उत्पत्तिः
33:1 याकूबः नेत्राणि उत्थाप्य पश्यन् एसावः आगत्य...
तेन सह चतुःशतं पुरुषाः। सः बालकान् लीयाम् अयच्छत्,...
राहेलं दासीद्वयं च।
33:2 सः दासीः तेषां बालकाः च अग्रणीः, लीया च तस्याः च अग्रणीः अस्थापयत्
ततः परं बालकाः, राहेलः योसेफः च अत्यन्तं पृष्ठतः।
33:3 ततः सः तेषां पुरतः गत्वा सप्त भूमौ प्रणामम् अकरोत्
वारं यावत् सः भ्रातुः समीपं न आगतः।
33:4 ततः एसावः तं मिलितुं धावित्वा तं आलिंग्य तस्य कण्ठे पतितः,...
चुम्बितवान्: ते च रोदितवन्तः।
33:5 सः नेत्राणि उत्थाप्य स्त्रियः बालकान् च दृष्टवान्। उवाच च, .
त्वया सह ये के सन्ति? सः अवदत्, “यत् परमेश् वरस् य सन्तानाः सन्ति।”
अनुग्रहेण तव सेवकं दत्तम्।
33:6 ततः दासीः स्वसन्ततिभिः सह समीपं गत्वा प्रणामं कृतवन्तः
तस्मान्।
33:7 ततः लीया अपि स्वसन्ततिभिः सह समीपं गत्वा प्रणामं कृतवती
तदनन्तरं योसेफः राहेलः च समीपम् आगत्य प्रणामम् अकरोत्।
33:8 स च उक्तवान्, मया मिलितस्य सर्वस्य समूहस्य किं भवतः अभिप्रायः? स च
उक्तवान्, एते मम भगवतः दृष्टौ अनुग्रहं प्राप्नुयुः।
33:9 एसावः अवदत्, “भ्राता मम पर्याप्तम् अस्ति। यत् भवता कर्तव्यं तत् धारयतु
स्वयं ।
33:10 याकूबः अवदत्, “न, प्रार्थयामि, यदि इदानीं मया तव अनुग्रहः प्राप्तः।”
दृष्टिः, तर्हि मम हस्ते मम उपहारं गृहाण, यतः अहं तव दृष्टवान्
मुखं यथा मया ईश्वरस्य मुखं दृष्टं, त्वं च प्रसन्नः अभवः
अहम्u200c।
33:11 गृहाण मम आशीर्वादं यत् त्वां प्रति आनीयते; यतः ईश्वरस्य अस्ति
मया सह कृपापूर्वकं व्यवहारः कृतः, मम पर्याप्तत्वात् च। स च तं आग्रहं कृतवान्।
स च गृहीतवान्।
33:12 सः अवदत्, वयं यात्रां कुर्मः, गच्छामः, अहं गमिष्यामि
तव पुरतः।
33:13 सः तं अवदत्, मम प्रभुः जानाति यत् बालकाः कोमलाः सन्ति,...
मेषाः यूथाः च बालकाः मया सह सन्ति, यदि च मनुष्याः अतिशयेन वाहनं कुर्वन्ति
तान् एकस्मिन् दिने सर्वे मेषः म्रियते।
33:14 मम प्रभुः प्रार्थयामि, स्वस्य दासस्य पुरतः गच्छतु, अहं च नेतृत्वं करिष्यामि
मृदुतया यथा मम पुरतः गच्छन्ति पशवः बालकाः च
यावत् अहं सेइरनगरं स्वामिनः समीपं न आगच्छामि तावत् सहितुं शक्नुवन्।
33:15 एसावः अवदत्, “अधुना अहं भवद्भिः सह केचन जनाः त्यजामि।”
अहम्u200c। स उवाच, किं प्रयोजनम्? मम दृष्ट्या अनुग्रहं प्राप्नुयाम्
विधाता।
33:16 तस्मिन् दिने एसावः सेइरनगरं गच्छन् प्रत्यागतवान्।
33:17 याकूबः सुक्कोतनगरं गत्वा तस्य गृहं निर्मितवान्, स्तम्भान् च निर्मितवान्
तस्य पशूनां कृते, अतः तस्य स्थानस्य नाम सुक्कोथः इति उच्यते।
33:18 ततः याकूबः शेकेमनगरस्य शालेमनगरं आगतः, यत् 1990 देशे अस्ति
कनान, यदा सः पदनारामतः आगतः; तथा पुरतः स्वस्य तंबूम् अस्थापयत्
नगरी।
33:19 ततः सः एकस्य क्षेत्रस्य एकं खण्डं क्रीतवन् यत्र सः तंबूं प्रसारितवान् आसीत्, तत्र...
शेकेमस्य पितुः हामोरस्य सन्तानानां शतखण्डानां कृते हस्तः
धनस्य ।
33:20 ततः सः तत्र एकं वेदीम् अस्थापयत्, तत् एलेलोहेइजरायल् इति नामकरोत्।