उत्पत्तिः
30:1 यदा राहेलः याकूबस्य सन्तानं न जनयति इति दृष्ट्वा राहेलः तस्याः ईर्ष्याम् अकरोत्
भगिनी; याकूबम् अवदत्, “सन्ततिं ददातु, अन्यथा अहं म्रियमाणः अस्मि।”
30:2 याकूबस्य क्रोधः राहेलस्य विरुद्धं प्रज्वलितः, सः अवदत्, “किं अहं परमेश्वरस्य मध्ये अस्मि।”
स्थाने, केन ते गर्भस्य फलं निरुद्धम्?
30:3 सा अवदत्, पश्य मम दासी बिल्हा, तस्याः समीपं गच्छ। सा च वहति
जानुभ्यां मम अपि तया सन्तानं प्राप्नुयाम्।
30:4 सा तस्मै स्वस्य दासीं बिलाहं भार्यारूपेण दत्तवती, याकूबः च तत्र प्रविष्टवान्
तस्याः।
30:5 ततः बिल्हा गर्भवती याकूबः पुत्रं जनयति स्म।
30:6 राहेलः अवदत्, “ईश्वरः मम न्यायं कृतवान्, मम वाणी अपि श्रुतवान्,...
मम पुत्रं दत्तवान्, अतः तस्याः नाम दानम् आहूतवान्।
30:7 ततः बिल्हा राहेलस्य दासी पुनः गर्भवती अभवत्, ततः याकूबं द्वितीयं पुत्रं जनयति स्म।
30:8 राहेलः अवदत्, “अहं भगिन्या सह महता मल्लयुद्धेन मल्लयुद्धं कृतवान्।
अहं विजयी अभवम्, सा तस्य नाम नप्ताली इति आह्वयत्।
30:9 यदा लीया प्रसवं त्यक्तवती इति दृष्ट्वा जिल्पां दासीं गृहीत्वा...
तस्याः याकूबं भार्यायाः कृते दत्तवान्।
30:10 ततः जिल्पा लीयायाः दासी याकूबस्य पुत्रं जनयति स्म।
30:11 ततः लीया अवदत्, “एकः दलः आगच्छति, सा तस्य नाम गाद इति कृतवती।”
30:12 ततः जिल्पा लीयायाः दासी याकूबस्य द्वितीयं पुत्रं जनयति स्म।
30:13 ततः लीया अवदत्, अहं सुखी अस्मि, यतः कन्याः मां धन्यम् इति वक्ष्यन्ति
सा तस्य नाम आशेर् इति आह्वयत्।
30:14 ततः रूबेनः गोधूमस्य कटनदिनेषु गत्वा मन्दराकान् अवाप्तवान्
क्षेत्रे, तान् स्वमातुः लीया समीपम् आनयत्। तदा राहेलः लीयाम् अवदत्।
देहि मे प्रार्थये पुत्रस्य मन्द्रकान् |
30:15 सा ताम् अवदत्, किं त्वया मम गृहीतम् अल्पम्
भर्ता? किं त्वं मम पुत्रस्य मन्द्रकान् अपि हर्तुं शक्नोषि? राहेलः च
उवाच, अतः सः त्वया सह अद्य रात्रौ तव पुत्रस्य मन्द्रकाणां कृते शयनं करिष्यति।
30:16 याकूबः सायंकाले क्षेत्रात् बहिः आगतः, लीया च तत्र निर्गतवती
तं समागत्य उक्तवान्, त्वया मम समीपं प्रविष्टव्यम्; अवश्यं हि मया नियुक्तः
त्वां मम पुत्रस्य मन्द्रकैः सह। स च तां रात्रौ तया सह शयितवान्।
30:17 ततः परमेश् वरः लीयाः वचनं श्रुत्वा गर्भवती अभवत्, ततः याकूबं पञ्चमं जनयति स्म
पुत्रः ।
30:18 ततः लीया अवदत्, “ईश्वरः मम भारं दत्तवान् यतः मया मम कन्या दत्ता।”
मम पतिं प्रति, सा च तस्य नाम इस्साचारम् आहूतवती।
30:19 ततः लीया पुनः गर्भधारणं कृत्वा याकूबं षष्ठं पुत्रं जनयति स्म।
30:20 ततः लीया अवदत्, “ईश्वरः मां उत्तमं दहेजं दत्तवान्; इदानीं मम पतिः करिष्यति
मया सह वसतु, यतः मया तस्मै षट् पुत्राः जातः, सा च तस्य नाम आहूतवती
जबबुलन।
30:21 ततः परं सा कन्याम् जनयति स्म, तस्याः नाम दीना इति आह्वयत्।
30:22 ततः परमेश् वरः राहेलस्य स्मरणं कृतवान्, परमेश् वरः तां श्रुत्वा तां उद्घाटितवान्
गर्भः ।
30:23 सा गर्भवती भूत्वा पुत्रं जनयति स्म। उवाच, ईश्वरः मम अपहृतवान्
निन्दनम् : १.
30:24 सा तस्य नाम योसेफ इति कृतवती। उवाच, परमेश् वरः मयि योजयिष्यति
अन्यः पुत्रः ।
30:25 यदा राहेलः योसेफं जनयति स्म तदा याकूबः अवदत्
लाबन्, मां प्रेषय, यत् अहं स्वस्थानं मम च गन्तुं शक्नोमि
देशः।
30:26 मम भार्यान् मम बालकान् च मम कृते देहि, येषां कृते अहं त्वां सेवितवान्, अस्तु
अहं गच्छामि, यतः त्वं मम सेवां जानासि यत् मया त्वां कृतं।
30:27 तदा लाबानः तं अवदत्, “यदि अहं तव अनुग्रहं प्राप्नोमि।”
नेत्राणि, तिष्ठन्तु, यतः अहं अनुभवेन ज्ञातवान् यत् भगवता आशीर्वादः दत्तः
तव कृते मां।
30:28 सः अवदत्, “तव वेतनं मम कृते निरूपय, अहं तत् दास्यामि।”
30:29 सः तं अवदत्, त्वं जानासि यत् मया त्वां कथं सेवितं कथं च तव सेवा कृता
पशवः मया सह आसन्।
30:30 यतः मम आगमनात् पूर्वं यत् भवतः आसीत् तत् अल्पम् आसीत्, अधुना अस्ति
बहुजनं यावत् वर्धितः; मम प्रभोः त्वां आशीर्वादं दत्तवान्
आगच्छति: इदानीं च कदा अहं स्वस्य गृहस्य अपि व्यवस्थां करिष्यामि?
३०:३१ सः अवदत्, अहं त्वां किं दास्यामि? याकूबः अवदत्, “न दास्यसि।”
me any thing: यदि त्वं मम कृते एतत् कार्यं करोषि तर्हि अहं पुनः पोषयिष्यामि च
तव मेषं रक्ष।
30:32 अहम् अद्य भवतः सर्वान् मेषसमूहान् गमिष्यामि, ततः सर्वान् अपसारयिष्यामि
बिन्दुयुक्ताः बिन्दुयुक्ताः पशवः, मेषानां मध्ये सर्वे श्यामाः पशवः।
बकयोः मध्ये मलिनाः बिन्दुयुक्ताः च, तादृशानां च मम भविष्यति
भृति।
30:33 तथा मम धर्मः आगामिकाले यदा भविष्यति तदा मम कृते उत्तरं दास्यति
मम भाडाय भवतः मुखस्य पुरतः आगच्छतु, प्रत्येकं यः अबिन्दुयुक्तः च
बकयोः मध्ये बिन्दुः, मेषेषु च श्यामवर्णः, तत् भविष्यति
मया सह अपहृतं गणितम्।
30:34 तदा लाबानः अवदत्, पश्य, अहं इच्छामि यत् भवतः वचनम् अनुसृत्य भवतु।
30:35 तस्मिन् दिने सः बकं वलययुक्तान् दग्धान् च अपसारयत्।
सर्वाणि च बकानि बिन्दुयुक्तानि बिन्दुयुक्तानि च प्रत्येकं तत्
तस्मिन् किञ्चित् श्वेतम् आसीत्, मेषेषु सर्वं श्यामवर्णं च दत्तवान्
पुत्राणां हस्ते ।
30:36 ततः सः याकूबस्य च मध्ये त्रयः दिवसाः यात्रां कृतवान्, याकूबः च भोजनं कृतवान्
शेषं लाबनस्य मेषसमूहाः।
30:37 याकूबः तस्मै हरितपिपलस्य, हेजलस्य, चेस्टनटस्य च दण्डान् गृहीतवान्
वृक्षः; तेषु च श्वेतप्रहारं पिल् कृत्वा श्वेतम् आविर्भूतवान् यत्
दण्डेषु आसीत् ।
30:38 सः दण्डान् मेषसमूहानां पुरतः नालिकेषु स्थापितवान्
जलकुण्डेषु यदा मेषाः पिबितुं आगच्छन्ति स्म, तदा तेषां कृते
पिबितुं आगताः गर्भं कुर्वन्ति।
30:39 मेषाः दण्डानां पुरतः गर्भं कृत्वा पशून् जनयन्ति स्म
वलययुक्तं, बिन्दुयुक्तं, बिन्दुयुक्तं च।
30:40 याकूबः मेषशावकान् विभज्य मेषाणां मुखं प्रति स्थापयति स्म
वलयधारिणः, लाबानस्य मेषस्य सर्वे श्यामवर्णाः च; स च स्वस्य
स्वयमेव मेषान् स्वकीयान्, लाबानस्य पशुषु मा स्थापयन्तु।
30:41 यदा यदा बलिष्ठाः पशवः गर्भं धारयन्ति स्म तदा तदा
याकूबः नालिकेषु पशूनां नेत्रयोः पुरतः दण्डान् स्थापयति स्म, यत्
ते दण्डानां मध्ये गर्भं धारयन्ति स्म।
30:42 यदा पशवः दुर्बलाः आसन् तदा सः तान् न स्थापयति स्म, तथैव दुर्बलाः आसन्
लाबनस्य, बलवत्तरस्य याकूबस्य च।
30:43 सः पुरुषः अतिशयेन वर्धमानः, बहु पशवः च आसीत्,...
दासी पुरुषदासाः उष्ट्राः खराः च।