16 तदा वयं भवतः कृते अस्माकं कन्याः दास्यामः, भवतः च गृह्णीमः
कन्याः अस्माकं कृते वयं भवद्भिः सह वसिष्यामः, एकाः भविष्यामः
जनाः।
34:17 किन्तु यदि यूयं खतना कर्तुं अस्मान् न शृण्वन्ति। तदा वयं गृह्णीमः
अस्माकं कन्या, वयं च गता भविष्यामः।
34:18 तेषां वचनं हामोरं शेकेम् हामोरस्य पुत्रं च प्रसन्नम् अभवत्।
34:19 ततः सः युवकः आनन्दं प्राप्य तत् कार्यं न कर्तुं विलम्बितवान्
याकूबस्य कन्यायाः मध्ये सः सर्वेभ्यः गृहेभ्यः अधिकं गौरवपूर्णः आसीत्
तस्य पिता ।
34:20 ततः हामोरः तस्य पुत्रः शेकेमः च स्वनगरद्वारं आगत्य...
तेषां नगरपुरुषैः सह संवादं कृतवान्।
३४:२१ एते जनाः अस्माभिः सह शान्तिं कुर्वन्ति; अतः ते देशे निवसन्तु।
तत्र व्यापारं च; यतः भूमिः तेषां कृते पर्याप्तं विशाला अस्ति;
तेषां कन्याः अस्माकं समीपं भार्यारूपेण गृह्णीमः, तेभ्यः अस्माकं
कन्याः ।
३४:२२ केवलम् अत्रैव मनुष्याः अस्मान् अस्माभिः सह निवासं कर्तुं, एकत्वार्थं च अनुमन्यन्ते
जनाः, यदि अस्माकं मध्ये प्रत्येकं पुरुषः खतनाकृतः भवति।
34:23 किं तेषां पशवः तेषां द्रव्यं च तेषां प्रत्येकं पशवः च न भविष्यन्ति
अस्माकं? केवलं वयं तान् अनुमन्यताम्, ते अस्माभिः सह निवसन्ति।
34:24 तस्य पुत्रः हामोरस्य शेकेमस्य च सर्वे जनाः श्रुतवन्तः
तस्य नगरस्य द्वारं; सर्वे पुरुषाः खतना कृताः, ये सर्वे बहिः गच्छन्ति स्म
तस्य नगरद्वारस्य ।
34:25 तृतीये दिने यदा तेषां वेदना आसीत् तदा द्वयोः...
याकूबस्य पुत्राः शिमोनः लेवी च दीनायाः भ्रातरः प्रत्येकं स्वस्य स्वस्य गृहीतवन्तः
खड्गं कृत्वा साहसेन नगरं आगत्य सर्वान् पुरुषान् हत्वा।
34:26 ततः ते हामोरं तस्य पुत्रं शेकेम् च खड्गधारेण हतवन्तः,...
दीनाम् शेकेमगृहात् बहिः नीत्वा निर्गतवान्।
34:27 याकूबस्य पुत्राः हतानाम् उपरि आगत्य नगरं लुण्ठितवन्तः यतः
ते स्वभगिनीं दूषितवन्तः आसन्।
34:28 ते स्वमेषान्, वृषान्, गदान्, यत् च
नगरे आसीत्, यत् च क्षेत्रे आसीत्,
34:29 तेषां सर्वाणि धनानि सर्वाणि अल्पानि च भार्यानि च गृहीतवन्तः
ते बद्ध्वा गृहे यत् किमपि आसीत् तत् सर्वं अपि दूषयन्ति स्म।
34:30 ततः याकूबः शिमोनं लेवीं च अवदत्, यूयं मां प्रेरयितुं मां व्याकुलं कृतवन्तः
दुर्गन्धं भूमिनिवासिषु कनानीषु च
पेरिज्जी: अहं च अल्पसंख्याकाः सन् ते स्वयमेव समागमिष्यन्ति
एकत्र मम विरुद्धं, मां हन्तुं च; अहं च नश्यामि, अहं मम च
गृहम्u200c।
34:31 ते अवदन्, किं सः अस्माकं भगिनीं वेश्यावत् व्यवहारं कुर्यात्?