उत्पत्तिः
22:1 एतेषां पश्चात् परमेश् वरः अब्राहमम् परीक्षितवान्
तं अब्रवीत्, अब्राहमः, सः अवदत्, पश्य, अहम् अत्र अस्मि।
22:2 ततः सः अवदत्, “अधुना तव पुत्रं, तव एकमात्रं पुत्रं इसहाकं गृहाण, यम् त्वं प्रियं करोषि।
मोरियादेशं प्रविशतु; दग्धार्थं च तत्र समर्पयतु
गिरिषु एकस्मिन् अर्पणं यद् अहं त्वां वक्ष्यामि।
22:3 अब्राहमः प्रातःकाले उत्थाय स्वस्य गदं काष्ठं कृत्वा गृहीतवान्
तस्य युवकद्वयं तस्य पुत्रः इसहाकः च काष्ठं च कृन्तति
होमबलिम् उत्थाय तस्य स्थानं गतः
तस्मै कथितम् आसीत् ।
22:4 ततः तृतीये दिने अब्राहमः नेत्राणि उत्थाप्य दूरं स्थानं दृष्टवान्
दूरे।
22:5 अब्राहमः स्वयुवकान् अवदत्, यूयं गदया सह अत्र तिष्ठन्तु। अहं च
बालकः तत्र गत्वा पूजयित्वा पुनः भवतः समीपम् आगमिष्यति।
22:6 अब्राहमः होमबलिस्य काष्ठं गृहीत्वा इसहाकस्य उपरि निधाय
तस्य पुत्रः; सः अग्निं हस्ते, छूरी च गृहीतवान्; ते च गतवन्तः
उभौ एकत्र ।
22:7 इसहाकः स्वपितरं अब्राहमं प्रति उक्तवान्, “पिता, सः च।”
आह-अहं पुत्र। सः अवदत्, पश्य अग्निः काष्ठानि च, किन्तु
होमबलिस्य मेषः कुत्र अस्ति?
22:8 अब्राहमः अवदत्, “पुत्र, परमेश् वरः दग्धस्य कृते मेषशावकं प्रदास्यति।”
अर्पणम्: अतः तौ द्वौ अपि एकत्र गतवन्तौ।
22:9 ततः ते तत् स्थानं प्राप्तवन्तः यत्र परमेश्वरः तस्मै अवदत्। अब्राहमः च निर्मितवान्
तत्र वेदीं कृत्वा काष्ठानि क्रमेण स्थापयित्वा स्वपुत्रं इसहाकं बद्ध्वा
तं काष्ठे वेदिस्थाने निधाय।
22:10 अब्राहमः हस्तं प्रसार्य स्वस्य वधार्थं छूरीम् आदाय गृहीतवान्
पुत्रः ।
22:11 ततः परमेश् वरस् य दूतः स् वर्गात् तं आहूय अवदत् ।
अब्राहमः अब्राहमः सः अवदत्, अहम् अत्र अस्मि।
22:12 सः अवदत्, बालकस्य उपरि हस्तं मा स्थापय, किमपि न कुरु
तस्मै, यतः इदानीं अहं जानामि यत् त्वं ईश्वरं भयभीतः असि, यतः त्वं न भयासि
निवारितवान् तव पुत्रं, तव एकमात्रं पुत्रं मम।
22:13 अब्राहमः नेत्राणि उत्थाप्य पश्यन् पृष्ठतः मेषं दृष्टवान्
शृङ्गैः वृक्षे गृहीतः, अब्राहमः गत्वा मेषं गृहीत्वा
तं पुत्रस्य स्थाने होमबलिरूपेण अर्पितवान्।
22:14 अब्राहमः तस्य स्थानस्य नाम यहोवा जीरे इति आहूतवान् यथा कथ्यते
अद्य परमेश् वरस् य पर्वते द्रष्टव्यम्।”
22:15 ततः परमेश् वरस् य दूतः द्वितीयं स् वर्गात् अब्राहमम् आहूतवान्
कालः,
22:16 ततः उक्तवान्, अहं स्वयमेव शपथं कृतवान्, यतः भवता कृतं तस्मात् कारणात् परमेश् वरः वदति
एतत् कृत्वा तव पुत्रं तव एकमात्रं पुत्रं न निरुद्धवान्।
22:17 यत् आशीर्वादे अहं त्वां आशीर्वादं दास्यामि, बहुने च बहु करिष्यामि
तव बीजं यथा स्वर्गतारकाणि, यथा वालुकाः उपरि सन्ति
समुद्रतीरम्; तव वंशजः शत्रुणां द्वारं धारयिष्यति;
22:18 तव वंशेन पृथिव्याः सर्वाणि राष्ट्राणि धन्याः भविष्यन्ति; यतः
त्वं मम वाणीं पालितवान्।
22:19 ततः अब्राहमः स्वयुवकानां समीपं प्रत्यागत्य ते उत्थाय गतवन्तः
एकत्र बेर्शेबानगरं प्रति; अब्राहमः बेर्शेबानगरे निवसति स्म।
22:20 ततः परं अब्राहमम् कथितम्।
पश्य, मिल्का, सा तव भ्रातुः अपि सन्तानं जनयति
नाहोर;
22:21 तस्य प्रथमजातः हुजः, भ्राता बुजः, अरामस्य पिता केमुएलः च।
22:22 चेसेदः हाजोः पिल्दाशः जिदलाफः बेथुएलः च।
22:23 बेथुएलः रिबेकाम् जनयति स्म, एते अष्टौ मिल्का नाहोरस्य कृते प्रसवम् अकरोत्।
अब्राहमस्य भ्राता।
22:24 तस्य उपपत्नी रेउमा नाम सा तेबां जनयति स्म,...
गहं च ठहशं च माचः ।