उत्पत्तिः
31:1 ततः सः लाबानस्य पुत्राणां वचनं श्रुतवान् यत्, “याकूबः अपहृतवान्।”
तत् सर्वं अस्माकं पितुः आसीत्; यत् च अस्माकं पितुः आसीत् तस्य सः अस्ति
एतत् सर्वं महिमा प्राप्तवान्।
31:2 याकूबः लाबनस्य मुखं दृष्टवान्, तत् न अभवत्
तं प्रति पूर्ववत् ।
31:3 ततः परमेश् वरः याकूबम् अवदत् , “तव पितृभूमिं प्रति प्रत्यागत्य...
तव ज्ञातिभ्यः; अहं च त्वया सह भविष्यामि।
31:4 याकूबः प्रेषयित्वा राहेलं लीया च स्वमेषसमूहं प्रति क्षेत्रं आहूय।
31:5 तान् अवदत्, युष्माकं पितुः मुखं पश्यामि, यत् न अस्ति
पूर्ववत् मम प्रति; किन्तु मम पितुः परमेश्वरः मया सह आसीत्।
31:6 यूयं च जानथ यत् मया सर्वशक्त्या युष्माकं पितुः सेवा कृता।
31:7 भवतः पिता मां वञ्चितवान्, मम वेतनं दशवारं परिवर्तयति। किन्तु
ईश्वरः तस्मै दुःखं दत्तवान् यत् सः मां क्षतिं न करोतु।
31:8 यदि सः एवम् उक्तवान्, बिन्दुः भवतः वेतनं भविष्यति; ततः सर्वे पशवः
bare speckled: यदि च एवं वदेत्, वलययुक्तः तव भाड़ा भविष्यति।
ततः सर्वाणि पशवः रिंगस्ट्रेक् कृत्वा नग्नाः।
31:9 एवं परमेश्वरः युष्माकं पितुः पशवः अपहृत्य दत्तवान्
अहम्u200c।
31:10 यदा पशवः गर्भधारणं कृतवन्तः तस्मिन् काले अहं उत्थापितवान्
मम नेत्रयोः उपरि स्वप्ने दृष्टवान्, पश्य मेषान् प्लवमानान्
पशूनां उपरि वलययुक्ताः, बिन्दुयुक्ताः, ग्रीसयुक्ताः च आसन्।
31:11 ततः परमेश् वरस् य दूतः स्वप्ने मां अवदत् , याकूबः अहं च
उवाच-अत्र अहम्।
31:12 सः अवदत्, “अधुना तव नेत्राणि उत्थाप्य पश्यतु, सर्वे मेषाः प्लवन्ति
पशूनां उपरि वलययुक्ताः, बिन्दुयुक्ताः, ग्रीवाः च सन्ति, यतः मया दृष्टम्
यत् किमपि लाबानः त्वां करोति।
31:13 अहं बेथेलस्य परमेश्वरः अस्मि, यत्र त्वं स्तम्भं अभिषिक्तवान्, यत्र च त्वं
मम प्रतिज्ञां कृतवान्, अधुना उत्तिष्ठ, अस्मात् देशात् बहिः गच्छ, च
स्वजनभूमिं प्रति प्रत्यागच्छ।
31:14 ततः राहेलः लीया च तम् अवदताम्, “किं अद्यापि भागः अस्ति वा?”
पितुः गृहे वा अस्माकं कृते उत्तराधिकारः?
31:15 किं वयं तस्य परदेशीयाः न गणयामः? यतः सः अस्मान् विक्रीतवान्, तस्य च धनं प्राप्तवान्
अस्माकं धनमपि भक्षितवान्।
31:16 यतः परमेश्वरः अस्माकं पितुः यत् किमपि धनं हृतवान्, तत् अस्माकं एव।
अस्माकं सन्तानानां च, इदानीं परमेश्वरेण यत् किमपि उक्तं तत् कुरु।
31:17 ततः याकूबः उत्थाय स्वपुत्रान् स्वपत्न्याश्च उष्ट्राणां उपरि स्थापितवान्।
31:18 सः सर्वान् पशून्, स्वस्य सर्वाणि सम्पत्तिं च नीतवान्
प्राप्तवान्, तस्य प्राप्तेः पशवः, यत् सः पदनारमे प्राप्तवान् आसीत्, कृते
कनानदेशे स्वपितुः इसहाकस्य समीपं गन्तुं।
31:19 लाबानः स्वमेषान् कटयितुं गतः, राहेलः च प्रतिमाः अपहृतवान् यत्
तस्याः पितुः आसन्।
31:20 ततः याकूबः अरामीयस्य लाबनस्य कृते अज्ञात्वा अपहृतवान्
न तु सः पलायितवान् इति।
31:21 अतः सः स्वस्य सर्वं गृहीत्वा पलायितवान्; स च उत्थाय अतिक्रान्तवान्
नदीं कृत्वा गिलिआदपर्वतं प्रति मुखं स्थापयति।
31:22 तृतीये दिने लाबने कथितं यत् याकूबः पलायितः।
31:23 ततः सः भ्रातृन् स्वेन सह गृहीत्वा सप्तदिनानि अनुसृत्य गतः'।
यात्रा; ते तं गिलिआदपर्वते अभ्यपत्।
31:24 ततः परमेश् वरः रात्रौ स्वप्ने अरामीयस्य लाबानस्य समीपम् आगत्य तं अवदत्।
सावधानं कुरु यत् त्वं याकूबं प्रति शुभं दुष्टं वा न वदसि।
31:25 ततः लाबनः याकूबं प्राप्तवान्। याकूबः पर्वते स्वस्य तंबूम् अस्थापयत्।
लाबानः भ्रातृभिः सह गिलादपर्वते सन्धिं कृतवान्।
31:26 तदा लाबानः याकूबम् अवदत्, “त्वया किं कृतम्, यत् त्वया अपहृतम्।”
अप्रमत्तः मम कन्याः च गृहीताः बद्धाः इव अपहृतवान्
खड्गः?
31:27 किमर्थं त्वं गुप्तरूपेण पलायितवान्, मम चोरणं कृतवान्; तथा
न मां अवदत् यत् अहं त्वां हर्षेण सह प्रेषितवान् स्यात्
गीतानि, तब्रेट्, वीणा सह च?
31:28 किं च मम पुत्रकन्याश्च चुम्बनं न अनुमन्यते? त्वया इदानीं अस्ति
एवं कृत्वा मूर्खतापूर्वकं कृतम्।
31:29 भवतः क्षतिं कर्तुं मम हस्तस्य सामर्थ्ये अस्ति, किन्तु भवतः पितुः परमेश्वरः
श्वः रात्रौ मां अवदत्, सावधानाः भव यत् त्वं मा वदसि
याकूबः शुभं वा दुष्टं वा।
31:30 इदानीं च यद्यपि त्वं गन्तुम् इच्छसि तथापि त्वं बहु आकांक्षसे
पितुः गृहस्य पश्चात्, तथापि त्वया मम देवताः किमर्थं अपहृताः?
31:31 याकूबः उत्तरं दत्त्वा लाबनं अवदत्, “अहं भयभीतः अभवम्, यतः अहं अवदम्।
कदाचित् त्वं मम कन्याः बलात् गृह्णीसि।
31:32 यस्य सह त्वं स्वदेवतान् प्राप्नोषि, सः मा जीवतु, अस्माकं पुरतः
भ्रातरः मया सह भवतः किमस्ति तत् ज्ञात्वा भवतः समीपं गृहाण। कृते
याकूबः न जानाति स्म यत् राहेलः तान् अपहृतवान्।
31:33 ततः लाबानः याकूबस्य तंबूम्, लीयायाः तंबूं च द्वयोः मध्ये च गतः
दासीनां तंबूः; किन्तु सः तान् न प्राप्नोत्। ततः सः लीयाः गृहात् बहिः गतः
तंबूम्, राहेलस्य तंबूम् अविशत्।
31:34 ततः राहेलः प्रतिमाः आदाय उष्ट्रस्य गृहे स्थापितवान्।
तेषु उपविश्य च। लाबानः सर्वान् तंबूम् अन्वेषितवान्, किन्तु तान् न प्राप्नोत्।
31:35 सा पितरम् अवदत्, मम भगवन्तं मा अप्रसन्नं भवतु यत् अहं न शक्नोमि
तव पुरतः उत्तिष्ठ; स्त्रियाः प्रथा हि मयि वर्तते। स च
अन्वेषितवान्, परन्तु बिम्बानि न प्राप्नोत्।
31:36 याकूबः क्रुद्धः भूत्वा लाबनस्य कृते क्षोभं कृतवान्, तदा याकूबः उत्तरं दत्तवान्
लाबानं प्रति, मम अपराधः किम्? किं मम पापं यत् ते एतावत् उष्णं कृतवान्
मम पश्चात् अनुसृत्य?
31:37 यत्र त्वया मम सर्वाणि द्रव्याणि अन्वेषितानि, तदा त्वया सर्वेभ्यः किं प्राप्तम्
गृहस्थं द्रव्यम् ? अत्र मम भ्रातृभ्रातृणां पुरतः स्थापय, यत्
ते अस्माकं द्वयोः मध्ये न्यायं कर्तुं शक्नुवन्ति।
31:38 एतत् विंशतिवर्षं त्वया सह अभवम्; तव मेषाणां बकानां च अस्ति
तेषां बालकान् न क्षिप्तवान्, तव मेषस्य मेषाः च मया न खादिताः।
31:39 यत् पशूभिः विदीर्णं तत् अहं भवतः समीपं न आनयम्। अहं हानिम् उद्धृतवान्
तस्य; मम हस्तस्य त्वया तत् प्रार्थितं, दिवा अपहृतं वा
रात्रौ अपहृतः ।
३१ - ४० एवम् अहम् आसम्; दिने अनावृष्टिः मां भक्षयति स्म, रात्रौ हिमः च भक्षयति स्म;
मम चक्षुषः निद्रा निर्गतवती।
31:41 एवं विंशतिवर्षाणि तव गृहे अभवम्; अहं त्वां चतुर्दश वर्षाणि सेवितवान्
तव कन्याद्वयस्य कृते, षड् वर्षाणि च तव पशूनां कृते, तव च अस्ति
मम वेतनं दशवारं परिवर्तयति स्म।
31:42 मम पितुः परमेश्वरं, अब्राहमस्य ईश्वरं, इसहाकस्य भयं च विना।
मया सह आसीत्, नूनं त्वया मां इदानीं शून्यं प्रेषितम् आसीत्। ईश्वरस्य अस्ति
मम दुःखं हस्तपरिश्रमं च दृष्ट्वा त्वां भर्त्सितवान्
श्वः रात्रौ ।
31:43 ततः लाबानः याकूबं प्रति अवदत्, “एताः कन्याः मम सन्ति
कन्याः, एते च बालकाः मम बालकाः, एते पशवः मम
पशवः, यत् त्वं पश्यसि तत् सर्वं मम एव, अद्य अहं किं कर्तुं शक्नोमि
एताः मम कन्याः, तेषां प्रसूतानां सन्तानानां वा?
31:44 अतः इदानीं त्वं आगच्छ, अहं च त्वं च सन्धिं कुर्मः। अस्तु च
मम तव च मध्ये साक्षी भवतु।
31:45 याकूबः एकं शिलाम् आदाय स्तम्भरूपेण स्थापितवान्।
31:46 याकूबः भ्रातृभ्यः अवदत्, “शिलाः सङ्गृह्यताम्। ते च पाषाणान् गृहीतवन्तः, .
राशीं कृत्वा तत्र राशौ खादितवन्तः।
31:47 लाबनः तत् जेगरसहदुथा इति आह्वयति स्म, याकूबः तु तत् गलेद इति आह्वयति स्म।
31:48 तदा लाबानः अवदत्, “अद्य मम भवतः च मध्ये एषः राशयः साक्षी अस्ति।
अतः तस्य नाम गलीद इति आसीत्;
३१:४९ मिस्पा च; यतः सः अवदत्, “यदा वयं भवेम तदा परमेश् वरः मम भवतः च मध्ये पश्यतु।”
अन्यस्मात् अनुपस्थितः ।
31:50 यदि त्वं मम कन्याः पीडयसि, यदि वा अन्याः भार्याः गृह्णासि
मम कन्यानां पार्श्वे कोऽपि पुरुषः अस्माभिः सह नास्ति; पश्यन्तु, ईश्वरः मम मध्ये साक्षी अस्ति
त्वां च ।
31:51 तदा लाबानः याकूबम् अवदत्, “पश्यतु एषः राशौ, पश्यतु च एषः स्तम्भः, यः...
मया मम भवतः च मध्ये निक्षिप्तम्।
31:52 एषः राशयः साक्षी भवतु, अयं स्तम्भः साक्षी भवतु यत् अहं न गमिष्यामि
अस्य राशौ उपरि त्वां प्रति, यत् त्वं एतत् राशौ न गमिष्यसि इति च
एषः स्तम्भः मम कृते, हानिार्थम्।
31:53 अब्राहमस्य परमेश्वरः, नाहोरस्य परमेश्वरः, तेषां पितुः परमेश्वरः, न्यायाधीशः
अस्माकं मध्ये । याकूबः स्वपितुः इसहाकस्य भयेन शपथं कृतवान्।
31:54 ततः याकूबः पर्वते बलिदानं कृत्वा भ्रातृन् आहूय
रोटिकां खादन्तु, ते च रोटिकां खादन्ति स्म, सर्वाम् रात्रौ पर्वते एव तिष्ठन्ति स्म।
31:55 ततः प्रातःकाले लाबानः उत्थाय स्वपुत्रान् स्वपुत्रान् च चुम्बितवान्
कन्याभ्यां आशीर्वादं दत्त्वा लाबानः प्रस्थितः स्वसमीपं प्रत्यागतवान्
स्थानम्u200c।