उत्पत्तिः
21:1 ततः परमेश् वरः यथा उक्तवान् तथा साराम् अगच्छत्, परमेश् वरः साराम् अकरोत्
यथा उक्तम् आसीत्।
21:2 यतः सारा गर्भवती भूत्वा अब्राहमस्य वृद्धावस्थायां अस्तसमये पुत्रं जनयति स्म
यस्य समयस्य विषये ईश्वरः तस्मै उक्तवान् आसीत्।
21:3 अब्राहमः स्वपुत्रस्य नाम आहूतवान् यः तस्य जन्म प्राप्नोत्, यः
सारा तस्मै इसहाकं जनयति स्म।
21:4 अब्राहमः अष्टदिनानां पुत्रस्य इसहाकस्य खतनां कृतवान् यथा परमेश्वरः कृतवान्
आज्ञापयत् ।
21:5 अब्राहमः शतवर्षीयः आसीत् यदा तस्य पुत्रः इसहाकः जातः
तस्य।
21:6 सारा अवदत्, “ईश्वरः मां हसितवान्, येन सर्वे शृण्वन्ति
मया सह हसतु।
21:7 सा अवदत्, “कोऽ अब्राहमं वदेत् यत् सारा भवितव्यः।”
दत्ताः बालकाः चूषयन्ति? मया हि तस्य जरायुषः पुत्रः जातः।
21:8 बालकः वर्धमानः दुग्धविच्छेदनं च कृतवान्, अब्राहमः महतीं भोज्यम् अकरोत्
यस्मिन् दिने इसहाकः दुग्धविच्छेदनं कृतवान्।
21:9 ततः सारा मिस्रदेशीयायाः हागारस्य पुत्रं दृष्टवती यस्य सा जातः
अब्राहमः, उपहासयन्।
21:10 अतः सा अब्राहमम् अवदत्, “एतां दासीं तस्याः पुत्रं च बहिः निष्कासयतु।
अस्याः दासीपुत्रः हि मम पुत्रेण सह अपि उत्तराधिकारी न भविष्यति
इसहाक।
21:11 अब्राहमस्य पुत्रस्य कारणेन तत् अतीव दुःखदम् आसीत्।
21:12 ततः परमेश् वरः अब्राहमम् अवदत् , “तव दृष्टौ दुःखदं मा भवतु यतः
बालकस्य, तव दासीयाः च कारणात्; सारा यत् उक्तवती तस्मिन् सर्वेषु
त्वां तस्याः वाणीं शृणु; यतः तव वंशजः इसहाके भविष्यति।”
आहूत।
21:13 दासीपुत्रस्य च राष्ट्रं करिष्यामि यतः सः अस्ति
तव बीजम्।
21:14 अब्राहमः प्रातःकाले उत्थाय रोटिकां, एकं पुटं च गृहीतवान्
जलस्य, हागराय च दत्त्वा स्कन्धे स्थापयित्वा...
बालकं प्रेषयित्वा प्रेषितवती, सा च प्रस्थिता, तत्र भ्रमति स्म
बेर्शेबस्य प्रान्तरे ।
21:15 ततः जलं पुटके व्यतीतम्, सा बालकं एकस्य अधः पातितवती
गुल्मानां ।
21:16 ततः सा गत्वा तस्य समीपं सुदूरे यथावत् उपविष्टवती
धनुर्शूडाः आसन्, यतः सा अवदत्, बालस्य मृत्युं मा पश्यामि।
सा तस्य समीपं उपविश्य स्वरं उत्थाप्य रोदिति स्म।
21:17 ततः परमेश् वरः बालकस्य वाणीं श्रुतवान्। परमेश् वरस् य दूतः हागारम् आहूतवान्
स्वर्गात् निर्गत्य ताम् अवदत्, “हागार, त्वं किं व्याधिं करोषि?” मा भयम्; कृते
ईश्वरः तस्य बालकस्य वाणीं श्रुतवान् यत्र सः अस्ति।
21:18 उत्तिष्ठ बालकं उत्थाप्य हस्ते धारय; अहं हि तं करिष्यामि
महत् राष्ट्रम् ।
21:19 ततः परमेश् वरः तस्याः नेत्राणि उद्घाट्य जलकूपं दृष्टवती। सा च गता, च
पुटं जलेन पूरयित्वा बालकं पेयं दत्तवान्।
21:20 ततः परमेश् वरः बालकेन सह आसीत्। स च वर्धमानः प्रान्तरे निवसति स्म, च
धनुर्धरः अभवत् ।
21:21 सः पारणप्रान्तरे निवसति स्म, तस्य माता तस्य भार्यां गृहीतवती
मिस्रदेशात् बहिः।
21:22 तदा तदा अबीमेलेकः प्रधानः फिकोलः च अभवत्
तस्य सेनापतिः अब्राहमम् अवदत्, “ईश्वरः सर्वेषु तव सह अस्ति।”
यत् त्वं करोषि: १.
21:23 अतः इदानीं मम ईश्वरस्य शपथं कुरु यत् त्वं मिथ्यावृत्तिं न करिष्यसि
मया सह न मम पुत्रेण सह न मम पुत्रपुत्रेण सह, किन्तु यथानुसारं
अनुग्रहं मया त्वयि कृतं, त्वं मम प्रति च करिष्यसि
यस्मिन् भूमिः त्वं निवससि।
21:24 अब्राहमः अवदत्, “अहं शपथं करिष्यामि।”
21:25 अब्राहमः अबीमेलेकं जलकूपस्य कारणात् भर्त्सितवान्, यत्...
अबीमेलेकस्य सेवकाः हिंसकरूपेण अपहृताः आसन्।
21:26 अबीमेलेकः अवदत्, “अहं न जानामि यत् कः एतत् कृतवान्, न च अकरोत्।”
त्वं मां वद, अद्यैव तु मया तत् न श्रुतम्।
21:27 अब्राहमः मेषवृषभान् गृहीत्वा अबीमेलेकं दत्तवान्। उभयम् च
तेषां सन्धिं कृतवान्।
21:28 अब्राहमः मेषस्य सप्त मेषाः स्वयमेव स्थापिताः।
21:29 अबीमेलेकः अब्राहमम् अवदत्, “एते सप्त मेषाः किम्
त्वया स्वयमेव स्थापितः?
21:30 सः अवदत्, “एतानि सप्त मेषाः मेषाः मम हस्तात् गृह्णीयुः
ते मम साक्षिणः भवेयुः यत् मया एतत् कूपं खनितम्।
21:31 अतः सः तत् स्थानं बेर्शेबा इति आहूतवान्; यतः तत्र तौ शपथं कृतवन्तौ
तेषां ।
21:32 एवं ते बेर्शेबानगरे सन्धिं कृतवन्तः, ततः अबीमेलेकः उत्थाय
फिकोलः स्वसैन्यस्य प्रमुखः, ते च देशं प्रति प्रत्यागतवन्तः
पलिष्टीनां ।
21:33 अब्राहमः बेर्शेबानगरे एकं वनं रोप्य तत्र नाम आह्वयत्
परमेश् वरस् य, अनन्तपरमेश् वरस् य।
21:34 अब्राहमः पलिष्टीनां देशे बहुदिनानि निवसति स्म।