उत्पत्तिः
27:1 यदा इसहाकः वृद्धः अभवत्, तस्य नेत्राणि मन्दं च अभवन्, तदा
सः न पश्यन् एसावं ज्येष्ठं पुत्रम् आहूय तं अवदत्।
मम पुत्रः, सः तं अवदत्, पश्य, अहम् अत्र अस्मि।
27:2 सः अवदत्, पश्य, अहं वृद्धः अस्मि, अहं मम मृत्युदिनं न जानामि।
27:3 अतः इदानीं तव शस्त्राणि, तव कूपं, धनुषं च गृहाण।
क्षेत्रं निर्गत्य मम किञ्चित् हिरणमांसम् आदाय;
27:4 मम प्रियं मांसं च कृत्वा मम समीपम् आनयन्तु यथा अहं शक्नोमि
खादतु; यथा मम आत्मा त्वां मृत्योः पूर्वं आशीर्वादं ददातु।
27:5 ततः रिबेका श्रुतवती यदा इसहाकः स्वपुत्रं एसावं वदति स्म। एसावः समीपं गतः
क्षेत्रं हिरणमांसस्य मृगयायै, तत् आनयितुं च।
27:6 ततः रिबेका स्वपुत्रं याकूबम् अवदत्, पश्य, अहं तव पितरं श्रुतवान्
भ्रातरं एसावं कथय।
27:7 मे हिरण्यमांसम् आनय, रसयुक्तं मांसं च कुरु, यथा अहं खादिष्यामि, आशीर्वादं च ददामि
त्वां मम मृत्युपूर्वं परमेश् वरस् य समक्षे।
27:8 अतः मम पुत्र यथा मया आज्ञापितं तथैव मम वाणीं पालस्व
त्वा ।
27:9 इदानीं मेषं गत्वा ततः मां द्वौ उत्तमौ बालकौ आनयतु
बकस्य; अहं च तव पितुः सदृशं रसयुक्तं मांसं करिष्यामि
प्रेम्णा : १.
27:10 त्वं च पितुः समीपं आनयसि यत् सः खादति, सः च खादति
तस्य मृत्योः पूर्वं त्वां आशीर्वादं ददातु।
27:11 याकूबः स्वमातरं रिबेकाम् अवदत्, पश्य मम भ्राता एसावः रोमशः अस्ति
मनुष्यः, अहं च स्निग्धः पुरुषः अस्मि।
27:12 मम पिता कदाचित् मां अनुभविष्यति, अहं च तस्मै क
वञ्चकः; शापं च मयि आनयिष्यामि, न तु आशीर्वादः।
27:13 तस्य माता तम् अवदत्, मम पुत्र तव शापः मयि भवतु, केवलं मम आज्ञापालनं कुरु
स्वरं कृत्वा गच्छतु तान् मम आनयतु।
27:14 ततः सः गत्वा तान् स्वमातुः समीपं नीतवान्
पितुः प्रियं इव स्वादिष्टं मांसं कृतवान्।
27:15 ततः रिबेका स्वस्य ज्येष्ठपुत्रस्य एसावस्य सुवस्त्रं गृहीतवती
तां गृहे स्थापयित्वा तस्याः कनिष्ठपुत्रस्य याकूबस्य उपरि तानि स्थापयतु।
27:16 सा च बकस्य चर्मं तस्य हस्तेषु, उपरि च स्थापयति स्म
तस्य कण्ठस्य स्निग्धः : १.
27:17 ततः सा रसयुक्तं मांसं रोटिकां च दत्तवती।
तस्याः पुत्रस्य याकूबस्य हस्ते।
27:18 ततः सः स्वपितुः समीपम् आगत्य अवदत्, हे पिता, सः अवदत्, अत्र अस्मि
अहम्u200c; कः त्वं पुत्र?
27:19 याकूबः स्वपितरं अवदत्, “अहं तव प्रथमजातः एसावः अस्मि; मया कृतम्
यथा त्वं मां आज्ञापयसि, उत्तिष्ठ, प्रार्थयामि, उपविश्य मम खादतु
हिरणमांसम्, यत् तव आत्मा मां आशीर्वादं ददातु।
27:20 इसहाकः स्वपुत्रं अवदत्, “कथं त्वया तत् एवं प्राप्तम्।”
शीघ्रं पुत्र? सः अवदत्, “यतो हि तव परमेश्वरः परमेश् वरः मम समीपम् आनयत्।”
27:21 इसहाकः याकूबम् अवदत्, “अहं त्वां अनुभूय समीपं गच्छतु।
पुत्र, त्वं मम पुत्रः एसावः असि वा न वा।
27:22 ततः याकूबः स्वपितुः इसहाकस्य समीपं गतः। स च तं अनुभूय उक्तवान्।
वाणी याकूबस्य वाणी, हस्ताः तु एसावस्य हस्ताः।
27:23 सः तं न ज्ञातवान् यतः तस्य हस्ताः भ्रातृवत् रोमयुक्ताः आसन्
एसावस्य हस्ताः: अतः सः तस्मै आशीर्वादं दत्तवान्।
27:24 सः अवदत्, “किं त्वं मम पुत्रः एसावः? स च आह-अहम्।
27:25 सः अवदत्, “तत् मम समीपं आनय, अहं मम पुत्रस्य हिरणमांसम् खादिष्यामि।
यथा मम आत्मा त्वां आशीर्वादं ददातु। सः तत् समीपं आनयत्, सः च अकरोत्
खादतु, सः तस्मै मद्यं आनयत्, सः च पिबति स्म।
27:26 तस्य पिता इसहाकः तम् अवदत्, “पुत्र, समीपं गत्वा मां चुम्बयतु।”
27:27 ततः सः समीपं गत्वा तं चुम्बितवान्, तस्य गन्धं च जिघ्रति स्म
वस्त्रं कृत्वा आशीर्वादं दत्त्वा उक्तवान् पश्य मम पुत्रस्य गन्धः यथा
यत् क्षेत्रं भगवता आशीर्वादं दत्तं तस्य गन्धः।
27:28 अतः ईश्वरः त्वां स्वर्गस्य ओसस्य मेदः च ददातु
पृथिवी, प्रचुरं धान्यं मद्यं च।
27:29 जनाः त्वां सेवन्तु, राष्ट्राणि च त्वां प्रणमन्तु, तव प्रभुः भव
भ्रातरः, तव मातुः पुत्राः त्वां प्रणमन्तु, सर्वे शापिताः भवन्तु
यः त्वां शापयति, यः त्वां आशीर्वादं ददाति सः धन्यः भवतु।
27:30 इसहाकः याकूबस्य आशीर्वादं दत्त्वा एव।
याकूबः पितुः इसहाकस्य साक्षात् दुर्लभतया निर्गतः आसीत्।
यत् तस्य भ्राता एसावः मृगयातः आगतः।
27:31 सः अपि स्वादिष्टं मांसं कृत्वा पितुः समीपम् आनयत्,...
पितरं प्राह, मम पिता उत्थाय पुत्रस्य हिरण्यमांसम् खादतु।
यथा तव आत्मा मां आशीर्वादं ददातु।
27:32 तस्य पिता इसहाकः तं अवदत्, “त्वं कोऽसि?” स च आह, अहं तव
पुत्र, तव प्रथमजातः एसावः।
27:33 इसहाकः अतीव कम्पितः सन् अवदत्, कः? सः कुतः सः
हिरणमांसम् आदाय मम कृते आनयत्, अहं च पूर्वं सर्वान् खादितवान्
त्वं आगत्य तस्मै आशीर्वादं दत्तवान्? आम्, स च धन्यः भविष्यति।
27:34 एसावः पितुः वचनं श्रुत्वा महता च
अतिकटुनादः पितरम् अवदत्, “अहमपि मां आशीर्वादं ददातु।
हे मम पिता ।
27:35 सः अवदत्, “तव भ्राता चतुरतापूर्वकम् आगत्य तव अपहृतवान्
आशीर्वादः ।
27:36 सः अवदत्, “किं तस्य नाम याकूबः सम्यक् नास्ति? यतः सः मां प्रतिस्थापितवान्
एतौ द्वौ समयौ: सः मम जन्माधिकारं हरितवान्; पश्य च इदानीं तस्य अस्ति
मम आशीर्वादं हृतवान्। स च अवदत्, “किं त्वया आशीर्वादः न रक्षितः।”
मम कृते?
27:37 इसहाकः एसावं प्रत्युवाच, पश्य, अहं तं तव प्रभुं कृतवान्।
तस्य सर्वे भ्रातरः मया तस्मै दासत्वेन दत्ताः; कुक्कुटेन च सह
मद्यं मया तं पोषितं, पुत्र त्वां किं करिष्यामि?
27:38 एसावः पितरं अवदत्, “किं भवतः एकः एव आशीर्वादः अस्ति, मम पिता?
आशीषं कुरु मामपि पितर | एसावः स्वरं उत्थाप्य...
रोदिति स्म ।
27:39 तस्य पिता इसहाकः तं अवदत्, पश्य तव निवासस्थानं
पृथिव्याः मेदः, ऊर्ध्वतः स्वर्गस्य ओसः च भविष्यति;
27:40 खड्गेन च जीविष्यसि, भ्रातुः सेवां च करिष्यसि; इति च
भविष्यति यदा त्वं आधिपत्यं प्राप्स्यसि तदा त्वं करिष्यसि
तस्य युगं तव कण्ठात् विच्छिन्दतु।
27:41 एसावः पितुः आशीर्वादस्य कारणात् याकूबं द्वेष्टि
आशीर्वादं दत्तवान् एसावः मनसि अवदत्, “मम शोकदिनानि।”
पिता हस्ते सन्ति; तदा अहं मम भ्रातरं याकूबं हनिष्यामि।
27:42 तस्याः ज्येष्ठपुत्रस्य एसावस्य एतानि वचनं रिबकाम् उक्तवती, सा च प्रेषितवती
याकूबः स्वकनिष्ठपुत्रम् आहूय तं अवदत्, “पश्य, तव भ्राता।”
एसावः त्वां स्पृशन् त्वां मारयितुम् इच्छन् आत्मानं सान्त्वयति।
27:43 अतः इदानीं पुत्र, मम वाणीं शृणु; उत्तिष्ठ, त्वं लबान मम समीपं पलायस्व
हारनस्य भ्राता;
27:44 तव भ्रातुः क्रोधः यावत् न निवर्तते तावत् तस्य समीपे कतिपयान् दिनानि तिष्ठ;
27:45 यावत् तव भ्रातुः क्रोधः त्वां निवर्तते, सः च तत् विस्मरति यत्
त्वया तं कृतम्, तदा अहं त्वां प्रेषयिष्यामि, ततः आनयिष्यामि, किमर्थम्
एकस्मिन् दिने भवन्तौ अपि अहं वंचितः भवेयम्?
27:46 ततः रिबेका इसहाकं अवदत्, “अहं मम प्राणात् क्लान्तः अस्मि यतः...
हेथस्य कन्याः यदि याकूबः हेथस्य कन्यानां भार्यां गृह्णाति तर्हि तादृशाः
यथा एताः भूमिकन्यानां, मम जीवनं किं हितकरं भविष्यति
किं करोमि?