उत्पत्तिः
29:1 ततः याकूबः स्वयात्राम् अकरोत्, तस्य जनानां भूमिं च आगतः
पूर्वम् ।
29:2 सः अवलोक्य क्षेत्रे एकं कूपं दृष्टवान्, ततः त्रीणि आसन्
तस्य पार्श्वे शयितानां मेषसमूहाः; तस्मात् कूपात् हि ते जलं सिञ्चन्ति स्म
मेषाः, कूपस्य मुखस्य उपरि च महती शिला आसीत्।
29:3 तत्र सर्वे मेषाः समागताः, ते च शिलाम् आवर्त्य
कूपस्य मुखं कृत्वा मेषान् सिञ्चित्वा पुनः शिलां स्थापयति स्म
तस्य स्थाने कूपस्य मुखम्।
29:4 याकूबः तान् अवदत्, हे भ्रातरः, यूयं कुतः आगताः? ते च अवदन्, Of
हरणः वयम्।
29:5 सः तान् अवदत्, “नहोरस्य पुत्रं लाबनं भवन्तः जानन्ति वा? ते च अवदन्, वयम्
तं विद्धि।
29:6 सः तान् अवदत्, “किं सः स्वस्थः अस्ति? ते च अवदन्, “सः स्वस्थः अस्ति।
पश्यत, तस्य पुत्री राहेलः मेषैः सह आगच्छति।
29:7 सः अवदत्, पश्यतु, अद्यापि उच्चदिवसः अस्ति, न च पशूनां कालः
एकत्र सङ्गृहीताः भवेयुः, यूयं मेषान् सिञ्चन्तु, गत्वा तान् पोषयन्तु।
29:8 ते अवदन्, यावत् सर्वे मेषाः एकत्र न सङ्गृह्यन्ते तावत् वयं न शक्नुमः
यावत् ते कूपस्य मुखात् शिलाम् आवर्तयन्ति; तदा वयं मेषान् सिञ्चामः।
29:9 यदा सः तेषां सह भाषमाणः आसीत्, तदा राहेलः स्वपितुः मेषैः सह आगता।
सा हि तान् पालयति स्म।
29:10 यदा याकूबः लाबानस्य पुत्रीं राहेलं दृष्टवान्
मातुः भ्राता, लाबानस्य मेषाः च तस्य मातुः भ्राता, तत्
याकूबः समीपं गत्वा कूपस्य मुखात् शिलाम् आवर्त्य जलं दत्तवान्
मातुः भ्रातुः लाबानस्य मेषः।
29:11 याकूबः राहेलस्य चुम्बनं कृत्वा स्वरं उत्थाप्य रोदिति स्म।
29:12 याकूबः राहेलम् अवदत् यत् सः तस्याः पितुः भ्राता अस्ति, सः च अस्ति
रिबकस्य पुत्रः, सा धावित्वा पितरं अवदत्।
29:13 यदा लाबानः स्वभगिन्याः याकूबस्य वार्ताम् अशृणोत्
पुत्रः, यत् सः तं मिलितुं धावित्वा, आलिंग्य, चुम्बनं च कृतवान्, च
तं स्वगृहम् आनयत्। ततः सः लाबने एतानि सर्वाणि वचनानि अवदत्।
29:14 तदा लाबानः तं अवदत्, त्वं मम अस्थि मम मांसं च असि। स च
मासान्तरं तेन सह निवसति स्म।
29:15 तदा लाबानः याकूबम् अवदत्, “त्वं मम भ्राता इति कारणात् त्वं कर्तव्यः।”
अतः व्यर्थं मां सेवस्व? तव वेतनं किं भविष्यति इति कथयतु?
29:16 लाबनस्य द्वौ कन्याः आस्ताम्, अग्रजस्य नाम लीया,...
कनिष्ठस्य नाम राहेलः आसीत्।
29:17 लीया कोमलनेत्रा आसीत्; किन्तु राहेलः सुन्दरः, सुप्रियः च आसीत्।
29:18 याकूबः राहेलस्य प्रेम्णा कृतवान्; उवाच, सप्त वर्षाणि यावत् तव सेवा करिष्यामि
राहेल तव कनिष्ठा कन्या।
29:19 तदा लाबानः अवदत्, “अहं तां त्वां दातुं श्रेयस्करम्।”
तां अन्यपुरुषाय ददातु, मया सह तिष्ठतु।
29:20 याकूबः राहेलस्य कृते सप्तवर्षं सेवां कृतवान्। ते च तस्मै केवलं क
कतिपयदिनानि, तस्याः प्रति तस्य प्रेम्णः कृते।
29:21 याकूबः लाबनं अवदत्, मम भार्यां ददातु, यतः मम दिवसाः पूर्णाः।
यथा अहं तस्याः समीपं प्रविशामि।
29:22 ततः लाबानः तस्य स्थानस्य सर्वान् पुरुषान् सङ्गृह्य भोजं कृतवान्।
29:23 सायंकाले सः स्वपुत्रीं लीयाम् आदाय...
तां तस्य समीपम् आनयत्; सः तस्याः समीपं प्रविष्टवान्।
29:24 लाबानः स्वपुत्रीं लीया जिल्पाम् दासीं दासीरूपेण दत्तवान्।
29:25 ततः प्रातःकाले लीया आसीत्
उवाच लाबनं त्वया किं कृतम्? किं मया सह न सेवितम्
त्वां राहेलस्य कृते? किं तर्हि त्वया मां मोहितं?
29:26 लाबनः अवदत्, “अस्माकं देशे एतादृशं न कर्तव्यं यत् दानं
प्रथमजातस्य पूर्वं कनिष्ठः ।
29:27 तस्याः सप्ताहं पूर्णं कुरु, अतः वयं भवद्भ्यः एतदपि दास्यामः यत्...
त्वं मया सह सप्त वर्षाणि अपि सेवसे।
29:28 याकूबः एवम् अकरोत्, तस्याः सप्ताहं पूर्णं कृतवान्, ततः सः तस्मै राहेलं स्वस्य दत्तवान्
कन्या भार्याम् अपि ।
29:29 लाबानः स्वपुत्रीं बिल्हाम् राहेलं तस्याः दासीं कर्तुं दत्तवान्
कना।
29:30 ततः सः राहेलस्य समीपम् अपि प्रविष्टवान्, सः राहेलम् अपि अधिकं प्रेम्णा पश्यति स्म
लीया, तस्य सह अन्ये सप्त वर्षाणि अपि सेवां कृतवती।
29:31 यदा परमेश् वरः लीया द्वेष्यताम् इति दृष्ट्वा तस्याः गर्भं उद्घाटितवान्, किन्तु
राहेलः वन्ध्या आसीत् ।
29:32 ततः लीया गर्भवती पुत्रं जनयति स्म, तस्य नाम रूबेन् इति कृतवती यतः
सा अवदत्, “ननु परमेश् वरः मम दुःखं दृष्टवान्; इदानीं अतः
मम पतिः मां प्रेम करिष्यति।
29:33 सा पुनः गर्भवती भूत्वा पुत्रं जनयति स्म। उवाच, यतः परमेश् वरः अस्ति
अहं द्वेष्टि इति श्रुत्वा सः मम पुत्रम् अपि दत्तवान्
सा तस्य नाम शिमोन इति आह्वयत्।
29:34 सा पुनः गर्भवती भूत्वा पुत्रं जनयति स्म। उवाच, इदानीं एषः समयः मम भविष्यति
पतिः मया सह संयोजितः भवतु, यतः मया तस्मै त्रयः पुत्राः जातः, अतः
तस्य नाम लेवी इति आसीत् ।
29:35 सा पुनः गर्भधारणं कृत्वा पुत्रं जनयति स्म, सा अवदत्, “अधुना अहं स्तुविष्यामि।”
परमेश् वरः, अतः सा तस्य नाम यहूदा इति आह्वयत्। वामधारणं च ।