उत्पत्तिः
20:1 ततः अब्राहमः ततः दक्षिणदेशं प्रति गत्वा निवसति स्म
कादेशशूरयोः मध्ये गेरारे च निवसति स्म।
20:2 अब्राहमः स्वपत्न्या सारा विषये अवदत्, सा मम भगिनी अस्ति, अबीमेलेकः राजा च
गेरारस्य प्रेषितवान्, सारा च गृहीतवान्।
20:3 किन्तु ईश्वरः रात्रौ स्वप्ने अबीमेलेकस्य समीपम् आगत्य तं अवदत्, पश्यतु।
त्वं मृतः एव असि, यतः त्वं या स्त्रियं गृहीतवान्; सा हि
पुरुषस्य भार्या ।
20:4 किन्तु अबीमेलेकः तस्याः समीपं न आगतः, सः अवदत्, हे भगवन्, त्वं वधं करिष्यसि
अपि धार्मिकं राष्ट्रम्?
20:5 सः मां न अवदत्, सा मम भगिनी अस्ति? सा च स्वयम् अपि अवदत्।
सः मम भ्राता: मम हृदयस्य अखण्डतायां मम हस्तस्य निर्दोषतायां च
किं मया एतत् कृतम्।
20:6 ततः परमेश् वरः स्वप्ने तम् अवदत् , अहं जानामि यत् त्वया एतत् कृतम्
तव हृदयस्य अखण्डता; अहमपि त्वां पापं निवारितवान्
मम विरुद्धं, अतः अहं त्वां तां न स्पृशितुं अनुमन्यते।
20:7 अतः इदानीं तस्य पुरुषस्य पत्नीं पुनः स्थापयतु; सः हि भविष्यद्वादिः अस्ति, सः च
प्रार्थयिष्यसि, त्वं च जीविष्यसि, यदि च त्वं तां न पुनः स्थापयसि।
त्वं विद्धि यत् त्वं अवश्यं म्रियसे, त्वं च सर्वे तव।
20:8 अतः अबीमेलेकः प्रातःकाले उत्थाय स्वस्य सर्वान् आहूतवान्
दासाः कर्णयोः एतानि सर्वाणि कथयन्ति स्म, पुरुषाः वेदनाम् अनुभवन्ति स्म
भीतः।
20:9 तदा अबीमेलेकः अब्राहमम् आहूय तम् अवदत्, त्वया किं कृतम्
अस्माकं कृते? किं च मया त्वां अपराधितं यत् त्वया मयि आनयसि च
मम राज्ये महत् पापम्? त्वया मम कृते कर्माणि कृतानि यत् न कर्तव्यानि
कर्तव्यम् ।
20:10 अबीमेलेकः अब्राहमम् अवदत्, त्वया किं दृष्टम्
एतत् वस्तु?
20:11 अब्राहमः अवदत्, “यतो हि अहं चिन्तितवान् यत् ईश्वरस्य भयं न भवति
एतत् स्थानम्; ते च मम भार्यायाः कृते मां हन्ति।
20:12 तथापि सा मम भगिनी अस्ति; सा मम पितुः कन्या अस्ति, किन्तु
न मम मातुः कन्या; सा च मम भार्या अभवत्।
20:13 यदा ईश्वरः मां मम पितुः गृहात् भ्रमितवान्
गृहं यत् अहं तां अवदम्, एतत् तव अनुग्रहं यत् त्वं प्रदर्शयिष्यसि
मम कृते; यत्र यत्र आगमिष्यामः तत्र तत्र मां वदतु, सः मम
भ्राता।
20:14 अबीमेलेकः मेषान्, वृषान्, पुरुषदासान्, स्त्रीदासान् च गृहीतवान्।
तानि अब्राहमाय दत्त्वा तस्य भार्या सारा तस्मै पुनः स्थापयति स्म।
20:15 अबीमेलेकः अवदत्, पश्य मम भूमिः भवतः पुरतः अस्ति, यत्र सा निवसति
त्वां प्रीणयति।
20:16 सः साराम् अवदत्, पश्य, अहं तव भ्रातुः सहस्रं दत्तवान्
रजतखण्डाः पश्य, सः तव सर्वेषां कृते नेत्रावरणम् अस्ति
ये त्वया सह अन्यैः सर्वैः सह सन्ति, एवं सा निन्दिता।
20:17 ततः अब्राहमः परमेश्वरं प्रार्थितवान्, ततः परमेश् वरः अबीमेलेकं तस्य पत्नीं च चिकित्सितवान्
तस्य दासीः; ते च सन्तानं जनयन्ति स्म।
20:18 यतः परमेश् वरः अबीमेलेकस्य गृहस्य सर्वाणि गर्भाणि शीघ्रं निमीलितवान् आसीत्।
सारा अब्राहमस्य भार्यायाः कारणात्।