उत्पत्तिः
26:1 ततः प्रथमदुर्भिक्षस्य अतिरिक्तं तस्मिन् देशे दुर्भिक्षः अभवत्
अब्राहमस्य दिवसाः। इसहाकः अबीमेलेकस्य राजानं समीपं गतः
पलिष्टियाः गेरारपर्यन्तं।
26:2 ततः परमेश् वरः तस्मै प्रकटितः सन् अवदत् , “मिस्रदेशं मा गच्छतु। वस्
यस्मिन् देशे अहं भवद्भ्यः कथयिष्यामि।
26:3 अस्मिन् देशे निवस, अहं त्वया सह भविष्यामि, त्वां च आशीर्वादं दास्यामि; कृते
त्वां तव वंशाय च एतान् सर्वान् देशान् दास्यामि, अहं च
यत् शपथं मया तव पितुः अब्राहमं प्रति शपथं कृतं तत् करिष्यति।
26:4 अहं च तव वंशं स्वर्गस्य तारा इव वर्धयिष्यामि, करिष्यामि च
एतान् सर्वान् देशान् तव वंशाय ददातु; तव बीजे च सर्वे भविष्यन्ति
पृथिव्याः राष्ट्राणि धन्याः भवन्तु;
26:5 यतः अब्राहमः मम वाणीं पालयित्वा मम आज्ञां पालितवान्, मम...
आज्ञाः, मम नियमाः, मम नियमाः च।
26:6 इसहाकः गेरारे निवसति स्म।
26:7 ततः स्थानिकाः पुरुषाः तं तस्य भार्यायाः विषये पृष्टवन्तः। स च आह, सा मम
भगिनी: यतः सः मम भार्या इति वक्तुं भीतः आसीत्; मा भूत् इति सः अवदत्, पुरुषाः
स्थानं मां रिबेकायाः कृते मारयेत्; यतः सा पश्यितुं न्याय्यः आसीत्।
26:8 तत्र चिरकालं यावत् स्थित्वा अबीमेलेकः
पलिष्टीनां राजा खिडक्याः बहिः पश्यन् दृष्टवान्।
इसहाकः स्वपत्न्या रिबका सह क्रीडति स्म।
26:9 अबीमेलेकः इसहाकं आहूय अवदत्, पश्य, सा निश्चयेन तव अस्ति
wife: कथं च त्वया उक्तं, सा मम भगिनी अस्ति? इसहाकः तम् उक्तवान्।
यतः मया उक्तं मा भूत् तस्याः कृते म्रियते।
26:10 अबीमेलेकः अवदत्, त्वया अस्मान् किं कृतम्? एकः
जनाः लघुतया तव भार्यायाः सह ग्रहणं कुर्वन्ति स्म, त्वया च कर्तव्यम्
अस्माकं उपरि अपराधं आनयत्।
26:11 अबीमेलेकः सर्वान् जनान् आज्ञापयति स्म, “यः अयं मनुष्यः स्पृशति।”
अथवा तस्य भार्या अवश्यं वधः भविष्यति।
26:12 ततः इसहाकः तस्मिन् देशे वपत्, तस्मिन् एव वर्षे अन्
शतगुणं, परमेश् वरः तं आशीर्वादं दत्तवान्।
26:13 सः पुरुषः महती भूत्वा अग्रे गत्वा वर्धमानः यावत् सः अतिशयेन न अभवत्
महान्u200c:
26:14 यतः तस्य मेषाः, गोपाः, महता च आसन्
दासानाम् भण्डारः, पलिष्टियाः च तस्मै ईर्ष्याम् अकरोत्।
26:15 तस्य पितुः सेवकाः ये कूपाः खनितवन्तः तेषां सर्वेषां कृते
तस्य पिता अब्राहमः पलिष्टिनः तान् निवार्य तान् पूरितवन्तः
पृथिव्या सह ।
26:16 अबीमेलेकः इसहाकं अवदत्, “अस्माकं दूरं गच्छतु। त्वं हि बहु पराक्रमी असि
अस्मात् अपेक्षया।
26:17 ततः इसहाकः ततः प्रस्थितः गेरार् उपत्यकायां तंबूम् अस्थापयत्।
तत्र च निवसति स्म।
26:18 इसहाकः पुनः जलकूपान् खनितवान्, ये तेषां खननानि आसन्
पितुः अब्राहमस्य दिवसाः; यतः पलिष्टिनः तान् पश्चात् निवारितवन्तः
अब्राहमस्य मृत्युः, तेषां नामानि येन नाम्ना आहूतवान्
तस्य पिता तान् आहूतवान् आसीत्।
26:19 इसहाकस्य सेवकाः उपत्यकायां खनित्वा तत्र कूपं प्राप्नुवन्
वसन्तजलम् ।
26:20 ततः गेरारस्य गोपालकाः इसहाकस्य गोपालकैः सह विवादं कृतवन्तः यत्, “द...
जलं अस्माकं अस्ति, सः कूपस्य नाम एसेक् इति आह्वयत्; यतः ते
तेन सह प्रयत्नम् अकरोत् ।
26:21 अपरं कूपं खनित्वा तदर्थं च युद्धं कृतवन्तः, सः आहूतवान्
तस्य नाम सितनाः ।
26:22 ततः सः अपरत्य अन्यं कूपं खनितवान्; तदर्थं च ते
न विग्रहं कृतवान्, तस्य नाम रेहोबोत् इति आह्वयत्। सः च अवदत्, इदानीं हि
भगवता अस्माकं कृते स्थानं कृतम्, वयं च देशे फलं प्राप्नुमः।
26:23 ततः सः बेर्शेबानगरं गतः।
26:24 तस्मिन् एव रात्रौ परमेश्वरः तस्मै प्रकटितः भूत्वा अवदत्, “अहं तस्य परमेश्वरः अस्मि
तव पिता अब्राहमः मा भयम्, यतः अहं त्वया सह अस्मि, त्वां आशीर्वादयिष्यामि।
मम सेवकस्य अब्राहमस्य कृते तव वंशजं वर्धय।
26:25 ततः सः तत्र वेदीं निर्मितवान्, परमेश् वरस्य नाम आह्वयत् च
तत्र तंबूम् अस्थापयत्, तत्र इसहाकस्य सेवकाः कूपं खनितवन्तः।
26:26 ततः अबीमेलेकः गेरारतः तस्य समीपं गतः, तस्य मित्रेषु अहुज्जातः च।
तस्य सेनायाः प्रमुखः फिकोलः च।
26:27 इसहाकः तान् अवदत्, यूयं मां द्वेष्टि इति दृष्ट्वा किमर्थं मम समीपम् आगच्छथ।
मां च भवद्भ्यः दूरं प्रेषितवान्?
26:28 ते अवदन्, वयं निश्चयेन दृष्टवन्तः यत् परमेश्वरः भवता सह अस्ति
उवाच, अधुना अस्माकं मध्ये शपथः भवतु, अस्माकं भवतः च मध्ये अपि
त्वया सह सन्धिं कुर्मः;
26:29 यथा वयं त्वां न स्पृष्टवन्तः यथा च वयं नो क्षतिं न करिष्यसि
त्वां भद्रं विना अन्यत् किमपि न कृतवान्, शान्तिपूर्वकं त्वां प्रेषितवान्।
त्वं इदानीं परमेश् वरस् य धन्यः असि।
26:30 सः तान् भोज्यम् अकरोत्, ते च खादितवन्तः पिबन्ति च।
26:31 ते प्रातःकाले उत्थाय परस्परं शपथं कृतवन्तः
इसहाकः तान् प्रेषितवान्, ते च शान्तिपूर्वकं तस्मात् प्रस्थिताः।
26:32 तस्मिन् एव दिने इसहाकस्य दासाः आगत्य कथयन्ति स्म
तं कूपं खनितवन्तः, तं च अवदन्, “वयम्।”
जलं प्राप्तवन्तः।
26:33 सः तत् शेबा इति आह्वयत् अतः तस्य नगरस्य नाम बेर्शेबा इति
अद्यपर्यन्तम्।
26:34 एसावः चत्वारिंशत् वर्षीयः आसीत् यदा सः तस्य पुत्रीं जूडिथं विवाहितवान्
हित्तीया बीरी, हित्ती एलोनस्य पुत्री बशेमथः च।
26:35 यत् इसहाकस्य रिबकस्य च मनः दुःखं आसीत्।