उत्पत्तिः
28:1 इसहाकः याकूबम् आहूय तं आशीर्वादं दत्त्वा आज्ञां दत्त्वा अवदत्
तं, त्वं कनानकन्यानां भार्यां न गृह्णासि।”
28:2 उत्तिष्ठ, पदनारामं गच्छ, तव मातुः पितुः बेथुएलस्य गृहं गच्छ; तथा
ततः तव मातुः लाबानस्य कन्यासु भार्यां गृहाण
भ्राता।
28:3 सर्वशक्तिमान् परमेश् वरः त्वां आशीर्वादं ददातु, त्वां फलं कुरु, त्वां च वर्धयतु।
यथा त्वं जनसमूहः भवसि;
28:4 अब्राहमस्य आशीर्वादं च त्वां, तव वंशाय च सह
त्वां; यथा त्वं परदेशीयः भूमिं प्राप्स्यसि।
यत् परमेश् वरः अब्राहमाय दत्तवान्।
28:5 इसहाकः याकूबं प्रेषितवान्, सः पदानरामनगरं गत्वा लाबानस्य पुत्रस्य समीपं गतः
अरामीयः बेथुएलः रिबेकायाः भ्राता याकूबस्य एसावस्य च माता।
28:6 एसावः दृष्टवान् यत् इसहाकः याकूबं आशीर्वादं दत्तवान्, तं च प्रेषितवान्
पदनाराम, ततः भार्यां ग्रहीतुं; यथा च सः तस्मै आशीर्वादं दत्तवान् इति
तस्मै आज्ञां दत्तवान् यत् त्वं कन्यानां भार्यां न गृह्णासि
कनानस्य;
28:7 याकूबः पितरं मातरं च आज्ञां कृत्वा गतः
पदनाराम;
28:8 एसावः कनानकन्याः तस्य इसहाकं न प्रसन्नाः इति दृष्ट्वा
पिता;
28:9 ततः एसावः इस्माइलस्य समीपं गत्वा तस्य भार्याणां समीपं गतः
इश्माएलस्य अब्राहमस्य पुत्रस्य महालथः नबाजोतस्य भगिनी आसीत्।
तस्य भार्या भवितुं ।
28:10 याकूबः बेर्शेबातः निर्गत्य हाराननगरं गतः।
28:11 ततः सः कस्मिंश्चित् स्थाने प्रज्वलितः, तत्रैव सर्वाम् रात्रौ स्थितवान्।
यतः सूर्यः अस्तं जातः; स च तस्य स्थानस्य शिलाः आदाय, च
तानि तस्य तकियानि स्थापयित्वा तस्मिन् स्थाने निद्रां शयनं कुरुत।
28:12 ततः सः स्वप्नं दृष्टवान्, पृथिव्यां च शिखरं च स्थापितं सीढीम्
स्वर्गं प्राप्य परमेश्वरस्य दूतान् आरोहन्तः पश्यन्तु च
तस्मिन् अवतरन् ।
28:13 ततः परमेश् वरः तस्य उपरि स्थित्वा अवदत्, “अहं परमेश् वरः परमेश् वरः अस्मि
तव पिता अब्राहमः, इसहाकस्य परमेश् वरः च, यस्मिन् भूमिः त्वं शयनं करोषि।
अहं त्वां तव वंशाय च दास्यामि;
28:14 तव बीजं च पृथिव्याः रजः इव भविष्यति, त्वं च प्रसारयिष्यसि
पश्चिमे पूर्वे च उत्तरे दक्षिणे च।
त्वयि तव वंशे च पृथिव्याः सर्वाणि कुलानि भविष्यन्ति
धन्य।
28:15 पश्य अहं त्वया सह अस्मि, यत्र कुत्रापि त्वां रक्षिष्यामि
त्वं गत्वा त्वां पुनः अस्मिन् देशे आनयिष्यसि; अहं हि न करिष्यामि
त्वां त्यज, यावत् अहं त्वां यत् उक्तवान् तत् न कृतवान्।”
28:16 याकूबः निद्रायाः जागृत्य अवदत्, “ननु परमेश्वरः अन्तः अस्ति
एतत् स्थानम्; अहं च न जानामि स्म।
28:17 ततः सः भीतः भूत्वा अवदत्, कियत् घोरम् एतत् स्थानम् अस्ति! एतत् न कश्चित्
अन्ये तु परमेश् वरस् य गृहम्, एतत् स् वर्गद्वारं।
28:18 याकूबः प्रातःकाले उत्थाय स्वस्य यत् शिला आसीत् तत् गृहीतवान्
तस्य तकियानि स्थापयित्वा स्तम्भरूपेण स्थापयित्वा तैलं पातितवान्
तस्य उपरि ।
28:19 तस्य स्थानस्य नाम बेथेल इति आहूतवान्, किन्तु तस्य नगरस्य नाम
प्रथमे लुज् इति उच्यते स्म ।
28:20 ततः याकूबः प्रतिज्ञां कृतवान् यत् यदि परमेश्वरः मया सह भविष्यति, मां च पालयिष्यति
एवं गत्वा अहं भक्षणाय रोटिकां, वस्त्रं च दास्यामि
इत्युपरि,
28:21 अतः अहं पुनः शान्तिपूर्वकं पितुः गृहम् आगच्छामि; तदा परमेश् वरः भविष्यति
मम ईश्वरः भवतु:
28:22 अयं शिला मया स्तम्भरूपेण स्थापितः, सः परमेश्वरस्य गृहं भविष्यति
यत्किमपि त्वं मां दास्यसि तस्य दशमांशं त्वां अवश्यं दास्यामि।