उत्पत्तिः
32:1 याकूबः मार्गे गतः, परमेश् वरस् य दूताः तम् अमिलत्।
32:2 याकूबः तान् दृष्ट्वा अवदत्, “एतत् परमेश्वरस्य सेना अस्ति
तस्य स्थानस्य नाम महानैम् ।
32:3 ततः याकूबः स्वभ्रातुः एसावस्य समीपं तस्य पुरतः दूतान् प्रेषितवान्
सेइरस्य एदोमदेशस्य।
32:4 ततः सः तान् आज्ञापयत्, यूयं मम प्रभुं एसावं प्रति एवं वदथ।
तव सेवकः याकूबः एवं वदति, “अहं लाबानेन सह प्रवासं कृत्वा स्थितवान्।”
तत्र अधुना यावत् :
32:5 मम वृषभाः, गदः, मेषाः, पुरुषदासाः, दासाः च सन्ति।
अहं च प्रभोः कथयितुं प्रेषितवान् यत् अहं भवतः दृष्टौ अनुग्रहं प्राप्नुयाम्।
32:6 दूताः याकूबस्य समीपं प्रत्यागतवन्तः, “वयं तव भ्रातुः समीपम् आगताः।”
एसावः अपि च त्वां मिलितुं आगच्छति, तस्य सह चतुःशताः जनाः च।
32:7 ततः याकूबः बहु भीतः दुःखितः च अभवत्, ततः सः जनान् विभज्य
तत् तेन सह आसीत्, मेषाः, गोपाः, उष्ट्राः च द्वौ विभक्तौ
पट्टिकाः;
32:8 ततः उक्तवान्, “यदि एसावः एकस्य समूहस्य समीपम् आगत्य तं प्रहरति तर्हि अन्यः
सङ्घः यः अवशिष्टः अस्ति सः पलायते।
32:9 याकूबः अवदत्, हे मम पितुः अब्राहमस्य, मम पितुः इसहाकस्य च परमेश्वर।
यः परमेश् वरः मां अवदत् , “स्वदेशं स्वदेशं च प्रत्यागच्छ।”
बन्धुः, अहं च त्वया सह सुव्यवहारं करिष्यामि।
32:10 अहं सर्वेषां दयानां सर्वेषां सत्यानां च क्षुद्रतमः योग्यः नास्मि।
यत् त्वया तव दासाय दर्शितम्; अहं हि दण्डेन अतिक्रान्तवान्
अयं जॉर्डन्; अधुना च अहं द्वौ समूहौ अभवम्।
३२:११ मां भ्रातुः हस्तात् मोचय
एसावः अहं तस्मात् भयभीतः अस्मि, मा भूत् सः आगत्य मां मातरं च प्रहरति
बालकैः सह ।
32:12 त्वं च उक्तवान् अहं त्वां अवश्यमेव भद्रं करिष्यामि, तव बीजं च करिष्यामि
समुद्रस्य वालुका, या बहुलतायाः गणना न भवति।
32:13 तस्मिन् एव रात्रौ सः तत्रैव निवसति स्म; यत् तस्य समीपम् आगतं तत् गृहीतवान्
तस्य भ्रातुः एसावस्य कृते उपहारं समर्पयतु;
32:14 द्विशतं बकं विंशतिः बस्तः द्विशतमेषाः विंशतिः च
मेषाः, २.
32:15 त्रिंशत् दुग्धौष्ट्राः गदैः सह चत्वारिंशत् गवाः दश वृषभाः च विंशतिः
सा गदः, दश बछडाः च।
32:16 ततः सः तान् स्वदासानाम् हस्ते समर्पितवान्
तस्मान्; तस्य सेवकान् अवदत्, “मम पुरतः गत्वा क
space betwixt चालितवान् चालितवान् च।
32:17 ततः सः अग्रणीं आज्ञापयत्, “यदा मम भ्राता एसावः मिलति।”
त्वां पृच्छति कस्य त्वं? त्वं च कुत्र गच्छसि?
ते च पुरतः कस्य सन्ति?
32:18 तदा त्वं वदसि, ते तव दासः याकूबस्य सन्ति। वर्तमानप्रेषित इति
मम प्रभुं एसावं प्रति, पश्यतु, सः अपि अस्माकं पृष्ठतः अस्ति।
32:19 एवम् आज्ञापयत् द्वितीयं तृतीयं च सर्वं च तदनन्तरम्
गणाः कथयन्ति स्म, “यदा यूयं प्राप्नुथ तदा एसावं प्रति एवं वदथ।”
तस्य।
32:20 अपि च यूयं वदथ, पश्य तव दासः याकूबः अस्माकं पृष्ठतः अस्ति। स हि
उक्तवान् अहं तं प्रसादयिष्यामि यत् मम पुरतः गच्छति वर्तमानेन च
पश्चात् तस्य मुखं द्रक्ष्यामि; कदाचित् सः मां स्वीकुर्यात्।
32:21 तथैव वर्तमानः तस्य पुरतः गतः, सः तस्याः रात्रौ निवसति स्म
कम्पनी।
32:22 ततः सः तस्याः रात्रौ उत्थाय स्वभार्याद्वयं स्वद्वयं च गृहीतवान्
स्त्रीदासाः, तस्य एकादश पुत्राः च, जाब्बोक्-नद्याः अतिक्रम्य च।
32:23 ततः सः तान् गृहीत्वा नदीं पारं प्रेषितवान्, तत् पारं च प्रेषितवान्
आसीत्u200c।
32:24 याकूबः एकः एव अवशिष्टः अभवत्; तत्र च तस्य सह एकः पुरुषः मल्लयुद्धं कृतवान् यावत्...
दिवसस्य भङ्गः ।
32:25 यदा सः तस्य विरुद्धं विजयं न प्राप्नोत् इति दृष्ट्वा खोटं स्पृशति स्म
तस्य ऊरुस्य; याकूबस्य ऊरुस्य खोटं सन्धितः बहिः आसीत्, यथा सः
तस्य सह मल्लयुद्धं कृतवान् ।
32:26 सः अवदत्, अहं गच्छामि, यतः दिवसः प्रज्वलितः भवति। सः च अवदत्, अहं न करिष्यामि
गच्छ त्वं, यावत् त्वं मां आशीर्वादं न ददासि।
32:27 सः तं अवदत्, “तव नाम किम्? स उवाच याकूब।
32:28 सः अवदत्, “तव नाम पुनः याकूबः न भविष्यति, अपितु इस्राएलः इति उच्यते, यतः यथा
राजपुत्रः तव ईश्वरेण मनुष्यैः सह शक्तिः अस्ति, सः विजयी अभवत्।
32:29 याकूबः तं पृष्टवान्, “तव नाम कथयतु।” स च
उवाच, किमर्थं मम नाम पृच्छसि? सः च आशीर्वादं दत्तवान्
तं तत्र ।
32:30 याकूबः तस्य स्थानस्य नाम पेनीएल इति कृतवान् यतः अहं परमेश्वरस्य मुखं दृष्टवान्
सम्मुखीभवितुं, मम जीवनं च रक्षितम्।
32:31 यदा सः पेनुएलं अतिक्रम्य गच्छति स्म तदा सूर्यः तस्य उपरि उद्यतः सः च स्थगितवान्
तस्य ऊरुः ।
32:32 अतः इस्राएलस्य सन्तानाः संकुचितस्य नसस्य न खादन्ति।
यद् ऊरुकुण्डे अद्यपर्यन्तं वर्तते, यतः सः स्पृशति स्म
याकूबस्य ऊरुस्य खोटं स्नायुस्थं यत् संकुचितं जातम्।