उत्पत्तिः
24:1 अब्राहमः वृद्धः, सुवृद्धः च आसीत्, परमेश् वरः आशीर्वादं दत्तवान्
अब्राहमः सर्वेषु विषयेषु।
24:2 अब्राहमः स्वगृहस्य ज्येष्ठं सेवकं शासकं अवदत्
यत्किमपि तस्य आसीत् तत् सर्वं मम ऊरुस्य अधः हस्तं स्थापयतु।
24:3 अहं त्वां स्वर्गस्य परमेश्वरस्य परमेश्वरस्य च परमेश्वरस्य शपथं करिष्यामि
पृथिव्याः यत् त्वं मम पुत्रस्य भार्यां न गृह्णीसि
कनानीनां कन्याः, येषु अहं निवसति।
24:4 त्वं तु मम देशं मम बन्धुजनं च गत्वा भार्यां गृह्णासि
मम पुत्राय इसहाकं प्रति।
24:5 तदा दासः तम् अवदत्, “कदाचित् सा महिला न भविष्यति।”
मां अनुसृत्य अस्मिन् देशे गन्तुं इच्छन्, मया तव पुत्रं पुनः आनेतुं आवश्यकता अस्ति वा
यस्मात् देशात् त्वं आगतः?
24:6 अब्राहमः तं अवदत्, “सावधानं भव यत् त्वं मम पुत्रं न आनय।”
तत्र पुनः ।
24:7 स्वर्गस्य परमेश्वरः, यः मां मम पितुः गृहात्, ततः च हृतवान्
मम ज्ञातिभूमिः, या च मां उक्तवान्, या च मम शपथं कृतवान्।
कथयन्, अहं तव वंशाय एतत् भूमिं दास्यामि। सः स्वदूतं प्रेषयिष्यति
तव पुरतः, ततः मम पुत्राय भार्याम् आदाय करिष्यसि।
२४:८ यदि च स्त्री त्वां अनुसरणं कर्तुं न इच्छति तर्हि त्वं भविष्यसि
अस्मात् मम शपथं स्पष्टं यत् केवलं मम पुत्रं पुनः तत्र मा आनयतु।
24:9 ततः दासः स्वामिनः अब्राहमस्य ऊरुस्य अधः हस्तं स्थापयित्वा...
तस्य विषये तस्मै शपथं कृतवान्।
24:10 ततः दासः स्वामिनः उष्ट्राणां दश उष्ट्रान् आदाय...
प्रस्थितः; यतः तस्य स्वामिनः सर्वः सम्पत्तिः तस्य हस्ते आसीत्, सः च
उत्थाय मेसोपोटामियादेशं नाहोरनगरं गतः।
२४:११ ततः सः स्वउष्ट्रान् नगरात् बहिः जलकूपस्य समीपे जानुभ्यां न्यस्तवान्
सायंकाले यदा स्त्रियः चित्रं कर्तुं बहिः गच्छन्ति तदा अपि
जलम्u200c।
24:12 सः अवदत्, हे मम स्वामी अब्राहमस्य परमेश्वर, प्रार्थयामि, भद्रं प्रेषय
अद्य शीघ्रं मम स्वामिन अब्राहमस्य प्रति दयां कुरु।
24:13 पश्य, अहम् अत्र जलकूपस्य समीपे तिष्ठामि; पुरुषाणां च कन्याः
नगरस्य जलं आकर्षितुं बहिः आगच्छन्तु।
24:14 अस्तु, या कन्या अहं वदामि, अवतरतु
तव कलशं प्रार्थयामि यत् अहं पिबामि; सा च वक्ष्यति पिबत इति।
अहं तव उष्ट्रान् अपि पिबन् दास्यामि, सा एव त्वम् अस्तु
तव सेवकस्य इसहाकस्य कृते नियुक्तः; तेन च अहं ज्ञास्यामि यत् त्वं
मम स्वामिने दयां कृतवान्।
24:15 ततः पूर्वं तस्य वचनं कृत्वा पश्य रिबका
नाहोरपत्न्या मिल्कापुत्रस्य बेथुएलस्य जन्मना निर्गतवान्।
अब्राहमस्य भ्राता, तस्याः स्कन्धे स्वस्य कुम्भं कृत्वा।
24:16 सा कन्या अतीव सुन्दरी आसीत्, कुमारी, न च पुरुषः आसीत्
ज्ञात्वा सा कूपं गत्वा स्वकुम्भं पूरयित्वा
उपरि आगतः।
24:17 तदा दासः तां मिलितुं धावित्वा अवदत्, अहं प्रार्थयामि क
तव कलशस्य अल्पं जलम्।
24:18 सा अवदत्, “पिब, मम प्रभो, सा शीघ्रं स्वकुम्भं अवतारितवती।”
तस्याः हस्ते, तस्मै पेयं च दत्तवान्।
24:19 सा तस्मै पेयं दत्त्वा अवदत्, अहं जलं आकर्षयिष्यामि
तव उष्ट्राणामपि यावत् ते पिबन्ति।
24:20 सा त्वरया स्वकुम्भं कुण्डे रिक्तं कृत्वा पुनः धावितवती
जलकर्षणाय कूपं प्रति सर्व्व उष्ट्राणां कृते कर्षितवान्।
24:21 ततः सः पुरुषः तां विस्मितः सन् निःशब्दः अभवत्, यत् भगवता कृतं वा इति
तस्य यात्रां समृद्धं कृतवान् वा न वा।
24:22 उष्ट्रैः पिबन् सः मनुष्यः गृहीतवान्
अर्धशेकेलभारस्य सुवर्णकुण्डलं, तस्याः कृते कङ्कणद्वयं च
दशशेकेलभारस्य हस्ताः सुवर्णस्य;
24:23 ततः उवाच, त्वं कस्य कन्या असि? कथयतु, प्रार्थयामि: किं स्थानं अस्ति
तव पितुः गृहे अस्माकं निवासार्थं?
24:24 सा तं अवदत्, “अहं मिल्कापुत्रस्य बेथुएलस्य पुत्री अस्मि।
यत् सा नाहोरं जनयति स्म।
24:25 सा तम् अवदत्, अस्माकं कृते तृणानि, भोजनं च पर्याप्तम् अस्ति, तथा च
निवासार्थं कक्षः।
24:26 ततः सः पुरुषः शिरः प्रणम्य परमेश्वरं पूजितवान्।
24:27 सः अवदत्, “मम स्वामिनः अब्राहमस्य परमेश् वरः धन्यः भवेत्, यस्य नास्ति।”
त्यक्तः मम स्वामिनः दयायाः सत्यस्य च: अहं मार्गे सन्,
परमेश् वरः मां मम स्वामिभ्रातृगृहं प्रति नीतवान्।
24:28 ततः सा कन्या धावित्वा स्वमातुः गृहस्य विषये एतानि वचनानि तान् अवदत्।
24:29 ततः रिबेकायाः एकः भ्राता आसीत्, तस्य नाम लाबानः आसीत्, ततः लाबानः बहिः धावितवान्
पुरुषाय, कूपाय।
24:30 यदा सः स्वस्य उपरि कुण्डलं कङ्कणं च दृष्टवान्
भगिन्याः हस्तौ, भगिन्याः रिबेकायाः वचनं श्रुत्वा।
उक्तवान्, “एवं पुरुषः मयि उक्तवान्; यत् सः पुरुषस्य समीपम् आगतः; तथा,
पश्य, सः कूपस्य समीपे उष्ट्राणां पार्श्वे स्थितवान्।
24:31 सः अवदत्, हे भगवतः धन्यः प्रविशतु। अतः त्वं तिष्ठसि
विना? यतः मया गृहं, उष्ट्राणां कृते च स्थानं सज्जीकृतम्।
24:32 ततः सः पुरुषः गृहम् आगत्य उष्ट्राणां पट्टिकां विमोच्य दत्तवान्
उष्ट्राणां कृते तृणं भोजनं च, तस्य पादप्रक्षालनार्थं जलं च, तथा च
पुरुषाणां पादाः ये तस्य समीपे आसन्।
24:33 तस्य पुरतः भोजनार्थं भोजनं स्थापितं किन्तु सः अवदत्, “अहं न खादिष्यामि।
यावत् मया मम कार्यं कथितम्। स च उक्तवान्, वदतु।
24:34 सः अवदत्, अहं अब्राहमस्य दासः अस्मि।
24:35 परमेश् वरः मम स्वामिनः महतीं आशीर्वादं दत्तवान्; स च महान् अभवत्: च
सः तस्मै मेषान् गोपान् रजतं सुवर्णं च दत्तवान्
पुरुषदासाः दासीः उष्ट्राः खराः च।
24:36 मम स्वामिनः पत्नी सारा मम स्वामिनः पुत्रं जनयति स्म, सा च वृद्धा अभवत्
तस्मै यत् किमपि अस्ति तत् सर्वं तस्मै दत्तवान्।
24:37 मम स्वामिना मां शपथं कृतवान् यत् त्वं मम भार्यां न गृह्णासि
कनानीनां कन्यानां पुत्रः, यस्य देशे अहं निवसति।
24:38 किन्तु त्वं मम पितुः गृहं मम ज्ञातिजनं च गत्वा क
मम पुत्राय भार्या।
24:39 अहं मम स्वामिनं अवदम्, कदाचित् सा महिला मम अनुसरणं न करिष्यति।
24:40 सः मां अवदत्, यस्य पुरतः अहं गच्छामि, सः स्वदूतं प्रेषयिष्यति
त्वया सह, तव मार्गं समृद्धं कुरु; त्वं च मम पुत्राय भार्यां गृह्णासि
मम बन्धुजनाः, मम पितुः गृहस्य च।
२४:४१ तदा त्वं अस्मात् मम शपथात् निर्मलः भविष्यसि यदा त्वं मम समीपम् आगच्छसि
बन्धुजनाः; यदि च ते त्वां एकं न ददति तर्हि त्वं मम कृते निर्मलः भविष्यसि
शपथ।
24:42 अहम् अद्य कूपं गत्वा अवदम्, हे मम स्वामिनः परमेश्वरः
अब्राहम, यदि इदानीं त्वं मम मार्गं समृद्धं करोषि, यः अहं गच्छामि।
२४:४३ पश्य, अहं जलकूपस्य पार्श्वे तिष्ठामि; भविष्यति च, तत्
यदा कुमारी जलं आकर्षितुं निर्गच्छति, अहं तां वदामि, अहं ददातु
प्रार्थयस्व, तव कलशस्य किञ्चित् जलं पिबितुं;
24:44 सा मां वदति, त्वं पिबसि, अहं च तव उष्ट्राणां कृते अपि आकर्षयिष्यामि।
सा एव स्त्रियं या मम कृते परमेश् वरेण नियुक्ता
स्वामिपुत्रः ।
24:45 मम हृदयेन वक्तुं पूर्वं पश्यतु रिबेका निर्गतवती
स्कन्धे कलशं कृत्वा; सा कूपं प्रति अवतीर्य च
जलं आकृष्य अहं तां अवदम्, अहं त्वां पिबतु।
24:46 सा त्वरया स्कन्धात् कलशं अवतारयित्वा
उवाच, पिब, अहं तव उष्ट्रेभ्यः अपि पेयं दास्यामि
उष्ट्रान् अपि पिबितवान्।
24:47 अहं तां पृष्टवान्, त्वं कस्य कन्या असि? सा च अवदत्, द
नाहोरस्य पुत्रस्य बेथुएलस्य पुत्री, याम् मिल्का तस्मै जनयति स्म, अहं च स्थापितवान्
मुखे कुण्डलं हस्तेषु कङ्कणं च।
24:48 अहं शिरः नत्वा भगवन्तं पूजयित्वा भगवतः आशीर्वादं कृतवान्
मम स्वामी अब्राहमस्य परमेश्वरः, यः मां मम ग्रहीतुं सम्यक् मार्गे नेतवान् आसीत्
स्वामिनः भ्रातुः कन्या पुत्राय।
24:49 इदानीं यदि यूयं मम स्वामिना सह दयां सत्यं च व्यवहारं करिष्यन्ति तर्हि मां वदन्तु यदि च
न, कथयतु; यथा अहं दक्षिणहस्तं वामं वा गच्छामि।
24:50 तदा लाबानः बेथुएलः च उत्तरं दत्तवन्तौ, “एतत् विषयः ततः प्रवर्तते
प्रभुः - वयं त्वां दुष्टं शुभं वा वक्तुं न शक्नुमः।
24:51 पश्य, रिबेका भवतः पुरतः अस्ति, तां गृहीत्वा गच्छ, सा तव भवतु
स्वामिपुत्रस्य भार्या यथा परमेश् वरः उक्तवान्।
24:52 अब्राहमस्य दासः तेषां वचनं श्रुत्वा सः
पृथिव्यां प्रणम्य भगवन्तं पूजयति स्म।
24:53 सेवकः रजतरत्नानि सुवर्णरत्नानि च
वस्त्राणि रिबेकायाः कृते च दत्तवान्, तस्याः भ्रातुः कृते अपि दत्तवान्
तस्याः माता बहुमूल्यं वस्तूनि।
24:54 ते च खादन्ति पिबन्ति स्म, सः तस्य सह ये जनाः आसन्,...
सर्वाम् रात्रौ स्थगितवान्; ते प्रातः उत्थाय सः अवदत्, मां प्रेषयतु
दूरं मम स्वामिने।
24:55 तस्याः भ्राता माता च अवदन्, कन्या अस्माभिः सह कतिपयान् तिष्ठतु
दिवसाः, न्यूनातिन्यूनं दश; तदनन्तरं सा गमिष्यति।
24:56 सः तान् अवदत्, मा मां बाधयन्तु, यतः परमेश् वरः मम समृद्धिं कृतवान्
वीथी; मां प्रेषयतु यथा अहं मम स्वामिनः समीपं गच्छामि।
24:57 ते अवदन्, वयं बालिकां आहूय तस्याः मुखं पृच्छामः।
24:58 ततः ते रिबेकाम् आहूय तां अवदन्, “किं त्वं अस्मिन् पुरुषेण सह गन्तुं इच्छसि?
सा च अवदत्, अहं गमिष्यामि।
24:59 ततः ते स्वभगिनी रिबेकाम्, तस्याः पालिकां, अब्राहमस्य च प्रेषितवन्तः
सेवकः, तस्य पुरुषाः च।
24:60 ततः ते रिबेकाम् आशीर्वादं दत्त्वा तां अवदन्, त्वं अस्माकं भगिनी असि, भव
त्वं कोटिसहस्राणां माता, तव बीजं च धारयतु
ये तान् द्वेष्टि तेषां द्वारम्।
24:61 ततः रिबेका तस्याः बालिकाः च उष्ट्राणां उपरि आरुह्य उत्थाय
तस्य पुरुषस्य अनुसरणं कृत्वा दासः रिबेकाम् आदाय स्वमार्गं गतः।
24:62 इसहाकः लहैरोई कूपमार्गात् आगतः। सः हि निवसति स्म
दक्षिणदेशः ।
24:63 इसहाकः सायंकाले क्षेत्रे ध्यानं कर्तुं निर्गतवान्
नेत्रे उत्थाप्य दृष्टवान्, उष्ट्राः आगच्छन्ति।
24:64 ततः रिबेका नेत्राणि उत्थाप्य इसहाकं दृष्ट्वा प्रज्वलितवती
उष्ट्रः ।
24:65 सा हि दासम् उक्तवती आसीत्, कः पुरुषः अयं यः चरति
क्षेत्रं अस्मान् मिलितुं? सेवकः उक्तवान् आसीत्, मम स्वामी अस्ति, अतः
सा आवरणं गृहीत्वा आच्छादितवती।
24:66 ततः सः सेवकः इसहाकं यत् किमपि कृतवान् तत् सर्वं अवदत्।
24:67 इसहाकः तां स्वमातुः सारा तंबूम् आनय रिबेकाम् आदाय।
सा च तस्य भार्या अभवत्; सः तां प्रेम्णा पश्यति स्म, इसहाकः पश्चात् सान्त्वितः अभवत्
तस्य मातुः मृत्युः ।