उत्पत्तिः
25:1 ततः पुनः अब्राहमः भार्यां गृहीतवान्, तस्याः नाम केतुरा आसीत्।
25:2 ततः सा तं जिम्रानं, योक्षानं, मेदानं, मिद्यानं, इश्बाकं च जनयति स्म।
शुआह इति च ।
25:3 ततः योक्षनः शेबां देदानं च जनयति स्म। देदानस्य पुत्रा अश्शूरीम्।
लेतुशिमं च लेउम्मिम्।
25:4 मिद्यानस्य पुत्राः च; एफाहं एफेरं हनोकं अबीदां च
एल्दाः । एते सर्वे केतुराः सन्तानाः आसन्।
25:5 अब्राहमः स्वस्य सर्वं यत् आसीत् तत् इसहाकं दत्तवान्।
25:6 किन्तु अब्राहमस्य उपपत्नीपुत्राणां कृते अब्राहमः दत्तवान्
दानं दत्त्वा तस्य पुत्रस्य इसहाकस्य जीविते सति तान् प्रेषितवान्।
पूर्वदिशि पूर्वदेशं प्रति।
25:7 एते च अब्राहमस्य जीवनस्य वर्षाणां दिवसाः सन्ति, येषु सः जीवितवान्, अ
शतं त्रिशतं पञ्चदश वर्षाणि च।
25:8 ततः अब्राहमः भूतं त्यक्त्वा सुवृद्धावस्थायां वृद्धः सन् मृतः।
वर्षपूर्णं च; स्वजनस्य समीपं च समागतः।
25:9 तस्य पुत्रौ इसहाकः इस्माइलः च तं मक्पेला-गुहायां दफनम् अकरोत्,
हित्तीयस्य सोहरस्य पुत्रस्य एफ्रोनस्य क्षेत्रं मम्रे इत्यस्य पुरतः अस्ति;
25:10 अब्राहमः यत् क्षेत्रं हेथपुत्रेभ्यः क्रीतवान्, तत्र अब्राहमः आसीत्
दफनः, तस्य पत्नी च सारा।
25:11 अब्राहमस्य मृत्योः अनन्तरं परमेश्वरः तस्य पुत्रस्य आशीर्वादं दत्तवान्
इसहाक; इसहाकः च लहैरोइ कूपस्य समीपे निवसति स्म।
25:12 एते अब्राहमस्य पुत्रस्य इस्माइलस्य वंशजाः सन्ति, यस्य हागारः...
सारा दासी मिस्रीया अब्राहमस्य कृते प्रसवम् अकरोत्।
25:13 इश्माएलस्य पुत्राणां नामानि च तेषां नामानि।
तेषां वंशजानां अनुसारं इस्माइलस्य प्रथमः पुत्रः नबाजोतः; तथा
केदारं च अद्बीलं च मिब्समं च ।
25:14 मिश्मा च दुमा च मस्सा च।
25:15 हदरः, तेमा, येतुरः, नफीशः, केदेमा च।
25:16 एते इस्माइलस्य पुत्राः, एते च तेषां नामानि, तेषां
नगरैः, तेषां दुर्गैः च; द्वादश राजपुत्राः स्वराष्ट्रानुसारम्।
25:17 एतानि च इस्माइलस्य आयुषः वर्षाणि शतं त्रिंशत्
सप्त वर्षाणि च, सः भूतं त्यक्त्वा मृतः; सङ्गृहीतश्च
स्वजनं प्रति।
25:18 ते हविलातः मिस्रदेशात् पूर्वं शूरपर्यन्तं भवद्भिः इव निवसन्ति स्म
अश्शूरं प्रति गच्छति, सः सर्वेषां भ्रातृणां सम्मुखे मृतः।
25:19 अब्राहमस्य पुत्रस्य इसहाकस्य पुस्तिकाः एताः सन्ति, अब्राहमः जनयति स्म
इसहाकः : १.
25:20 इसहाकः चत्वारिंशत् वर्षीयः आसीत् यदा सः रिबेकायाः पुत्रीं भार्याम् अयच्छत्
पादानरामस्य अरामीयस्य बेथुएलस्य, अरामीयस्य लाबानस्य भगिनीयाः।
25:21 इसहाकः स्वपत्न्याः कृते परमेश् वरं प्रार्थितवान् यतः सा वन्ध्या आसीत्
परमेश् वरः तस्मै प्रार्थितः, तस्य भार्या रिबका गर्भवती अभवत्।
25:22 तस्याः अन्तः बालकाः एकत्र संघर्षं कुर्वन्ति स्म; सा च अवदत्, यदि स्यात्
अतः, अहं किमर्थम् एवं अस्मि ? सा च परमेश् वरं पृच्छितुं गता।
25:23 ततः परमेश् वरः तां अवदत् , “द्वौ राष्ट्रौ भवतः गर्भे द्वौ प्रकारौ स्तः
जनानां तव आन्तरेभ्यः विच्छिन्ना भविष्यति; एकः च जनः करिष्यति
अन्येषां जनानां अपेक्षया बलवन्तः भवन्तु; अग्रजश्च सेविष्यति
कनिष्ठः ।
25:24 यदा तस्याः प्रसवदिनानि पूर्णानि अभवन्, तदा पश्यतु
तस्याः गर्भे द्विजाः ।
25:25 प्रथमः लोमवस्त्रवत् सर्वतः रक्तः बहिः आगतः। ते च
तस्य नाम एसाव इति आहूतवान्।
25:26 ततः परं तस्य भ्राता बहिः आगत्य एसावस्य हस्तं गृहीतवान्
पार्ष्णिः; तस्य नाम याकूबः आसीत्, इसहाकः षष्टिवर्षीयः आसीत्
यदा सा तान् उद्धृतवती।
25:27 बालकाः वर्धन्ते स्म, एसावः धूर्तः लुब्धकः क्षेत्रस्य पुरुषः आसीत्।
याकूबः तंबूषु निवसन् साधारणः पुरुषः आसीत्।
25:28 इसहाकः एसावं प्रेम्णा पश्यति स्म, यतः सः तस्य हिरण्यमांसम् खादति स्म, किन्तु रिबेका
याकूबं प्रेम्णा पश्यति स्म।
25:29 याकूबः कुम्भं पातयति स्म, एसावः क्षेत्रात् आगत्य सः क्षीणः अभवत्।
25:30 एसावः याकूबम् अवदत्, “तत् एव रक्तं मां पोषयतु।”
पोटेज; यतः अहं क्षीणः अस्मि, अतः तस्य नाम एदोमः अभवत्।
25:31 याकूबः अवदत्, “अद्य तव जन्माधिकारं मां विक्रीय।”
25:32 एसावः अवदत्, पश्य, अहं मृत्योः समये अस्मि, किं च लाभः भविष्यति
एषः जन्माधिकारः मम कृते कुरु?
25:33 याकूबः अवदत्, अद्य मम शपथं कुरु। सः तस्मै शपथं कृत्वा विक्रीतवान्
याकूबस्य कृते तस्य जन्माधिकारः।
25:34 ततः याकूबः एसावं रोटिकां, मसूरस्य च कुम्भं च दत्तवान्। सः च खादितवान् च
पिबन् उत्थाय गतः, एवं एसावः स्वस्य जन्माधिकारं अवहेलयति स्म।